________________
५
गद्यचिन्तामणिः
भृङ्गावलिप्रक्वणिते मङ्गलपाठकवचसीव गृह्यमाणे, गृहोद्यानमण्डन माधवीलतामण्डपे कुसुमकोदण्डेन प्रदत्तां तां मत्तकाशिनी गन्धर्वदत्तापतिर्गन्धर्वविवाहप्रक्रमेण रागाग्निमाक्षिकं परिणीय पुनर्गुणवति लग्ने लोकपालेन वितीर्णां विधिवदुपायच्छत ।
:
२४३
६ १६० इति श्रीमद्वादीभसिंह सूरिविरचिते गद्यचिन्तामणी पद्मालम्भो नाम पञ्चमो लम्भः ।
प्रभात | रुणिमनि उन्मिषति सति प्रकटीभवति सति, भृङ्गावलिक्वणिते भ्रमरततिझाङ्कारे मङ्गलपाठकवचसीव मागमङ्गलध्वनाविव गृह्यमाणे सति, गृहोद्यानस्य महारामस्य मण्डनं यो माधवीलतामण्डपस्तस्मिन् कुसुमकोदण्डेन कंदर्पेण प्रदत्तां तां मत्तकाशिनी सुन्दरीं गन्धर्वदत्तापतिर्जीवंधरो गन्धर्वविवाहप्रक्रमण वधूवरेच्छाकृतविवाहपद्धत्या राग एवाग्निस्तस्य साक्षिकं यथा स्यात्तथा परिणीय विवाह्य पुनरनन्तरं गुणवति १० प्रशस्ते लग्नेऽवसरे लोकपालेन राजा विति प्रदत्तां तां विधिवत् यथाविधि उपायच्छत उदबोह |
६१६० इति श्रीमदादसिंहरिविरचिते गद्यचिन्तामणी पद्मालम्भो नाम पञ्चमो लम्मः ।
पुरुषोंके राग के समान ऊपाकी लालिमा प्रकट हो रही थी और भ्रमरोंकी गुंजार बन्दीजनों की विरुदावलीके समान जान पड़ती थी। उसी समय घर के बगीचाके आभूषणस्वरूप माधवी लतामण्डपमें कामदेव के द्वारा प्रदत्त उस सुन्दरीको जीवन्धरकुमारने पहले गन्धर्व विवाह१५ के क्रमसे रागरूपी अग्निकी सानीपूर्वक विवाहा और उसके बाद उत्तम लग्न में राजा लोकपालके द्वारा प्रदत्त कन्याको विधिपूर्वक स्वीकृत किया ।
१६०. इस प्रकार श्रीमद्वादीभसिंह सूरि द्वारा विरचित गद्यचिन्तामणिमें 'पद्मालम्भ' नामक —पद्माकी प्राप्तिका वर्णन करनेवाला पाँचवाँ लम्म पूर्ण हुआ ॥५॥
!
--