________________
-विषहरणवृत्तान्तः
पञ्चमो लम्भः निर्गत्य गृहोद्याने स्वकरावजितजलसेकेन सस्नेहमभिवधिता पुष्पवतो जाता माधवीलतेति महोत्सवमारचयन्ती तद्वदनगोचरशशाङ्कशङ्कयेव भुजङ्गमः कोऽप्यस्प्राक्षीत् । नरेन्द्राश्चासन्नरेन्द्रा इव प्रबलप्राथिनो व्यर्थप्रयासाः । तन्निमित्तोऽयं मानां शोकः । शाकुनिकस्तु कश्चिन्निश्चेतनेयं यदि जातापि कन्यका तावदेनामनन्यसाधारणविषहरणनैपुणः कोऽपि प्राणैः समं सांप्रतमेव संगमयतीति संगिरते | नरपतिरपि तवचनविश्वासाद्विश्वदिश्यपि शक्तिमदन्वेषणाय शुद्धान्तादपरमन्तिकचरं ५ प्राहैषोदघोषयच्च ‘विपहरणसमर्थाय मम राज्या वितरिष्यामि' इति । महाभाग, महीपतिना विषविद्याविदग्धान्वेषणाय प्रेषितेष्वहमप्यन्यतमः कश्चिदस्मि । कार्येऽस्मिन्कच्चिदार्य, भवतोऽन्य
पुरुषामित्कापि गीति हताः कुलटेति व्यतिरेकः परिहारस्तूनः । कन्या लोकपाल इति नामधेयः सहजः सहोदरस्तस्य संगमेन पक्ष लोकरक्षकसहादरप्राप्त्या लोकविनाशकरस्य गरलस्य विषस्य सोदरा भगिनीति व्यतिरेकः परिहारस्तूतः । कन्यामिति-इशानी सामातम् कन्यागृहात् कन्यान्त:पुरात् १० निगत्य निःसृत्य रोगाने गृहात सको तय असं तस्य सेकेन सेचनेन सस्नेहम् अभिवर्धिसा पालिता माधवीलता पुष्पव्रती सपुष्पा जातेति हेतोः महोत्सवम् आरचयन्तीम् इमां कन्यां तद्दनगोचरस्तन्मुख विषयो यः शशाको मृगाङ्कस्तस्य शङ्कया संदहनेव कोऽपि भुजङ्गमी विटः पझे नागः अस्त्राक्षात् पस्पर्श । नरेन्द्राश्च विपद्याश्च प्रबलं प्रकृएवलोपेतं प्रार्थयन्त इति प्रबलप्राधिनो नरेन्द्रा इव राजान इव ध्यर्थप्रयासा मोवोद्योगा आसन् । तसिमित्तं निदानं यस्य तथाभूतोऽयं मानो शोको विषादः । शाकुनिक- १५ स्तु शकुनज्ञस्तु कश्चिरकोऽपि 'इयं कन्यका यदि निश्चेतनाऽपि जाता निश्चेष्टाप्यभूत् तथापि तावत् साकल्यन अनन्यसाधारणमनुपमं विषहरणनैपुणं सरलापहरणवैदग्ध्यं यस्य तथाभूतः कोऽपि प्राणैः समं साम्प्रतमेव इदानीमेय संगमयति मेलयति, इति संगिरते निवेदयति । नरपतिरपि राजापि तस्य शाकुनिकस्य वचने विश्वासः प्रत्ययस्तस्माद् विश्वदिश्यपि समयकाष्टायामपि शक्तिमतो विषापहरणसामध्यवतोऽन्वेषणाय शुद्धान्तादन्तःपुरात् अपरम् अन्तिकचरं सेवकं प्राहैपीत् प्रेषयामास अघोपयच्च घोपणां च चकार-'विष- २० हरणसमर्थाय गरलापहारदक्षाय मम स्वस्य राज्याध वितरिप्यामि दास्यामि' इति । महाभाग ! हे महानुभाव ! महीपतिना राज्ञा विषविद्यायां गरलापहरणविद्यायां विदग्धस्य चतुरस्यान्वेषणं तस्मै प्रेषितेषु अहमपि ऋश्चित् अन्यतम एकोऽस्मि । 'अस्मिन् कार्य हे आय ! हे पूज्य ! कञ्चित् कामप्रवेदने भवतोऽपि जब कि लक्ष्मी लोक का विनाश करनेवाले विपकी वहिन थी। इस प्रकार वह लक्ष्मीको तिरस्कृत करती रहती है। अपने हाथमें लिये हुए जलके सोंचनेसे जिस माधवी लताको २५ इसने बड़े स्नेहके साथ बढ़ाया था वह आज सर्वप्रथम पुष्पवती हुई है-उसमें सर्वप्रथम फूल निकले हैं इसलिए वह कन्यागृहसे निकलकर घरके बगीचामें बड़ा भारी उत्सव कर रही थी कि उस के मुखको चन्द्रमा समझकर ही मानो किसी भुजंग-साँपने ( पक्ष में विट पुरुपने ) उसका स्पर्श कर लिया-उसे डस लिया। विपवैद्य, बलवान् राजाके सम्मुख प्रयाण करनेवाले राजाओंके समान व्यर्थ प्रयास हो गये हैं अर्थात् विय दूर करने में कोई भी विध- ३० वैद्य समर्थ नहीं हो सके हैं। इसी कारण मनुष्योंको यह शोक हो रहा है। यद्यपि यह कन्या चेतनारहित हो चुकी है तथापि शकुनशास्त्रका ज्ञाता कहता है कि विष दूर करने में असाधारण निपुणताको धारण करनेवाला कोई पुरुष आकर इसे अभी हाल प्राणोंसे सहित करता है। राजाने भी उसके व वनों में विश्वास होनेसे सभी दिशाओं में शक्तिशाली पुरुषकी खोज करनेके लिए अन्तःपुरसे अतिरिक्त भृत्य भेजे हैं और घोषणा करायी है कि 'मैं विष हरण ३५ करने में समर्थ पुरूपके लिए अपना आधा राज्य दूंगा'। हे महाशय ! समस्त विद्याओंमें चतुर मनुष्यकी खोज करने के लिए राजाने जो भृत्य भेजे हैं, उनमें मैं भी एक हूँ। हे आर्य !