________________
- जिनेन्द्र स्तवनम् ]
मजिन जिनमस्तोकमस्तावीत्
$ १७०, 'तरन्ति संसारनहाम्बुराशि
यत्पादनावं प्रतिपद्य भव्याः |
अखण्डमानन्दभखण्डितश्रीः
लम्मः
श्रीवर्धमानः कुरुताज्जिनो नः ॥
३ १७१. विवेकिनो यस्य पदं भजन्ते
विमुच्य बाह्यान्विषयानसारान् । अवाप्तुमात्मीयगुणं गुणाब्धिजिनेश्वरो नः श्रियमातनोतु ॥
१७२. यदीयपादामृतसेवनेन
हरन्ति संसारगरं मुनीन्द्राः । स एष संतोषतनुजिनो नः
संसारताप शकलीकरोतु ॥ ' इति ।
२५९
तथाभूत. सन् कुसुमाञ्जलिं पुष्पाञ्जलिम् आरचय्य न विद्यते वाजिनं पापं यस्य तं जिनमहन्तम् अस्तोक भूयिष्ठं यथा स्यात्तथा अस्वावीत् तुष्टाव ।
५.
१०
१५
$ १७०. तरन्तीति- - मन्याः सम्यग्दर्शनादिभावेन भविष्यन्तीति मन्या: यस्य पादावेव नौस्तां यत्पादना यचरणतरण प्रतिपद्य लक्ष्या संसार पत्र महाम्बुराशिस्तं भवार्णवं तरन्ति अखण्डिता श्रीरनन्तचतुरूपा यस्य सः श्रीवर्धमानो जिनः पश्चिमतीर्थकरो नोऽस्माकम् अखण्डमविनश्वरं पूर्ण वा आनन्दं प्रहर्षं कुरुतात् । रूपकालंकार उपजातिवृद्धम् ।
०१. विवेकिन इति - विवेकिनो हेयोपादेयविज्ञानयुक्ता जना आत्मीयगुणं अवाप्तुं २० लब्धुम् असारान् तुच्छान् बाह्यान् विषयान् स्पर्शादीन् विमुच्य त्यक्त्वा यस्य जिनेश्वरस्य पदं भजन्ते सेवन्ते गुणानामधिर्गुणाविधः गुणार्णवः स जिनेश्वरोऽहंन् नोऽस्माकं श्रियं लक्ष्मीं तनोतु विस्तारयतु | उपेन्द्रवज्रावृत्तम्।
६ १७२. यदीयेति मुनीन्द्रा यतीश्वरा यदीयपादावेवामृतं तस्य सेवनेन यत्पादपोत्रोपसेवनेन संसार एच गरे संसारगरं भवगरलं हरन्ति संतोषतनुः संतोषशरीरः स जिनोऽर्हन् नोऽस्माकं संसारस्य तास्तं संसारतापम् आजवं जवक्लेशं शकलीकरोतु खण्डयतु । रूपकालंकार उपजातिवृत्तम् ।
२५
आगे स्थित हो पुष्पाञ्जलि रचकर पापरहित जिनेन्द्र भगवान्की नीचे लिखे अनुसार अत्यधिक स्तुति करने लगे ।
१७०. 'जिनके चरणरूपी नौकाको प्राई कर भव्य जीव संसाररूपी महासागरको पार हो जाते हैं अखण्ड लक्ष्मी के धारक के वर्धमान जिनेन्द्र हम सबको अखण्ड आनन्द ३० प्रदान करें।
६ १७१. 'विवेकी मनुष्य आत्मीय गुणों को प्राप्त करने के लिए साररहित बाह्य विषयोंका त्याग कर जिनके चरणोंकी सेवा करते हैं गुणोंके सागर स्वरूप वे जिनेन्द्र भगवान् हमारी लक्ष्मीको विस्तृत करें ।'
९ १७२. 'जिनके चरणामृती सेवासे मुनिराज, संसाररूपी त्रिपको हर लेते हैं ३५ संतोषरूपी शरीरको धारण करनेवाले वे जिनेन्द्रदेव, हमारे संसार-तारको खण्ड-खण्ड करें।'