________________
- जीवंधरस्योपकारः ]
पञ्चमो लम्भः
2
कुमुदैश्वर्यासम, समर साहस लम्पटसुभटभुजदण्डखण्डन प्रचण्ड, निबिडघटित कोटी रकोटिवित तियुत्तगणनविरहितनरपदृढ रचितसभायां स्वयंवरानन्तरं विवाहसमये मरणपरिणतिमेष्यन्ति यदरयोऽपि, तवोदयोऽपि समासीदति मासि द्वादशे मदुक्तमिदं द्रक्ष्यसि पुनर्मोक्ष्यसि च' इति । एवममृतायमानममृताशिनो वचनमदसीयाप्सरसां सरसानि वचांसि च श्रवणयोरवतंसोकुर्बति पर्वतादवरुह्य मह्यां गन्तुमारभमाणे कुमारे, सुदर्शनयक्षोऽप्यक्षमो भवन्विरहृव्यथां सोढुं गाढं परिरभ्य पथान्त- ५ रोदन्तं चेदनमा व्याहृत्य विसृज्य कुमारमादरकातर्यात्पुनरप्यनुसूतकतिपयपदः प्रतिनिवृत्य
२२५
अकथयच्च । इतीति क्रिम् । कुरुकुलमेव कुमुदानि तेषामिन्दुश्चन्द्रस्तरस्तु हे कुरुकुलकुमुदेन्दो ! कुमुदा दैत्यभेदास्तेपामिवैश्वयं तेनासमोsनुपमस्तत्सम्बुद्धौ हे कुमुदैश्वर्यासम ! 'कुमुदो नागदिग्नागदैस्यान्तरवनकसि' इति विश्वलोचनः, अथवा 'कुमुदैश्वर्य' इति पृथक्पदम् 'असम' छवि समरसाहसस्य विशेषणम् । समरसाहसे युद्धावाने लम्स्टा: समासता ये सुभद्राः सुयोधास्तेषां भुजदण्डानां बाहुदण्दानां खण्डने १० प्रचण्डस्तत्सम्बुद्धी हे कुमार निश्चिडं सान्द्रं यथा स्यात्तथा वटिता मिलिता याः कोटीरकोटयो मुकुटाप्रभागास्वासविता पक्त्या युताः सहिता ये गणनविरहिता असंख्या नरा राजानस्तैदृढं यथा स्यात्तथा रचिता निर्मिता या सभा तस्यां स्वयंवरानन्तरं विवाहसमये पाणिग्रहणवेलायां यद्यस्मात् भरयोऽपि शत्रवोऽपि मरणपरिणतिं मरणमेव परिणति बन्दि उद सतत उदयोऽपि राज्यवैभवमपि समास इति निकटस्थं भवति मदुक्तमिदं सर्वं द्वादशे द्वादशतमे मासि 'पहनोमास इति सूत्रेण मास १५ शब्दस्य 'मास' आदेशः द्रक्ष्यसि विलोकयिष्यसि पुनस्तदनन्तरं मोक्ष्यसि च मुक्तश्च भविष्यसि' इति । एवमिति---अमृतायमानं पीयूषायमाणम् अमृताशिनो देवस्य वचनम् अदसीयाप्सरसां तदेवीनां च सरसानि स्नेहानि च च श्रवणयोः कर्णयोः अवतंसीकुर्वति कर्णाभरणीकुर्वति कुमारं जीवंधरे पर्वतात् चन्द्रोदयाद्रो अवरुह्य नीचैरागत्य मां पृथिव्यां गन्तुम् आरभमाणे तत्परं सति सुदर्शनयोऽपि विरहृव्यथां वियोगपीडां सोढुम् अक्षमोऽसमर्थो भवन् गाढं यथा स्यात्तया परिरभ्य समाकिङ्गय पथाम्सरोदन्तं २० च मार्गान्तिरवृत्तान्तं च इदन्तयानेन प्रकारेण व्याहृत्य निगद्य कुमारं विसृज्य विमुच्य, आदरकातर्यात्
यह प्रार्थना कर कि 'हे कुरुवंशके स्वामिन्! मैं आपका सेवक हूँ अतः प्रार्थनाको ठुकराकर मेरी अवज्ञा न कीजिए' सर्वप्रकारका विष दूर करने में गानविद्या में निपुणता प्राप्त कराने में तथा इच्छानुसार रूप बनाने में अत्यधिक शक्ति रखनेवाले तीन मन्त्र बहुत भारी आदर के साथ प्रदान किये। सुदर्शन यक्षने यह भी कहा कि 'हे कुमार! हे कुरुवंशरूपी कुमुदोंको २५ विकसित करने के लिए चन्द्रमा, दैत्य विशेषोंके समान ऐश्वर्य से अनुपम, युद्ध सम्बन्धी साहस करने में लम्पट योद्धाओंके भुजदण्डके खण्डन करनेमें प्रचण्ड एवं सघन रूपसे स्थित, मुकुटके अग्रभागकी पंक्तिसे युक्त अगणित राजाओंसे अच्छी तरह निर्मित राजसमामें स्वयंवर के बाद विवाहका समय आनेपर आपके शत्रु मृत्युको प्राप्त होंगे तथा आपका अभ्युदय भी निकट आ रहा है। आप बारहवें महीने में मेरे द्वारा कहे हुए कार्यको ३० देख लेंगे और तदनन्तर मोक्षको प्राप्त होंगे। इस प्रकार देवके अमृत के समान आचरण करनेवाले वचनको और उसकी अप्सराओंके सरस वचनोंको कानोंका आभरण बनाते हुए जीवन्धरकुमार जब पर्वतसे नीचे उतरकर पृथिवीपर बिहार करनेके लिए उद्यत हुए तब विरद्दकी पीड़ाको सहन करने के लिए असमर्थ होते हुए सुदर्शन यक्ष ने उनका गाढ़ आलिंगन किया, 'इस तरह जाना' इत्यादि रूपसे मार्ग के बीच का सब समाचार कहा और उसके बाद ३५ कुमारको विदा कर वह अपने पर्वतको ओर चला । आदरजन्य कातरतासे वह फिर-फिर
१. म० भुजादण्ड । २. क० नरपति |
२९