________________
गचिन्तामणिः
[ १४९ सुदर्शनदेवेन - हर्षकाष्ठां गतं काष्ठाङ्गारं विधाय तदीयं प्रसादमनासादितपूर्व लेभे ।
१४६. ततः सुनन्दासुतोऽपि सुदर्शनयक्षावरोधजनेन वर इव परमया मुदा संभाव्यमानः संपदं यःपतेने जोमेव निर्व्याजं गणयन्नपि गणरावापगमे 'किमत्र मुधावस्थितिरास्थीयते !
गुरुपदिष्टराज्यप्रवेशावास रात्पूर्वमपूर्वचैत्यालयवन्दनेन कन्दलयागः सुकृतप्रबन्धम्' इति मनो ५ बबन्ध । प्रियवन्धुरप्यस्य बन्धुरमभिसंधि तदनुवन्धिफलोपनते रनवधिकतामप्यवधिचक्षुषा वीक्षमाणः श्रोणीभ्रमणेन कुमारोपलभ्यस्य फलस्य भूयस्तया कथमप्यन्वमस्त । अदाच्च तस्मै ‘मा स्म कुरुथाः कुरुकुलपते, तत्र प्रध्यस्थ प्रार्थनाकदर्थनेनावज्ञाम्' इति यात्रापूर्वक सर्वविषापहरणे कामरूपित्वक ल्प शविता गम ननसाय । अभ्यधाच्च 'कु. मार कुरुकुलकुमुदेन्दो, हर्षकाष्टां प्रमदपरावधिं गतं प्राप्त विधाय पूर्व नासादित गित्यनासादिनपूर्वम् अलब्धपूर्व प्रसाद
१० पुरस्कार लेभे ।
६५४३. तत इति-ततस्तदनन्तरं सुनन्दासुतोऽपि जीवंशेऽपि सुदर्शनयक्षस्यावरोधजनेन अन्तःपुरजनेन वर इव जामातेव परमयोत्कृष्टया मुदा हर्पण संभाव्यमानः सक्रियमाण; यक्षपतेः सुदर्शनस्य संपदं नै जीमेव स्वकोयामंव नियाजं निश्छलं यथा स्यात्तथा गणयमपि जानन्नपि गणरात्रापगमे बहुनिशासु व्यतीतासु गणरानं निशाययः' इत्यमरः 'किमन्त्र सुदर्शनसदने मुधावस्धितिनिष्प्रयोजनावस्थान
भास्वीयते । गुरूपदिश्वासौ राज्य प्रवेशाहवासरच तस्माद् गुरुप्रदर्शितसज्य प्राप्तियोग्यदिनात् पूर्व प्रार १४ अपूर्वाश्च ते त्यालयाश तेषां वन्दनेन सुकृतप्रायन्धं पुण्यप्रबन्धं कन्दलयामः समुत्पादयामः' इति मनो
बवन्ध चेतसि विचारमकरोत् । प्रियघन्धुरपि सुदर्शनोऽपि अस्थ जीवकस्य बन्धुरं मनोहरम् अभिसन्धिमभिप्रायम् तदनुबन्धि तत्सम्बद्धं यस्फलं तस्योपनतेः प्राप्तेरनवधिकतामपि असीमतामपि अवधिचक्षुषावधिज्ञानविलोचनेन वीक्षमाणो विलोकमानः क्षोपयां भ्रमणं तेन महीभ्रमणेन कुमारोपलभ्यस्य कुमारप्राप्यस्य फलस्य भूयस्तया प्रचुरतया कथमपि केनापि प्रकारण अन्धर्मस्त स्वीचकार । अदाचेति-'कुरुकुल पते ! हं कुरुवंशशिरोमण ! तव भवतः प्रेप्यस्य दासस्य प्रार्थनाकदर्शनेन याजानङ्गीकरणेन अवज्ञा तिरस्कृति मा स्म कुरुथाः' इति याापूर्वक सर्व विषापहरणे निखिलगरलदरीकरणे गानविद्यायां संगीतविद्यायां वैशारघरम बैदुप्यस्य करणं विधाने कामरूरित्वकल्पनेऽपि यथेच्छरूपनिर्माणेऽपि अल्पा शक्तियस्य तत् प्रचुरशनियुक्त मन्त्रनयम् अमन्दादरान विपुल गौरवात् तस्मै कुमाराय अदाच्च ददौ च । अभ्यधाच्चेति--इति अभ्यधाच्च
कर दिया है। इस वचनसे काष्ठाङ्गारको अत्यन्त हर्पित कर उसके अप्राप्तपूर्व पुरस्कारको २५ प्राप्त किया।
६१४९. तदनन्तर सुदर्शन यक्षके अन्तःपुरके लोगों के द्वारा वर के समान जिनका वहत बड़े हर्षसे सत्कार किया जा रहा था ऐसे सुनन्दासुन-जीवन्धरकुमार यद्यपि यक्षपनिकी संपत्तिको निष्कपट रूपसे अपनी ही मानते थे तथापि कुछ रात्रि व्यतीत होनेपर उन्होंने ऐसा विचार किया कि 'यहाँ व्यर्थ क्यों रहा जाये ? गुम्के द्वारा बताये हुए राज्य-प्रवेझके योग्य दिनके पहले-पहले हम अपूर्व चैत्यालयोंकी वन्दनाके द्वारा पुण्य घन्ध करते हैं। जीवन्धरकुमारके इस अभिप्रायको तथा इससे प्राप्त होने वाले फलकी अधिकताको अवधि- ' ज्ञानरूपी नेत्रके द्वारा देखनेवाले प्रियवन्धु--सुदर्शन यनने पृथिवीपर भ्रमण करनेसे जीवन्धरको जो फल प्राप्त होंगे उनकी अधिकताका विचारकर किसी तरह अनुमति दे दी। साथ ही
१. १० ख० ग. 'क' नास्ति ।