________________
. २५२
गचिन्तामणिः
[१६६ तापसान् प्रति - चितैः 'शोफरशिशिरोपचारप्रकाराहारश्च विधाय लब्धसंज्ञा सात्यंधरिदयितां सदयमेवमन्वयुक'अयि पुत्रि, ते जामात्रा स्वयात्राभिव्यकिज किंचित्पुरस्तादुपन्यस्तमस्ति वा न वा' इति । सा च मजुभाषिणी किंचिद्धयात्वा स्मृत्वा च तदुक्तमित्थं प्रत्यब्रवीत्-'अम्ब, कदाचिदपहायाम्बरमम्बर
मणावम्बुराशिगाहनलम्पटे सति, तमवलोक्य जातमन्दहसित इव चकासति चन्द्रमसि, चन्द्रशाला ५ मया साकमधिवसन्मर्तृप्रवासपीडितां सनीडगृहामीडक्रीडागिरिनीडगतां कोकप्रियां प्रदर्शयन् 'प्रिये,
पक्ष्य भर्तृवियोंगे:पि पुनस्तत्रयोगसंभूष्णुतया विरहसहिष्णमिमाम्' इति मां साकृत समभ्यधात्' इति । दुहितवचःययणानन्तरं सग द्धवदुद्वामवृतिः पद्माजननी 'जहोहि वले, विचिकित्साम् । अनेन ह्यन्यापदेशेनोपादेशि त्वया बियोगः पुनः संप्रयोगश्च ते प्राणनाथस्य' इति प्रणिगदन्ती
सत्कालाहै : शोफरशिशिरोपचारप्रकाररतिशतलोपचारप्रकारः व्याहारश्च वचनैश्च सात्यंधरिदयितां १० जीवकजायां पनामिति यावत् लब्धसंजा प्राप्त चेतनां विधाय सदयं मयं यथा स्यात्तथा एवमनन प्रकारण
अन्वयुङ्न पप्रच्छ-'अयि पुत्रि! अयि बरसे ! जामात्रा जीवन तं तव पुरस्तादने स्वयात्राममिव्यमनीत्येवं शीलं स्वप्रयाणभूचकं किंचित् किमपि प्रकरणम् उपन्यस्तम् उपस्थापितमस्ति न वा न चैवोपन्यतम् ।' इति । सा चेति-सा च मजुमाघिणी मधुरमाषिणी किंचिन् किमपि ध्याचा ध्यानं कृत्वा स्मृत्वा च
तदुक्तं जीवघनिवेदनम् इत्य एतत्यकारं प्रत्यब्रवीत् प्रत्युवाच । -हं अम्ब ! ई मातः 'अम्बार्थनद्योढस्वः' १५ इति प्रातिपदिकम्य इस्वः । कदाचिमातुचित् अम्यरमणी सूर्ये अम्बरं गगनं पक्षे वस्त्रम् अपहाय स्यक्त्वा
अम्बुराशौ सागरंऽगाहनं प्रवेशनं तस्मिन् लम्पटे मति सूर्यास्तमनवेळायामिति यावत् , तमम्बरमणि तधाभूनमवलोक्य जातमन्दहसित इव समुत्पन्नमन्दहास्य इव चन्द्रमसि शशिनि शोममाने सति, मया पद्मश साकं चन्नशालामुपरितनप्रदेशम् अधिवसत् तन्न कृतनिवास: सन्, भर्तृप्रवासेन दयितदूर
गमनेन पीडिता ताम्, सनीडस्य सकुलायस्य गृहाक्रीडकोडागिरिनीडगता गृहोद्यानगृहामक्रोडाचला२० भ्यर्णनिकटस्थितां कोकप्रियां चक्रवाकी प्रदर्शयन् 'प्रिये पत्र विलोकय भनृवियोगेऽपि पुनः तत्संयोगस्य
मनुसमागमस्य संभूष्णुतया संभवीलतया विरहसहिष्णुं विप्रलम्भसहनस्वभावाम् इमाम्' इति मां साकृतं सामिनायं समभ्यधात् निजगाद इति । दुहित्यचावणानन्तरं पुनीवचनाकर्णनानन्तरम् समुहवन्ती समुल्पद्यमाना उद्दामतिरस्कटधेयं यस्यास्तथाभूता पद्माजननी 'जहीहि त्यज वत्से ! विचिकित्सा संशयम्
'विचिकित्सा तु संशयः,' इत्यमर । अनेन हि बलभेन अन्यापदंशेन परव्याजेन उपादेशि उपदिष्टः स्वया २५ सह ते प्राणनाथस्य तब बल्कमस्य विप्रयोगो विरहः पुनः संप्रयोगश्च संयोगश्च' इति प्रणिगदन्ती कथयन्ती
अत्यधिक शीतलोपचार तथा मधुर वचनोंसे पहले सचेत किया। तदनन्तर दयापूर्वक इस तरह पूछा-हे पुत्रि ! जमाईने तेरे लिए पहले कभी अपनी यात्राकी सूचना दी है या नहीं ? उस मधुरभाषिणीने कुछ ध्यान कर तथा स्मरण कर माताकी बातका यह उत्तर दिया कि'हे मा! किसी समय जब सूर्य आकाशको छोड़कर समुद्रमें अवगाहन करने के लिए च्या ३० हो रहा था और उसे वैसा देख मन्द हास्य करते हुए के समान जब चन्द्रमा सुशोभित हो
रहा था तब मेरे साथ महलके ऊपरी भागपर बैठे हुए उन्होंने पति के प्रवाससे पीड़ित समीपवर्ती गृहोद्यान के क्रीडागृह के घासलेमें स्थित चकत्रीको दिखाते हुए किसी खास अभिप्रायसे कहा था कि है प्रिय ! पनिका वियोग होने पर भी उनके पुनः होनेवाले संयोगको सम्भावनासे विरहको सहनेवाली इस चकवीको देखा। उक्त वचन सुनते हो जिसे बहुत भारी धैर्य ३५ उत्पन्न हुआ था ऐसी पद्माकी माता हे बेटी ! संशय छोड़, इन्होंने दूसरेके बहाने तुझे उपदेश दिया है कि तेरे साथ प्राणनाथका वियोग होगा और फिर संयोग होगा' यह कहतो
१. शोफरम् अधिकम् इति टि। २. म० इति वाकूतम् ।
.
.---
--
--