________________
षष्ठो लम्भः
५ १६ १. अथ तो नवयधूमवधूतत्रपां पवित्रकुमारः शनैः शनैः परिकल्पयन्, 'पङ्कजत्थेन द्विजपतिद्वेषेण मधुपसंपर्केण च निकृष्टं निर्दिष्टदोषराहित्यादवधीरयतः पद्म ं तव मुखपद्मस्य पद्मसदृशतां पञ्चानने, कविवर्त्मनि स्थिताः कथं कथयन्ति ।' इति मिथः कथयत्, नट इवावस्थागुणवचसि विट इव संभोगचातुयें वश्यमन्त्र इव वशीकरणविधौ शिष्य इवेच्छानुगुणवर्तने चक्रवाक इव विरह्रासहिष्णुत्वे भवन्, तत्तद्गुणेषु स्वयमपि तथा भवन्तीं कामिनी कामतन्त्रज्ञो ४ यथाकाममन्वभवत् ।
$ १६२. अनपीच्च तस्मिन्नेव राजसमन्यम्लानपाटलोत्पलदामपरिमलोद्गारिकबरी
$ १६१. अथेति — अथानन्तरं पवित्रवासी कुमारश्चेति पवित्रकुमारः पवित्रनामधेयो जीवंधरः पूर्वो नववधूं नवदां पद्मां शनैः शनैर्मन्दं मन्दम् अवधूता उपा यया तां दूरीकृतलजां परिकरूपयन् कुर्धन् 'हे पद्मानने! हे कमलइने ! कविवर्त्मनि स्थिताः कवय इत्यर्थः पङ्कजस्वेन कर्दमोद्भूतत्वेन १० पपपोत्पत्वेन द्विजपतिद्वेषेण चन्द्रद्वेषेण पक्षे ब्राह्मणद्वेषेण मधुसंपर्केण मकरन्दसंपर्केण पक्षं मद्यसंपर्केण च निकृष्टमधमं पद्मं कमलं निर्दिष्टैर्दोष राहित्यं तस्मात्पूर्वादोषरहितत्वाद् अवधीरयतस्तिरस्कुर्वतः त मुखपद्मस्य वदनारविन्दस्य पद्मसदृशतां कमलतुल्यतां कथं कथयन्ति ।' इति मिथोऽन्योऽन्यं कथयन्, अवस्थाया अनुगुणमनुरूपं वचो बचनं तस्मिन् नट इव शैलूष इव संभोगस्य सुरतस्य चातुर्यं तस्मिन् विर इव पीद्ग इय, वशीकरणविधी स्वायत्तीकरणकार्ये वश्यमन्त्र इव वशीकरण मन्त्र इव, इच्छानुगुणमभि प्रायानुकूलं वर्तनं तस्मिन् शिष्य इवान्तेवासीय, विरहस्यासहिष्णुस्वं तस्मिन् विप्रलम्भासहिष्णुस्खे चक्रवाक इव रथाङ्गदच, भवन्, ते ते च गुणा इति तत्तद्गुणास्तेषु तथाभवन्तीं कामिनीं पद्मां कामतन्त्रज्ञः कामशास्त्रशी जीवंधरो यथाकामं यथेच्छम् अन्वभवत् ।
3
१५
१६२, अनैषीचेति - जीवंवरस्तस्मिन्नेव राजसानि राजप्रासादे तथा पद्मया समं मैकाणि निदायसम्बन्धीनि कानिचिदहानि दिनानि अनैषीत् व्यजगमत् इति कर्तृक्रियासम्बन्धः । अथ पचाया २०
१६१. तदनन्तर कामशास्त्र के जाननेवाले पवित्र कुमार - जीवन्धरकुमार उस नववधूको धीरे-धीरे लज्जारहित करते हुए इच्छानुसार उसका उपभोग करने लगे। वे उससे परस्पर कहा करते थे कि हे कमलमुखि ! कमल तो पंक―पापसे ( पक्ष में कीचड़ से ) उत्पन्न हुआ हैं, द्विजपति - त्राह्मण ( पक्ष में चन्द्रमा) से द्वेष रखता है और मधुर - मद्यपायी (पक्ष में भ्रमर) से संपर्क रखता हैं, अतः निकृष्ट हैं जब कि तुम्हारा मुख उक्त दोषोंसे दिन होने के २५ कारण उत्कृष्ट हैं । इस तरह तुम्हारा मुख कमलका तिरस्कार करता है फिर भी कवि लोग उसे कमलके समान क्यों कहते हैं ? वे अवस्थाके अनुकूल वचन कहने में नटके समान, संभोगसम्बन्धी चतुराईके प्रकट करनेमें विटके समान, वशीकरण के कार्य में वशीकरण मन्त्र के समान, इच्छानुसार प्रवृत्ति करने में शिष्य के समान, और त्रिरहके सहन न करने में चक्रवाकके समान थे । नववधू पद्मा भी उन उन गुगों में स्वयं भी उस प्रकार परिणमन ३० करती थी।
§ १६२. उसी राजमहल में उन्होंने, जिसकी चोटीका बन्धन खिले हुए गुलाब और नीलकमलकी मालाओंकी सुगन्धिको प्रकट कर रहा था, जिसने शिरीषकी कलिकाओं से