________________
२३६ गचिन्तामणिः
[ १५६ पनाया: - धिकारोऽस्ति ।" इति।
१५६. तद्वचनानन्तरं जीवकस्वामी च' 'जीवमात्रस्याप्युपद्रवो विद्रावयितव्यः । किमुत प्रबलोऽयमवलाजनस्य !' इत्यत्ताश्चन्तयन् 'अयि भाः, तथ यामो ययम् । अस्तु वा न वा प्रस्तुतकर्मणि नावीण्यम्' इति प्रणिमदोव राजगृहमपमृत्य प्रवर्तमानतु मुलनिवतितवर्षधरनिवारणयन्त्रणमनामन्त्रित एवं प्रविश्य कन्यान्तःपुरं तत्र सर्वतोऽपि सर्वीसहापृष्ठे वेष्टमानगाष्ट्रि कष्टां दशामापनमाक्रन्दमयमिव शोकगयमिव विलापममिव व्यामोहमयमित्राथुमयमिवामयमयमिव निरूप्यमाणं जनं तन्मध्यगतां बबलकोमलकदल्यन्तर्दलच्छायप्रच्छदाच्छादितशयनीयमधिशयानां मुणालिनीमिद विच्छिन्नमूलां विच्छायां कन्यकामपश्यत् । व्यचिन्तयच्च तदङ्गकान्तिकन्दलित
कन्दर्पदपंः 'न चेयमप्सरमः, न हि तस्याश्चक्षुः पक्षीवृत्तपक्षमक्षोभम् । न वासौ तडिल्लता, न १० तवाप्यधिकाराऽस्ति ।" इति ।
१५६. नद्वचनानन्तरमिति--तद्वचनानन्तरं जीवकस्वामी च जीवन्धरऽपि च 'जावमानस्यापि प्राणिमानस्यापि उपद्रवो विद्वावयितच्यो दूरीकरणीयः किमुत अनलाजनस्य वीजमस्य अयं प्रबलो भूथिष्टः' इतीस्थम् तिर्मनसि चिन्तयन् 'अग्रि मोः वयं सन्न यामो गच्छामः प्रस्तुतकर्मणि प्रकृतकार्य
प्रावीण्यं दक्षत्वम् अस्तु न बाप्यस्तु' इति प्रणिदल्नेव कथयन्नेव प्रवर्तमानतुमुन जायमानकलकलशब्देन १५, निवर्तिता दूरीकृता वर्षअनिवारणयन्त्रणा प्रतिहारप्रतिरोधयन्त्रणा यस्मिस्तथाभूतं राजगृहं नरेन्द्र मन्दिरम्
उपसृत्य समुपगम्य अनामन्त्रित एबानाकारित एव कन्थान्तःपुरं कन्यागृह प्रविश्य तत्र सर्वतोऽपि समन्तादपि सर्वसहापृष्टे वसुधापृष्ट वष्टमाना गायष्टियस्य तम्, कष्टो सदुःखाम् दशामवस्थाम् आपन्नं प्राप्तम् भाक्रन्दमअमिय रोदनमयमिव, शोकमयमिव निषादमयमिन, विलापमयमिव परिदेवनमयमित्र, व्यामोहमयमित्र
मू.मय मिय, अश्रुमयमिव सबाप्पमित्र, आमयमयमिव रोगमयमिव, निरूप्यमाणं रश्यमानं जनम् तेषां २७ जनानां मध्यगता ताम धवलः सित: कोमलो मृदुलः कदल्यन्तर्दलसच्छायो मोचान्तर्दलममृणकान्तिश्च यः
प्रच्छद आवरणपटस्तनाच्छादितं यच्छयनीय शय्या तद् अधिशयानामप्रितिष्ठन्तीम् विच्छिन्नं खण्डितं मूलं यस्यास्तथाभूतां मृणालिनीमिव विसिनीगिध विच्छायो कान्तिरहित कन्यकाम् अपश्यत् । व्यचिन्तयश्चेतितस्या कन्यकाया अङ्गकान्त्या दहप्त्या कन्दलितोऽङ्कुरितः कन्दर्पदपोऽनङ्गगर्यो यस्य तथाभूतोऽयं कुमाये इस कार्य में आपका भी क्या अधिकार है ?
१५. उसके बचन सुनते ही जीवन्धरस्वामी भीतर-हो-भीतर विचार करने लगे . कि 'जीवमात्रका उपद्रव दूर करना चाहिए फिर अबलाजन-स्त्रीजनके इस प्रवल उपद्रवकी तो बात ही क्या है ?---यह तो अवश्य ही दूर करने योग्य है' ऐसा विचार कर उन्होंने कहा कि 'हम वहाँ चलते हैं प्रकृत कार्य में निपुणता हो अथवा न हो'। ऐसा कहते हुए वे राज
महलकी ओर चल पड़े और होनेवाले जोरदार शब्दसे जहाँ द्वारपालों के रोकनेकी यन्त्रणा ३० दूर हो गयी थी ऐसे कन्याके अन्तःपुर में बिना बुलाये ही भीतर प्रविष्ट हो गये। वहाँ आकर
उन्होंने पृथ्वीपर कन्याके शरीर को सब ओरस घेरकर बैठे हुए उन लोगों को देखा कि जो कष्टकारी अवस्थाको प्राप्त थे, और आक्रन्दनमय, शोकमय, विलापमय, व्यामोहमय, अश्रुमय, और रोगमयके समान दिखाई देते थे। उन्हीं मनुष्यों के बीच में उन्होंने सफेद एवं कोमल
केले के भीतरी पत्तोंके समान कान्तिके धारक चदरसे आच्छादित शय्यापर शयन करनेवाली ३५ कन्याको देखा। वह कन्या उस समय जिसकी जड़ कट गयी थी ऐसी कमलिनोके समान कान्तिहान दिखाई पड़नी थी। कन्याके शरीरकी कान्तिसे जिनके काम का गर्व बढ़ रहा था
१. फ. ० 'च' नास्ति । २. के. निवतित । ३. म० छिन्नमूलाम् । ४. क० ग० कन्दपंदर्पण ।