________________
२१०
गद्यचिन्तामणिः
१५८-५९ पद्मायाः
जामातरमुपलभ्य तमपि दुस्तरं बाढ़ निस्तरामः। कुमारोऽयमनवद्याकृतिरविद्यमानप्रत्युपकारमराकरोत् । अनुरूपश्च रूपयौवनसुगुणैः । कि च, तां मजुभाषिणी स्वहस्तेनास्पृशत् । या चास्माकमयमविदितगोत्रविशेषो वैदेशिक इति जाता संशोति: सापि सांप्रतं निरस्ता, यतस्तदोयों वृत्तान्तस्तदनुभावकण्ठोक्त्यायमवगतः । एवं गते सति यदत्र प्राप्तं प्राप्तरूपा निरूपयन्तु भवन्तः ५ इति । तन्निशम्ब नीतिविदः सचिवाश्च 'देव किमत्र विचारेण ? सर्वधा स एव योग्यः कुमार:' इत्युदोरयामामुः ।
$ १५९. अथैवमात्माभिमतमभात्यानुमतं च वधूवरसंगम संपादयितुमुल्लोकसंविधाविधायिनो पल्लवदेश भूभुजि, परश्वः खलु भविता पाणिपोडनमहोत्सव इति जनवादे विजृम्भमाणे विज
दुगुणं कमपि जामातरं कथमपि केनापि प्रकारेग उपलभ्य प्राप्य दुस्तरं कठिनं तमपि उपवं बाढ़ सम्यग् १० यथा स्यात्तथा निस्तरामः पारं कुर्मः। अनवद्या निदुष्टाकृतियस्य तथाभूतोऽयं कुमारः अविद्यमानः प्रत्युप
कारो यस्य तद्यथा स्यासथा उपाकरोत् उपकारं चकार । रूपं च यौवनं च सुगुणाश्चेति द्वन्द्वस्तैः अनुरूपः सदृशः । किं च द्वितीयं कारणमपि अस्ति ता मजुभाषिणी मथुरवादिनीम् अयम् स्वहस्तेन अस्पृशश्च । या च अस्मार्क सर्वेषाम् अयम् अविदिनोऽज्ञातो गोत्रविशेयो यस्य तथाभूतो वैदेशिकः विदेशजात इति
संशीतिः संशयो जाता सोऽपि साम्प्रतमिदानों निरस्ता दृरीभूता। यतो यस्मात् कारणात् तदीयस्तत्सं. १५ वन्धी अयमेष वृत्तान्त उदन्तः तदनुभावस्य तरप्रभावस्य कण्ठोक्त्या प्रत्यक्षकथनेनागतो विज्ञातः एवमिति
एवमित्थं गते सति अत्र विषये यत्प्राप्तं समुचितं प्राप्त रूपा विज्ञा मवन्तस्तत् निरूपयन्तु कथयन्तु' इति । तनिशम्येति--तत्स्वाम्युक्तं निशम्य श्रुत्वा नीतिविदो नीतिज्ञाः सचिवा मन्त्रिणश्च ‘देव ! अत्र विषये विचारेण किम् ? सर्वथा सर्वप्रकारेण स एव कुमारो जीवको योग्य' इत्युदीरयामासुः कथयामासुः ।
१५१. अथैवमिति- अथानन्तरम्, एवमनेन प्रकारेण आरमाभिमतं स्वामिनतम् अमात्यानुमतं । च सचिवसंमतं च धूवरसंगमं विवाह सम्पादयितुं कर्तुं पल्लवदेश भ्भुजि लोकपालमहीपाले उल्लोक
संविधां लोकोसरयोजना विदधाति करोतीत्यवंशीलस्तथाभूते सति, 'परश्वः खलु पाणिपीडन महोत्सवः परिणयमहोल्लासो मविता मविष्यति' इति जनवाद जनश्रुतौ बिजम्भमाणे सति, विजृम्मिता वृद्धिंगता दुस्तर उपद्रव को भी पार करना चाहते हैं। निर्दोष आकृतिको धारण करनेवाले जीवन्धर
कुमारने हमारा ऐसा उपकार किया है कि जिसका हम लोग कुछ भी प्रत्युपकार नहीं कर आ सकते हैं। ये रूप, यौवन तथा अन्य उत्तमोत्तम गुगोसे अनुरूप हैं। इसके सिवाय उस
मधुर वचन बोलनेवाली कन्याका इन्होंने अपने हाथसे स्पर्श भी किया है। जिसके गोत्रविशेषका पता नहीं ऐसा यह कोई परदेशी हैं। यह जो संशय हम लोगोंको उत्पन्न हो रहा था वह भी इस समय दूर हो गया। क्योंकि उनका वृत्तान्त उनके प्रभावकी कण्ठोक्तिसे
स्वयं अवगत हो गया अर्थात् यह स्वयं सिद्ध हो गया कि ऐसा प्रभावशाली पुरुप साधारण ३० वंशका नहीं हो सकता। ऐसी स्थिति में आपलोग जो उचित समझें वह कहें'। लोकपालका
उक्त कथन सुन नीनिके जाननेवाले मन्त्रियोंने कहा कि 'हे राजन् ! इस विषयमें विचार करनेसे क्या ? वही कुमार सब प्रकारसे योग्य हैं।'
६ १५९.. तदनन्तर इस प्रकार अपने आपके लिए इष्ट और मन्त्रियोंके द्वारा अनुमत वधूवरका संगम करानेके लिए जब पल्लवदेशका राजा लोकोत्तर तैयारी में जुट पड़ा और " 'कल पुत्रीका विवाह महोत्सव होगा' जब यह समाचार फैल गया तब कामकी बढ़ती हुई
१.क० पल्लवदेशाधिपतौ।