________________
२४
गधचिन्सामणिः
[१६४ जीवंधरस्य - मधुकरमर्दननिपतदनल्पकल्पतरुकुसुमप्रकरा इव च तारकाश्चकाशिरे । तदनु चागाधरसातलकासारगर्भपीतवासरतापसुखसमुत्तरत्समवर्तिवाहनवाहवैरिकायकायॆकञ्चुकितानीव, अहरवसानविहारमण्डनप्रवृत्तबलरिपुपुरपुरंध्रोजातयातयामतावधूतावतंसनीलकुवलयप्रभानुविद्धानीव समददिक्करिकुलकर्णतालताडनामेडनभय चकितबिद्राणषट्चरण चक्रचञ्चदचिश्चर्चामचकितानीव सर्वतः ५ शर्वरीकेशपाशदेशीयानि तमांसि मांसलिमानम भजन्त । क्रमेण चाभ्यागताभिमतरमणनीलकञ्च
ककदाशाकथिताभिरनुपदं प्रसारितपाणिभिरितस्ततो गृह्यमाणे स्वाभ्याशेष स्वैरिणीभिः, अतिबहलपङ्कपटलशङ्किभिरावजितपाश्वरानभृतं विलुठितुमूरोक्रियमाणे विपिनकुहरेषु वराहनिवहै:,
A
AAA-Demi-main
समूहा इव निर्दयं निष्करणं यन् मधुकरैरलिभिमदनं तेन निपतन्ती नितरां पतन्तों येऽनल्पतरुकुसुमप्रकरा
विपुलपादपपुष्पप्रच्या इव ३ तारका नक्षत्राणि चकाशिरे शुशुभिरे। तदन्विति-तमांसि तिमिराणि १. मांसलिमानं पुष्टिम् अमजन्त । अथ तमांसि विशेषयितुमाह अगाधेति-अगाधो गभीरो यो रसातलकासारः
पातालजलाशयस्तस्य गौण मध्येन पीतो दूरीकृतो यो वासातापो दिवससंतापस्तन सुखं यथा स्यात्तथा समुत्तरम् यः समवर्तिवाहनयाहवैरी यमघाहनमहिषास्य कायस्य काप्यं काळिमा तेन कञ्चुकितानीव प्याप्तानीव, अहरवसानेति-अहरवसाने दिनान्ते विहाराय भ्रमणाय यन्मण्डनं विभूषणधारणं तस्मै
प्रवृत्तानि तत्पराणि यानि वरिपुपुरस्य स्वर्गस्य पुरन्ध्रीजातानि स्त्रीसमूहास्तैर्यातयामतया गतप्रहरावधि१५ त्वेनावधूनानि दूरीकृतानि यान्यवतंसनीलकुवलयानि कर्णाभरणनीलकमलानि तेषां प्रभया कान्त्यानु
विद्धानीव मिलितानीव, समदेति-समदाः सदाना ये दिक्करिणो दिग्गजास्तेषां कुलस्य कर्णतालं कर्णव्यजन तेन ताडनस्य यद् आनेइन पुनरुक्तिस्तस्य मयेन चकिता मीता विदाणाः पलायिताच ये ट्चरणा भ्रमरास्तेषां चक्रस्य समूहस्य चन्चन्ति शोभमानानि यान्यचापि तेषां चर्चया लेपनेन मेचकितानीव
कृष्णीकृतानीव, सर्वतः समन्तात् शर्वर्या रजन्याः केशपाशदेशीयानि कचकलापकल्पानि । क्रमेणेति-क्रमण २० च क्रमशश्च अभ्यागताः संमुखं प्राप्ता येऽभिमतरमणा इष्टदयितास्तेषां नीलकन्चुकानां श्यामपसानां
कुरिसता आशा कदाशा तया कर्थिताः पीड़ितास्ताभिः, अनुपदं स्थाने स्थाने प्रसारिताः पाणयो याभिस्तामि: स्पैरिणीभिः कुलटामिः स्वाभ्याशेपु. निजनिकटस्थानेषु गृह्यमाणेऽङ्गीक्रियमाणे, अतिबहलमतिप्रचुरं यत्पसपटल कर्दमपटलं तच्छन्त इस्येवंशीकास्तैः तिमिरं पङ्कपटलं शङ्कमा रित्यर्थः, भावर्जितं धृतं पाइर्च यस्तैः
ही हों अथवा भ्रमरों के निर्दय मदनसे दृट-टूटकर...गिरते हुए कल्पवृक्षके फूलोंके पुंज ही २५ हो। तदनन्तर सब ओर अन्धकार वृद्धिको प्राप्त हो गया। वह अन्धकार ऐसा जान पड़ता
था मानो अमाध रसातलरूपी तालाब के मध्यमें दिनके संतापको नष्ट कर सुखसे तैरते हुए यमराजके वाहन स्वरूप भैसाओंके शरीरसम्बन्धी कालिमासे व्याप्त ही हो। अथवा सायं
कालिक विहारके लिए आभूषण धारण करने में प्रवृत्त इन्द्रपुरकी स्त्रियों द्वारा अपना पहर . समाप्त हो जाने के कारण निकालकर फेंके हुए कर्णाभरणके नीलकमलोंकी प्रभासे मानो व्याप्त ३० ही हों । अथवा मदमाते. दिमाजोंके कर्णरूपी तालपत्रके बार-बार ताडनके भयसे, चकित हो
भागले-हुए नमरसमूह की शोभायमान कान्ति के लेपसे मानो श्यामवर्ण ही हो अथवा रात्रि रूपी स्त्रीके बिखरे हुए केशपाश ही हों । तदनन्तर क्रम-क्रमसे संमुखागत इष्ट पति के साथ रमण करने के लिए नील चोगाकी दुराशासे पीड़ित अभिसारिकाएँ जिसे अपने समीप जहाँ
वहाँ हाथ फैला-फैला कर ग्रहण कर रही थीं। अत्यधिक कीचड़के समूहकी आशंका करने एवं ३५ पार्श्व माहाको धारण करनेवाले सूफरोंका समूह जंगलकी कुहरोंमें लोटने के लिए जिसे स्वीकार
४. क. 'च' नास्ति ।।.. .. .. . .....