________________
- जीवंधरस्योपकारः] पञ्चमो लम्भः
२२३ गीर्वाणसदनसदृक्ष मक्षयसुखसंगतं शृङ्गपरामृष्टचन्द्रं चन्द्रोदयं नाम निजशैलमशिनियत् । अकार्षीच्च तत्र हर्षोत्फुल्लमख: शतमखसदनातिशायिसोधाभ्यन्तरस्थापित भद्रासनमध्यमध्यासीनस्य जीवकस्वामिनः स्वगतमुखपरिज्ञातकुमारमहोपकारितात्यादरैर्दारैः सार्ध पयोवाधिपयोभिरभिषेकम् । व्याहार्षीच्च--'कुमार', मां विश्वदूषणपात्रे भषण गात्रे स्थितमेवं पवित्रोकृतवतस्ते 'पवित्रकुमारः' इति भवितव्यं नाम्ना" इति । एवं कृतज्ञानां धुरि वृतदीक्षेण यशेण कृतां पुरस्क्रियामनुभूय ५ भूयसीं भूयस्तेन सरकारानमध्युष्या सरसामतिपेलवं नाट्यमालोकयति कुमारे, कुमारमारणाय प्रेरित: स चौरिकाध्यक्षोऽपि प्रतारणदक्षतया 'क्षपितजीवं जीवककुमारमकार्पम् इति वचसा
गीर्वाणसदन सदृशं स्वर्गसदृशम् अक्षयसुखसंगतमविनश्वरमुखसहि तम् शृङ्गेण शिखरेण परामृष्टः स्पृष्ट. श्रन्द्री येन तं चन्द्रोदयं नाम निजशैलं स्थगिरिम् अशिश्रियत् प्राप। अापीच्चेति-तन्त्र चन्द्रोदय़ाद्री हर्षेण निजोपकारिजनचरणारविन्दसंगतिसमुत्पन्नन प्रमोदेन उन्फुल्लं प्रसन्नं मुखं यस्य तथाभूत: सुदर्शन: १० शतमखसदनातिशायिन इन्द्रमन्दिरातिशायिनः सोधस्य प्रासादस्याभ्यन्तर मध्ये स्थापित विनिवेशितं यद् भद्रासनं तस्य मध्यम् अध्यासीनस्याधितिष्टतो जीवकस्वामिनः स्वभतुर्मुखात् परिज्ञाता या कुमारस्य महोपकारिता तयातिशय आदरो येषां तबाभूतैः दारेचल्लभाभिः साधं पयोवाधिपयोमिः क्षीरसागरसलिलैः अभिषेक स्नपनम् अकार्षीच्च न्यधाच्च । न्याहार्षीच्चेति–'कुमार ! विश्वेषां दृषणानां पात्रं तस्मिन् निखिलावगुणभाजने भषणगाने कुक्कुरकाये स्थिसं माम् एवमनेन प्रकारेण अपविग्नं पवित्रं कृतवत १५ इति पवित्रीकृत वतस्तं भवतः 'पवित्र कुमार' इति नाम्ना भवितव्यम् इति । एवमिति-एवमनेन प्रकारण कृतज्ञानां कृपमुपकारं जानताम् धुयने कृता दीक्षा यस्य तन कृतज्ञ शिरोमणिना यक्षेण सुदर्शनेन कृता विहितां भूयसी विपुलां पुरस्क्रियां सक्रियाम् अनुभूय भूग्रस्तदनन्तर तेन समं साकम् एकासनमाविष्टरम् मध्युप्य अधिष्टाय अप्सरसा देवाङ्गनानाम् अतिपेलवमतिमनोहरं नाट्यं नृत्यम् अवलोकयति पश्यति सति कुमारे, कुमारमारणाय प्रेरितः कृतादेशः स चौरिकाध्यक्षोऽपि प्रधानचण्डालोऽपि प्रतारणदक्षतया प्रवचना- २० कुशलतया 'जीवककुमारं जीवंधरं क्षपितो जीवो यस्य तथाभून निमाणम् अकार्षम्' इति वचसा काष्टाङ्गारं गोल चट्टानें खिसक रही थीं, जिसने मकान के छप्परोंको रईके समान इधर-उधर उड़ा दिया था और जिसमें समस्त जीव संमुखागमन तथा ताड़नसे विह्वल हो पृथिवीतलपर लोट रहे थे ऐसे वर्षायुक्त तूफानसे समस्त पुलिसकी सेनाको दूर हटाना हुआ और जीवन्धरकुमारको अनायास ही उठाकर आकाशमार्गसे जाता हुआ क्षण एकमें देवभवनके समान अविनाशी २५ सुरवसे सहित एवं दिशखरोंसे चन्द्रमाको छूनेवाले 'चन्द्रोदय' नामक अपने पर्वत पर जा पहुँचा। वहाँ हर्षसे जिसका मुख फूल रहा था ऐसे सुदर्शनदेवने, इन्द्रभवनको अतिक्रान्त करनेवाले अपने भवनके भीतर स्थापिन मंगलमय आसनपर बैठे हुए जीवन्धरस्वामीका अपने पति के मुखसे कुमारका महोपकारीपन विदित होनेके कारण अत्यधिक आदर प्रकट करनेवाली स्त्रियोंके साथ, क्षीरसागरके जलसे अभिऐक किया और कहा कि 'हे कुमार ! चूँकि ३० समस्त दोषोंके पात्र स्वरूप कुत्ते के शरीर में स्थित रहनेवाले मुझको आपने पवित्र किया है इसलिए आपका पवित्र कुमार' यह नाम होना चाहिए।' इसप्रकार कृतज्ञ मनुष्यों के अग्रसर यमके द्वारा किये हुए सरकार का अनुभव कर जब कुमार उधर उसी यक्षके साथ एकासनपर बैटकर अप्सराओंका अत्यन्त मधुर नृत्य देख रहे थे तब इधर कुमारको मारने के लिए प्ररित पुलिसके प्रधानने धोखा देने में कुशल होने के कारण 'मैंने जीवन्धरकुमारको निष्प्राण ३५
१. म.सममेकासनमध्याम्या ।