________________
-विपहरणवृत्तान्तः ] पञ्चमो लम्भः
२३७ हि तस्या अप्येवमतिपेलवाङ्गोपाङ्गसंगतिः । न चैवासो रतिः, न हि तस्यास्तनूजन्मना भुक्तोच्छिष्टाया एवमक्लिपनयष्टिता घटते । नूनमियं भुजङ्गनाप्यनङ्गाविष्टेन किं स्पृष्टा ।' इति ।
१५७. एवं चान्यथा चिन्तयन्तमन्तिकचरमुखापरब्यमहिम्गि महीपतावपि सपादपतनमवरजाकृच्छमुच्छेन मुपच्छन्दयति तदिच्छां विनापि तत्कर्मणि व.म्रोऽयमान म्रोद्वारी कुमारस्तथेति तात्रमालोक्य निमेषमात्रेण ता निर्विषोचकार । स्वीचकार च पुनरेनां कन्दर्पसर्पः । ५ वपुःमान्मारो हि कुमारः । कथमेनं साक्षादुद्धीक्ष्य चक्षुष्मतो कन्या न भवेदवन्यजाक्रान्ता ? ततश्च
व्यचिन्त यच विचारग्रामास च । न चयं कन्यका अप्सरसो दवाङ्गना, हि यत्तस्तस्याश्चक्षुः पक्षीकृतः स्वीकृत; पक्ष्मामी नयनरीमजिस्पन्दनं येन तथाभूतमस्ति । न चासो कन्यका तदिना विशुदल्ली, हि यतस्तस्यास्तबिल्लवाया अपि एवमीटग अतिपलवातिमनोहरा अङ्गानि हस्तादादीनि उपाङ्गानि करशाखाप्रभृतीनि तेषां संगतिः प्राप्तिः 'गाउया बाह्र य तहा नियंत्रपुटी उरो व सांसो य । अव दु अंगाई देह सेसा उबंगाई।" इत्यङ्गोपाङ्गपरिगणना 1 न चैवासौ कन्यका रतिः कामकामिनी, हि यतस्तनूजन्मना ।" कामेन भुननोपभोगेनोच्छिष्टा तस्याः कृतोपभोगाया धीम् अस्लिप्टायष्टिता-अरलान्तशरीरयहिता घटते योग्या भवति । नुनमुध्प्रेक्षायाम् यं कन्या भुजङ्गनापि नागेनापि अनङ्गाविष्टेन कामाकुलितेन किं स्पृष्टा कृतस्पर्शा।' इति ।
६१५७. एव मिति–एवं पूर्वाभप्रकारम् अन्यथा चान्य प्रकारेण च चिन्तयन्तं कुमारम् अन्तिक । चरमुखात्सेवकमुखात् उपलब्धो महिमा यन तस्मिन् विशालप्रभावे महीपतावपि नस्पतावपि सपादपतनं ' यथा स्यात्तथा चरणेषु पतित्वेति यावत् अवरजाया लधुभगिन्याः कृच्छु कष्टम् उच्छेत्तुं दूसकर्तुम् उपच्छन्दयति प्रार्थयति सति तदिच्छाम् विनिवारणवान्छो विनापि तत्कर्मणि तत्कायें कम्रः कुशलः पातम्रोद्धारी विनयावनतोद्धारकोऽयं कुमारः तथेति स्वीकृत्य तस्याः पमाया वक्त्रं मुखमिति तद्वक्त्रम् आलोक्य निमेषमात्रेण आणेनैव तां पामिशनां कन्यां निर्थियोचकार विषरहितां विदधे । स्वीचकार च पुनरंनां पना कन्दर्पः काम एव स भुजङ्ग इति कन्दर्प सपः कामेन पीडिताऽभूचित्यर्थः । हि निश्चयन कुभारो जीवंधरो वपुष्मान् सशरीरो मारो मदनः । एवं कुमारं साक्षात् उद्वीक्ष्य चक्षुष्मती सलोचना कन्या अनन्यजेनाकान्ता तथा
ऐसे जीवन्धरकुमार विचार करने लगे कि 'यह आसरा तो है नहीं क्योंकि उस के नेत्र विरूनियों के संचलनसे सहित नहीं होते हैं। यह बिजलीरूपी लगा भी नहीं है क्योंकि उसके अंगोपांगोंकी संगति इस तरह अत्यन्त कोमल नहीं है। यह रति भी नहीं है, क्योंकि कामदेवके द्वारा भोगकर जूठी की हुई उसकी हास्यष्टि इस तरह क्लेश रहित-अम्लान नहीं ५ रह सकती। जान पड़ता है कि इसे साँपने भी कामसे युक्त होकर ही छुआ है।
६१५७. जीवन्धरकुमार उक्त प्रकार तथा अन्य प्रकार चिन्ता कर रहे थे कि सेवकके मुखसे उनकी महिमाको जाननेवाला राजा भी उनके पैगमें पड़कर पुत्रांका कष्ट दूर करनेकी हठ प्रार्थना करने लगा 1 जो उस विपयकी इच्छा न होनेपर भी उस कार्य अत्यन्त निपुण थे । एवं नम्र मनुष्योंका उद्धार करनेवाले थे ऐसे जीवन्धर कुमारने 'तथास्तु' कहकर राजाको प्रार्थना स्वीकृत को और पद्माके मुखकी ओर दख्ख उसे निमेषमात्रमें विपरहित कर दिया। कन्या साँपक विषसे रहित तो हो गयी परन्तु कामदेवरूपी साँपने उसे फिरसे वशीभूत कर लिया । यथार्थमें जीवन्धरकुमार शरीरधारी कामदेव थे फिर नेत्रोंको धारण करनेवालो
।
१. म० मवैवासी रतिः ।