________________
@
षष्ठो लम्भः
૨૨૩
जीवंवरस्य जैनधर्मोपदेश: ]
सुतामाश्वासयामास ।
$ १६७. अथ पद्मवल्लभोऽपि पल्लवजनपदपतिचोदितजङ्घालजन व्रातेनाप्यविदित एव लङ्घयन्नलङ्घनीयमरण्याध्वानमभिवन्दिता खिल पुण्यजिनभवनतया पावनतामुल्लाघतां च नीतः पल्लववर्षसोम्नि नाम्ना चित्रकूटं विचित्रचारित्राश्रयं तापसाश्रममध्वमच्छेदाय' शिश्रिये । अपयच्च तापसानामचितवृत्तोऽयं पञ्चाग्निमध्यस्थानादितः प्रपञ्चम् । अतर्कयच्चार्य कृपालुः "अहो देहिनां मोहनीयकर्मेदं दुर्माचप्रसरं यद्वश्या अमी मुधा क्लिश्यन्ते' इति । व्याहृरच्चायं परहितपरतन्त्रो मन्त्रायमाणं वचः 'अयि तपोधनाः, न हिस्यात्सर्वभूतानि इति विश्रुतां श्रुतिविद्वां सोऽपि 'कि हिंसनिदाने तपस्येकताना भवन्ति भवन्तः' इति । अदीदृशच्च दुर्दशो जडाटासुपुत्री पद्मामिति याचन् आश्वासयामास सान्त्वयांचकार ।
१५
६ ३६७, अथेति - अधानन्तरं पद्मावल्ल मोsपि जीवकांऽपि पदलवजनपदपतिना लोकपालेन १० चोदिता: प्रेरिता ये जादाः शीघ्रगामुकजनासीयां वातेनापि समूहेनापि अविदित एवाज्ञा एव अङ्घनीयमनतिक्रमणीयं महान्तमिति यावत् अरण्याध्यानम् काननपथं लङ्घयन् अतिकाम्यन् अभिनन्दितानि पूजितानि अखिल पुण्यजिन भवनानि निखिल पवित्र जिनेन्द्र मन्दिराणि यंन तस्य भावस्तता गया पानी पवित्रता तानां स्वस्थतां च नीतः प्रापितः सन् पल्लववस्य पल्लवाविधानजनपदस्य सीमा तस्याम्, नाम्ना नामधेयेन चित्रकूटं विचित्राणि यानि चारित्राणि येषामाश्रय आधारस्तम् तापलाश्रमं तपस्विनम् अध्यश्रमच्छेदाय मार्गखंदापनयनाय शिश्रिये प्राप । अपश्यच्च ददर्श च अनिवृत्तः पूजिता वारोऽयं जीवकः वारसानां पञ्चानामग्नीनां मध्ये स्थानं यस्मिन् तस पञ्चाग्निमध्यस्थानं तत् आदौ येषां तथाभूतानि यानि तांसि तेषां प्रपञ्चं विस्तारम् | अतर्कयच्चेति-— अतर्कयच्च व्यपारयश्चायं कृपालुयालुः, 'अहो आश्चर्यार्थीऽव्ययम् देहिनां प्राणिनाम् इदं मोहनीय कर्मचः प्रसरो यस्य तथाभूतमस्ति यद्वश्या यद्वशीभूता अमी मुग्धा मूर्खाः विकश्यन्ते २० इति । व्याह रच्चेति — परहितपरतन्त्रः परकल्याणोद्युक्तः अयं स्वामी मन्त्रायत इति मन्त्रायमाणं मन्त्रमुख्यं वचो व्याहच्च जगाद च अयि तपोधनाः ! 'न हिंस्यात् सर्वभूतानि' - कांश्चिदपि प्राणिनो न हिंस्यात्' इति विश्रुतां प्रथितां श्रुति वेदवाक्य विद्वान्सोऽपि जानन्तोऽपि भवन्तो हिंसानिद्राने हिंसाकारणे तपसि पञ्चाग्न्यादौ किं किमर्थम् एकतानाः समासक्ता भवन्ति इति । अस्य दर्शयामास च दुष्टा हुई पुत्रीको आश्वासन देने लगी- समझाने लगी ।
६ १६७. अथानन्तर पद्म के स्वामी जीवन्धरस्वामी भी पल्लव देश के अधिपति के द्वारा प्रेरित शीघ्रगामी मनुष्यों के समूह से भी अविदित रहकर अलंघनीय जंगली मार्गको लाँघते हुए समस्त पवित्र जिन-मन्दिरोंकी वन्दना करनेसे पवित्रता और नोरोगताको प्राप्त हो पल्लव देशकी सीमा पर स्थित, विचित्र चात्रिके आधारभूत चित्रकूट नामक तापसोके आश्रम में मार्गका खेद दूर करने के लिए पहुँचे । उत्तम चारित्रको धारण करनेवाले जीवन्धर ३० स्वामीने वहाँ तापसका पंचाग्नि के मध्य में बैठना आदि तपका प्रपंच देखा | दयालु तो 'थे हो अतः विचार करने लगे कि अहो ! प्राणियों का यह मोहनीय कर्म बड़ी कठिनाईसे छूटता है | इसके वशीभूत हुए ये प्राणी व्यर्थ ही क्लेश उठाते हैं। तदनन्तर पर हित में तत्पर रहनेवाले जीवन्धरस्वामी मन्त्र के समान आचरण करनेवाले बघन बोले । उन्होंने कहा कि हे तपोधनो ! 'न हिंस्यात् सर्वभूतानि' - 'समस्त प्राणियों की हिंसा नहीं करनी चाहिए' ३५ इस प्रसिद्ध श्रुतिको जानते हुए भी आप लोग हिंसा के कारणभूत तपमें क्यों लीन हो रहे हैं ?
यह
1
१. म० श्रमपरिच्छेदाय |
५
२५