________________
पञ्चमो लम्भः
8
चेटीपेटकस्य मध्ये । तावता तत्परित्राणविहस्तो जनः समस्तोऽप्युन्मस्तक हर्षमूर्तिः कर्तव्यान्धो गन्धर्वदत्तादयितं दत्ताञ्जलिरभिप्रणम्य ' प्रयाणाभिमुखान्प्राणान्प्रतिपादयन्प्राणनाथोऽप्ययमेवास्याः ' इति स्वयमेवाचोकथत् । लोकपालोऽपि 'लोकोत्तम, लोकोत्तरोऽयमुपकारः । किमिह तवाहं व्यारामि ? मग राज्यं मम भोज्यं मम गात्रं मम मित्रं मम प्राणा मम त्राणं च त्वदधीनम्' इत्यभिदधानः-, प्राप्तमनः प्रसादमेनं प्रासादे क्वचित्प्रचुरोपचारमवस्थापयन् अपास्तसमस्तजनं ५ मन्त्रागारं मन्त्रिभिरविरुह्य मन्त्रयामास -
- विषहरणवृत्तान्तः ]
,
२३६
$ १५८. 'अयि मान्याः कन्याया । प्रकृतोऽयमुपद्रवः सुकृतोदयादुपागमत् । अतः परं परीव्यमपारो ह्यन्याः प्रशस्तवरान्वेषणप्रभवः । ततः कथमनारोपितदोपं कथं कथमपि कमपि
संनिकृष्टो विकटस्थितो यश्वेटीपेटको दासोसमूहस्तस्य मध्ये । तावतेति तावता तावत्कालेन तस्याः पद्मायाः परित्राणेन रक्षणेन विहस्तो विदशो जनः समस्तोऽपि उन्मस्तका वृद्धिंगता हर्पमूर्तिर्यस्य तथाभूतः १० कर्तव्ये करणीयेऽन्ध इति तथाकर्तव्य विचारशून्यः सन् गन्धर्वदत्तादयितं जीवकं दत्ताञ्जलिर्वद्धाञ्जलिः सन् अभिप्रणम्य नमस्कृत्य 'प्रयाणे प्रस्थानेऽमिमुखा उद्यतास्तान् प्राणानसून् प्रतिपादयन् ददत् अयमेवास्याः कन्याया: प्राणनाथ इति स्वयमेव अचीकथत् कथयामास 'अचीकथत्' इति प्रयोगोऽपाणिनीयः । लोकपालोऽपीति - लोकपालोऽपि पद्माग्रजो लोकपालामिधानो राजापि 'लोकोत्तम ! हे लोकश्रेष्ठ ! अयमुपकारो लोकोत्तरो जगच्छ्रेष्टः । इहास्मिन् विषये तव भवतोऽहं किं व्याहरामि कथयामि । मम राज्यं मम मोज्यं १५ मम गात्रं शरीरं मम मित्रं सुहृद् मम प्राणा असवो मम श्राणं च रक्षणं चधीनं महदायत्तम्' इति अभिदधानो निगदन् प्राप्तो मनःप्रसादो चेतोहर्षो यस्य तम् एवं क्वचित्प्रासादे भवने प्रचुरा भूषांस उपचारा यस्मिन्कर्मणि यथा स्यात्तथा अवस्थापयन् निवासयन् मन्त्रिभिरमात्यैः सह अपास्ता विनिःसारिताः समस्तजना ग्रस्मिस्तम् मन्त्रागारं मन्त्रशालाम् अधिरुद्ध मन्त्रयामास विचारयामास ---
६ १५८. अयोति - भयि मान्या आदरणीयाः कन्यायाः पद्माया अयमेष प्रकृतः प्रस्तुत उपद्रवः २० सुकृतोदयात् पुण्योदयात् उपाशमत् उपशान्तोऽभूत् । अतः परम् एतदनन्तरं हि निश्रयेन अस्याः कन्यायाः प्रशस्तश्वासी वरति प्रशस्तव रस्तस्यान्वेषणं मार्गण प्रभवः कारणं यस्य तथाभूतोऽयम् अपरो द्वितीयोपारो महान् उपद्रवोऽस्तीति शेषः । ततस्तस्मात्कारणात् कथं केन प्रकारेण अनारोपिता दोषा यस्य तमप्राप्त
निकटस्थ सखियों के बीच में छिप गयी । तदनन्तर कन्याको रक्षासे जो बेहाथ हो रहे थे, जो बढ़े हुए हकी मूर्ति के समान जान पड़ते थे और जो क्या करना चाहिए इस विषय के २४ विचार में अन्धे थे ऐसे सभी लोग हाथ जोड़ जीवन्धरस्वामीको प्रणाम कर स्वयं ही कहने लगे कि चूँकि प्रयाणके सम्मुख प्राणोंको यही देनेवाले हैं अतः यही इसके प्राणनाथ भी हैं। लोकपाल भी कहने लगा कि 'हे लोकोत्तम ! आपका यह उपकार लोकोत्तर है— लोकमें सबसे श्रेष्ठ है । मैं यहाँ आपसे क्या कहूँ ? मेरा राज्य, मेरा भोज्य, मेरा शरीर, मेरा मित्र, मेरे प्राण और मेरी रक्षा-सब तुम्हारे आधीन है । तदनन्तर जिन्हें हार्दिक प्रसन्नता प्राप्त ३० श्री ऐसे जीवन्धरकुमारको बहुत भारी सत्कार के साथ महलमें कहीं ठहराकर लोकपाल, अन्य समस्त जनोंसे रहित मन्त्रशाला में मन्त्रियोंके साथ बैठकर सलाह करने लगा ।
१५. उसने कहा कि 'हे माननीय जनो ! कन्याका प्रकृत उपद्रव तो पुण्योदय से शान्त हो गया । परन्तु अब इसके बाद इसके लिए योग्य वरको खोजने से उत्पन्न बहुत भारी. दूसरा उपद्रव आ खड़ा हुआ है । अतः हम किसी तरह निर्दोष जामानाको पाकर इस ३५