________________
-पद्मागृहान्निष्क्रमणम् ] षटो लम्भः
२४९ अकाण्डजलदमण्डलभ्रमसंभ्रमसंभृतपुनःपलायनचिन्तैरुत्क्षेपचटुलपक्षसंपुटः सभयमभिवीक्ष्यमाणे सरःसु हंसः, संरम्भसमुद्भुतसटाच्छटैरुत्पुच्छयमानः कठोरकालायसपञ्जरधिया विघटयितुं व्यापारित- . नखकोटिभिः साटोपमुपदिश्यमाने गिरितटोयु कण्ठीरवैः, तिमिरापीडे जरठतां प्रतिपन्ने, प्राप्ते च निशोथे, निर्दयसंभोगव्यतिकरश्रमेण गाढाश्लिष्टनिद्रां तां बिम्बोष्ठीमतिसंधाय गन्धर्वदत्तापतिरन्तशिकैरप्यविदित एवान्तःपुरात्पुराच्च निर्गत्य ययौ ।
१६५, अथ पद्मबन्धौ पद्मिनीमिव पद्मां परित्यज्य पादयिते प्रयाते, प्रशिथिलितनितान्तस्वापा सा कान्ता कान्तकरपरिरम्भणसंभूष्णुशंभरानुपलम्भेन विजम्भमाणवेपथुभरादर
वराहनिवहै : शूकरसम्है: विपिनकुहरपु काननगतेषु विलु ठितुम् ऊरीक्रियमाण स्वीक्रियमाणे, अका जलदमण्डलस्य असमय वारिदवृन्दस्य यो भ्रमः संशयस्तेन संभ्रमं यथा स्यात्तथा संभृता कृता पुनःपलायनचिन्ता पुनर्मानससरःप्रयाणानुध्यान यस्तैः उत्क्षेपण समुनयनेन बटुलानि चमलानि पक्षसंपुरानि गरुत्पुटानि येषां १० तैः, हंसैमसलैः सरःसु कासारेषु समयं सत्रासं यथा स्यात्तथा अभिवादयमाणे दृश्यमाने, संरम्भंण कोपन समुधुता समुस्कम्पिता सदाच्छटा जटासमूहो यस्तैः उत्पुच्छयन्ते पुच्छमुन्नतं कुर्वन्तरि पुस्खुच्छयमानास्तैः, कटोरकालायसस्थ सुदृढकृष्णलोहस्य पञ्जरं शलाकागृहं तस्य धिया बुद्धचा विवटायितुं खण्डयितुं व्यापारिताः संगलिता नखकोटयो यस्तैः कण्टीरवैः सिंहै: साटोपगिरितटीपु शैलपरिसरेषु सारीपं यथा स्यात्तथा उपदिश्यमाने निर्दिश्यमाने तिमिरापीऽधकारसमूह जरठतां वृद्धिम् प्रतिपन्ने प्राप्ते सति निशीथेऽर्धराने १५ प्राप्ते च समागते च निर्दयो निष्कृपो यः संभोगव्यतिकरो रतिव्यापारस्तेन श्रमः खेदस्तेन गाढमत्यन्त यथा स्यात्तथा श्लिष्टा निद्रा पस्यास्तथाभूतां तां बिम्बोष्टीम् पनाम् अति संधाय वञ्चयित्वा गन्धर्वदत्तापतिजीवंधर: अार्वशिकरपि परिजनैरपि अविदित एवाज्ञात पुत्र अन्तःपुराइवरोधात् पुराञ्च नगराञ्च निर्गत्य ययौ जगाम।
६१६५. अथेति-अथानन्तरं पमबन्धी सूर्य पद्मिनीमिव कमलिनीमिव पक्षां तन्नाममार्या २० परित्यज्य पद्मादयिते जीवंधरे प्रयाते सति प्रशिथिलि तो मन्दीभूतो नितान्तस्वापो गादनिद्रा यस्यारतथा. भूता सा कान्ता बल्लभा कान्तकरस्य वल्लभहस्तस्य परिरम्मणेन समालिङ्गनेन संभूष्णोः संभवनशीलस्य शंभरस्य सुखस्यानुपलम्भेनाप्राप्त्या विजृम्ममाणो वर्धमानो वेपथुमरः कम्पनातिशयो यस्याः सा, आदरेण
कर रहा था । अकाल मेघमण्डलके भ्रमसे संभ्रमपूर्वक पुनः भागने की चिन्ता धारण करनेवाले एवं उड़नेसे चंचल पंखों के धारक हंस जिसे तालावोंमें डरते-डरते देख रहे थे और २५ संभ्रमपूर्वक गर्दन के बालोंके समूहको हिला पूँछको ऊपर उठानेवाले एवं कठोर काले लोहेसे निर्मित पिंजड़ा समझ तोड़ने के लिए नाखूनोंके अग्रभागको चलाने वाले सिंह पर्वत के शिखरोंपर जिसे खण्डित मागेका उद्देश्य बाँध रहे थे ऐसा अन्धकारका समूह जब अत्यन्त गहरा हो गया तथा मध्य रात्रिका समय आ गया तब निर्दय संभोगसे उत्पन्न थकावट के कारण गाढ़ निद्रामें निमग्न उस बिम्बोष्ठी-पद्माको धोखा देकर जीवन्धरस्वामी घरके लोगों के बिना ३० जाने ही अन्तःपुर तथा नगरसे निकल कर चले गये ।
६१६५. अथानन्तर जिस प्रकार कमलिनीको छोड़कर सूर्य चला जाता है उसी प्रकार जब जीवन्धर स्वामी पद्माको छोड़कर चले गये तब जिसकी गाद निद्रा शिथिल हो गयी थी, पतिके हाथ के आलिंगनसे होनेवाले सुखकी अनुपलब्धिसे जिसके शरीरकी सिहरन बढ़
१. क ख ग० गिरितटेपु० । २. का. ख० ग. 'कान्ता' पदं नास्ति ।