________________
२४४
गद्यचन्तामणिः
[ १६२ जीवंधरस्य
4
वन्धया, विरचितशिरीषकलिकावतंसया, दिवसकर संताप संत्रा सादति शिशिरदेश निवेशितेनेव शशाङ्कातपेन, घनसारसुरभिणा हिमजललुलितेनानतिविरलेन चन्दनविलेपनेन पाण्डुरितशरीरया, सलिलस्यन्दिधिसलताहारयति करित मुक्ता सरतरङ्गितस्तनतटया परिहृतकुङ्कुममाणिक्यभूषणया त्रिगुणतिरस्करिणीस्थगितवातायन दुरान्तरितद्युमणिकिरण दर्शनयां पल्लवितसायंतन सलिलकेलिको तु५ कया, निर्मोकपरिलघुपरिधानया धारागृहनिर्यद्वारिधारारवश्रवणनिर्वृतया चन्दर्नाशशिर शिलापट्टसंविष्टया प्रालेयशीकरासारखाहिन्या यामिन्येव हेमन्तस्य मौक्तिकराजिविराजिततनुलतया, वेण्येव ताम्रपर्ण्याः, झोतलचन्दनच्छायागृता मेखलयेव मलयशैलस्य, फेनपिण्डपाण्डुराम्बरया, वीच्यैव विशेषणान्याह—अम्लानेति — पाटलानि 'गुलाब' इति प्रसिद्धानि उत्पलानि नीलारविन्दानि, अम्लानानि विकसितानि यानि पाटलीपानि तेषां दान्नां माल्यानां परिमलं सौगन्ध्यं तस्योद्गारी कचरीबन्धी चूडा१० बन्धी यस्यास्तया, विरचितति-विरचितं निर्मितं शिरीषक लिकाभिरवतंसं कर्णामरणं गया तथा दिवसंति दिवसकरस्य सूर्यस्य संतापी वर्मस्तस्य संत्रासाद् भयात्, अतिशिशिरदेश निवेशितेन शीतलतरस्थानस्थापिते शशाङ्कातपनेत्र चन्द्रिकयंत्र, बनसारसुरभिणा कर्पूरेसौगन्ध्यवता, हिमजलेन तुहिनतान लुलितं वर्षितं तेन, अनतिविरलेन सान्द्रेण चन्दनविलेपनेन मलयजाङ्गरागेण पाण्डुरितं धवलं शरीरं यस्यास्तया सलिलति - सलिलस्यन्दिनी तोयप्रवाहिणी या बिसलता मृणालिनी तस्या हारव्यतिकरां १५ हारचेष्टितं तदाचरितेन मुक्तासरे मौक्तिकमा राती कल्लोलिताँ स्तनतटी कुचतटौ यस्यास्तया परिहृतंति--परिहृतानि निदाघत्वेन त्यक्तानि कुङ्कुममाणिक्य भूषणानि काश्मीरमाणिक्यालङ्करणानि यथा तया, त्रियुगति — त्रिगुणिताः पर्वत्र प्रसहिता या स्तिरस्करिण्यों यवनिकारताभिः स्थगितानि समाच्छादितानि यानि वातायनानि गवाक्षास्तंरान्तरितं घुमणिकिरणदर्शनं दिनकरकरावलोकनं यया तया, पल्लवितेति — पल्लवितं वर्धितं सायन्जनसलिट केल्यां दिनान्तकालिकजलक्रीडायां कौतुकं यस्यास्तया निर्माकिति — २० निर्मोक व कल्चुक इव परिघु सूक्ष्मतरं परिधानं वस्त्रं यस्यास्तया, 'समौ कञ्चुकनिर्मोकी' इत्यमरः, धारागृहेतिधारागृहाज्जलयन्त्रगृहान्निर्यन्त्यां या वारिधारा जलधारास्तासां स्वस्य शब्दस्य श्रवणेन समाकर्णनेन निर्वृतया संतुष्टया, चन्दनेति चन्दनेन पाटीरंण शिशिरं शीतलं यच्छिलापट्ट तस्मिन् संविश समासीना तथा प्रालेयेति प्रालेयशीकराणां तुहिनकणानामासारं वहतीत्येवंशीला तया हेमन्तस्य मार्गशीर्ष पौषव्यासस्य हेमस्ततर्यामिन्येव निशयंव, मौक्तिकेति – मौक्तिकानां मुक्ताफलानां राजि: २५ पकिस्ता विराजिता विशोभिता सनुलता यस्यास्तया ताम्रवर्ण्या एतन्नामधेयाया नद्या देण्येव प्रवाहव ताम्रपर्याः प्रवाहे मौक्तिकानि भवन्तीति प्रसिद्धिः, शीतलचन्दनस्य शिशिरमलयजस्य छायां कान्ति astra मत तथा मलयशैलस्य मलय महीधरस्य मेखलयेव तदथैव, फेनेलिफेनपिण्डमिव डिण्डीरकर्णाभूषण बनाया था, सूर्यके संताप के भय से अत्यन्त शीतल स्थान में रखे हुए चन्द्रमाके प्रकाशके समान, कपूर से सुगन्धित, बर्फ के जलसे मिश्रित अत्यन्त सघन चन्दन के लेप से १० जिसका शरीर सफेद-सफेद हो रहा पानीकी झरानेवाली मृणालरूपी लताके समान सुन्दर मोतियों की मालासे जिसके स्तनतट तरंगों से युक्त जैसे जान पड़ते थे, जिसके मणिमय आभूषणोंसे शरीर में लगी केशर छूट रही थी, तिहरे परदोंसे आच्छादित झरोखोंसे जिसके लिए सूर्यको किरणोंका दर्शन दूरान्तरित था, जिसका सायंकालीन जलक्रीडाका कौतुक बढ़ रहा था, जो साँपकी कांचुलीसे भी हलके वस्त्र धारण कर रही थी, फवारेसे निकलने३५ बाली जलधाराका शब्द सुननेसे जो संतुष्ट थी, जो चन्दनके समान शीतल शिलापट्ट पर बैठी थी, जो तुषार कणोंकी वर्षाको धारण करनेवाली हेमन्तकी रात्रिके समान जान पड़ती थी मीतियों से सुशोभित शरीररूपी लतासे युक्त होने के कारण जो ताम्रपर्णी नदीके प्रवाहके समान प्रतिभासित होती थी, शीतल चन्दनकी छाया ( पक्ष में कान्ति ) को धारण करने
4