________________
गद्यचिन्तामणिः
[१५४-५५पमाया:
षितनलिनानीव प्रम्लानवदनानि प्रेक्षमाणः प्रान्तवतिनं कमपि दान्तहृदयं पुरुषममृतवर्षायमाणदशकिरणः सकरुणमिव सिञ्चन् वनकुञ्जरोत्पाटितविटपिपेटकस्येव विश्वस्यापि जनस्य विच्छायतानिदानम् 'किमवगच्छसि ?' इत्यपृच्छत् ।
१५५. स च कुमारमादरादभिपत्यैवमब्रवीत्-"भद्र, भद्रासिकार्थियार्थिवपरायकिरी५ टपादपीठप्रतिष्ठितपादपल्लवः पल्लवदेशापदेशकुबेरकोशगृहपतिः पतितजनदुरालोको लोकपालो नाम राजा भवत्यस्या राजधान्याः । तस्य च सकलगुणगरीयसी कनीयसी प्रज्ञाशालिजनकलाभेन जडाशयप्रभवेति पतिदेवतावतभाविबहुमानप्राप्त्या बहुपुरुषाभिलाषिणीति लोकपालसहजसंगमेन लोकविनाशकारगरलसोदरेति च गईमाणा पद्मां पद्मा नाम । कन्यामिमामिदानीं कन्यागृहा
पौराणां मालान् निष्कषितानि नलिनानि तद्वत् नालनुटिसकमलानीव अम्लानबदनानि विषण्णवस्त्राणि १. प्रेक्षमाणो विलोकमानो जीवकः प्रान्तवतिनं निकटस्थितं दाम्तहृदयं दुःखितचेतसम् कमपि पुरुषम् अमृत
वर्षायमाणाः पीयूषनृविदाचरन्तो ये दशनकिरणा रदनरश्मयस्तैः सकरुणमिव सदयमिव सिञ्चन् वनकुञ्जरेण कानन-करिणोपाटित उन्मलितो यो विटपिपेटको वृक्षसमूहस्तस्येव विश्वस्यापि, निखिलम्यापि जनस्य विच्छायतानिदानं निष्प्रमताकारणम् 'किम् अवगच्छसि जानासि' इति अपच्छन् ।
६१५१. स चेति स च पुरुष आदरात् ससन्मानं कुमारम् अभिपन्य तस्य संमुखमागस्य एव१५. मित्थम् अब्रवीत्-'मद् ! हे कल्याणिन् ! भद्रासिकार्धाः सुखासिकाभिलाषिणो ये पार्थिवा राजानस्तेषां
पराय किरीटानि श्रेष्ठमुकुटान्येव पादपीठानि चरणासनानि तेषु प्रतिष्ठिताः स्थिता: पादपलवावरणकिसलया यस्य तथाभूतः, पल्लवदेशोऽपदेशो ब्याज यस्य तथाभूतं यत् कुबेरकोशगृह धनाधिपनिधिनिकेतनं तस्य पति: स्वामी, पतितजनानां भ्रष्माण दुरालीको दुःखेनालोकितुं शक्यो लोकपालो नाम अस्या राजधान्या
राजा मवति । तस्य च लोकपालस्य सकलगुणनिखिलैर्दयादाक्षिण्यादिभिर्गुणैर्गरीयसी श्रेष्ठतरा कनीयसी २० युवति: 'युवाल्पयोः कनन्यतरस्याम्' इति कनादेशः पमा लक्ष्मी गहंयन्ती निन्दन्ती पझा नाम कन्या
अस्ति । अथ पद्माया गर्हणानिमित्तमाह--प्रज्ञाशाली बुद्धिविभूपितो यो जनकस्तस्य लाभेन, जहाशयो मूर्खः प्रभवो जन्मदाता यस्याः सा पक्षे जलाशपः सागरः प्रभवो यस्याः सा, कन्या तु प्रज्ञाशालिजनकेन समुत्पन्ना पमा च जहाशयेन समुत्पन्नेति व्यतिरेकः परिहारपक्षस्तूतः । पतिदेवताव्रतेन पातिवस्येन भावि
भविष्यद् यद् बहुमानं तस्य प्राप्तिस्तया, बहुपुरुषानभिलपतीत्येवं शीला नानापुरुषाभिलाषिणी न्यमि२५ चारिणीत्यर्थः पक्षेऽनकपुष्पामिलाषिणी, इति । कन्या पतिव्रतात्वेनाने सन्मानमवाप्स्यति लक्ष्मीस्वनेक.
कमलोंके समान मुरझाये हुए मुखांको देखते हुए उन्होंने निकटवर्ती किसी दुःखी मनुष्यसे पूछा कि जंगली हाथीके द्वारा उखाड़े हुए. वृक्ष-समूहके समान सभी लोगोंकी कान्तिहीनताका
कारण क्या तुम जानते हो ? पूछते समय अमृत वर्षाके समान आचरण करनेवाली दाँतोंकी - किरणोंसे स्वामी ऐसे जान पड़ते थे मानो दयापूर्वक उम पुरुषाः नृत ही सींच रहे हों।
६१५५. उस पुरुषने आदरपूर्वक कुमारके सामने नम्रीभूत होकर इस प्रकार कहाहे भद्र ! सुखपूर्वक निवासकी इच्छा करनेवाले राजाओंके श्रेष्ठ मुकुटरूपी पादपीठपर जिसके चरण-पल्लव स्थित है, जो पल्लव देशरूपी कुवेरके खजानेका स्वामी है तथा एतित मनुष्योंको जिसका दर्शन दुर्लभ है ऐसा लोकपाल नामका राजा इस राजधानीका स्वामी हैं। उसकी
समस्त गुणोंसे श्रेष्ठ पद्मा नामकी कन्या है। वह कन्या चूँकि बुद्धिमान् पितासे उत्पन्न थी र जव कि लक्ष्मी जडाशयप्रभवा-मूर्ख पितासे (पक्षमें जलाशयसे) उत्पन्न थी। कन्या 'पातिव्रत्य धर्मसे बहुत भारी सम्मानको प्राप्त होनेवाली थी जब कि लक्ष्मी अनेक पुरुपोंकी
अभिलापिणी होनेसे पुंश्चली कहलाती थी। और कन्या लोकपाल नामक भाईसे सहित थी