________________
Horo
श
गद्यचिन्सामणिः
[१५७ पभायाः
sipur
सा सकृदवलोकनकृतव्यसनभूयस्तया भूयः कुमारमपारयन्ती द्रष्टुं विषवेगमिषेण पश्चादपि निमेषणमेवात्मनः शरणममस्त । अतर्कयच्च प्रथमतरमनुभूयमानस्मरविकारा कथयन्ति निकामं कामो नाम कश्चिदस्तोति । किमयं सः।' इति । तदवस्थालोकनेन लोकपालभभुजि पुनरपि गरलसद्भावशङ्काभयालिङ्गिते भृशमिङ्गितज्ञः कुमारोऽपि कामतन्द्रालुमन्त्रयन्निवानङ्गातुरमात्मानमपि तदङ्ग५ स्पर्शेन चरितार्थीकुर्वन्समानयोगक्षेमतां लेभे । मुमुचे सा च मोचोरुस्तदीयचतुरकरतलस्पर्शनमनुमहिम्ना प्रद्युम्नगरलधेगात् । उदस्थाच्च तल्पादाकुलिताकल्पा । बुबुधे च सविधगतान्विविधोषधहस्तान्समस्तानपि पुरुषान् । तिरोदधे च तिर्यग्वलितमुखी पर्यावरुह्य होयन्त्रणेनाष्टा संनिकृष्ट
मदनाक्रान्ना न भवेत् । ततश्चति--ततश्च तदनन्तरं च सा कन्या सकृत् एकवारम् अवलोकनन दर्शनेन
कृता विहिता या व्यसनभूयस्ता कष्टबहुलता तथा भूयः पुनः कुमारं द्रष्टुम् अपारयन्ती अशक्नुवती विष- १० वेगमिपेण गरलवेगव्याजेन पश्चादपि पुनरपि निमेषणमेव नयननिमीलनमव आत्मनः स्वस्य शरणं रक्षकम्
असंस्त । अतकंगच्चेति -प्रथमतरं सर्वप्रथमम् अनुभूयमानः स्मरविकारो मदनविकारी यया तथाभूता सा इत्यतयच्च । इतीति किम् । कामो नाम कश्चित् कोऽपि अस्तीति निकाममत्यन्तं कथयन्ति किम् स कामः अयं जोबंधर एवेति । तदवस्थेति-तस्या अवस्थाया आलोकनेन लोकपालभूभुजि लोकपालनृपती
पुनरपि भूयोऽपि गरलसद्भावस्य विषसत्त्वस्य शङ्का संभावना तस्या मयनालिङ्गिते सति भृशमत्यन्तम् १५ इङ्गितज्ञो हृमचेष्टितना कुमारोऽपि जीवकोऽपि कामेन स्मरेण तन्द्रालुस्तन्द्रायुको मवत् मन्त्रयन्निव मन्त्रं
जपन्निव अनङ्गातुरं कामाकुलम् भात्मानमपि तस्याः पद्माया अङ्गस्पर्शत कायस्पशन चरितार्थीकुर्वन् सफली. कुर्वन् मलब्धस्य प्राप्तियोगः प्राप्तस्य रक्षण क्षेमं समाने योगक्षेमे यस्य तस्य भाषस्ताम् लेभे प्राप । मुमुचे सेति-मोचोरू; कदलीतुलितसक्थिः सा पद्मा च सदीयस्य चतुरकरतलस्य स्पर्शचमेव मनुस्तस्य महिम्ना माहात्म्येन प्रद्युम्नगरलवेगात् कामविषवेगात् मुमुचे मुक्ता। आलिताकल्या संचलिताभरणा च सती २० तल्पाच्छयनान् उदस्थात उस्थिता बभूध । बुबुधे च विज्ञातवती च सविधगतान् निकटस्थितान् विविधौषध
इस्तान् नानाभैषज्यपाणीन् समस्तानपि निखिलानपि पुरुषान् जनान् । तिरोदधे च अन्तरधाश्च तिर्यक् सापि चलितं भ्रोटितं मुखं यया तथाभूता सा पर्यशाच्छय्याया अवरुद्ध हीयन्त्रणेन लजापारवश्येनाकृष्टा सती
-
--
-----
-
---"
--
..
-- - . . .
कन्या इन्हें साक्षात् देख कामसे आक्रान्त क्यों नहीं होती ? तदनन्तर एक ही बार देखनेसे .जो उसे दुःख हुआ था उसकी अधिकतासे वह कुमारको पुनः देखने के लिए समर्थ नहीं हो २५ सकी। इसलिए उसने विषवेगका बहाना कर फिरसे नेत्र बन्द कर पड़ रहना अपने आपको
शरण माना। सर्वप्रथम काम-विकारका अनुभव करनेवाली कन्या विचार करने लगी कि 'लोग कहते है कि काम नामका कोई पदार्थ है क्या वही यह है ?' उसकी अवस्था देख राजा लोकपालको शंकाजन्य भय होने लगा कि कहीं फिर भी विपका सद्भाव तो नहीं रह गया है. ? तदनन्तर चेताओंको जाननेवाले कुमार भी कामसे अलसाते हुए मन्त्र पढ़ते ३० हुए. की तरह कामसे पीड़ित अपने आपको कन्याके शरीरके स्पर्शसे कृतकृत्य करते हुएके समान
योगक्षेमताको प्राप्त हुए। अर्थात् कन्याके स्पर्शसे स्वयं सुखी हुए और अपने स्पर्शस उन्होंने केन्याको सुखी किया। कदलीके समान जाँधोंवाली वह कन्या भी उनके चतुर करतल के स्पर्शरूपी मन्त्रको महिमासे कामरूपी विषके वेगसे मुक्त हो गयी । अस्त-व्यस्त आभूषणोंको
धारण करती हुई वह शय्यासे उठ खड़ी हुई। और उसने समापमें स्थित तथा नाना ओप५ धियों को हाथ में धारण करनेवाले सब लोगोंको पहिचान लिया। जिसका मुख कुछ-कुछ तिरछा हो रहा था तथा जो लज्जाकी यन्त्रणासे आकृष्ट थी ऐसी कन्या पलंगसे उतरकर