________________
२२२
गचचिन्तामणिः
[ ५४८ सुदर्शनदेवेन - क्षणादाविर्भावयन्त्यामन्तिके स्वविद्यां विद्याधरकुलक्रमागताम्. व्रामज्ञः स कुमारोऽपि मारयित पारयन्नप्यात्मपरिभवविधानलम्पटान्भटान् किमेभिनिष्फलं निहतैः ! नासीदति गुरु जनादिष्टः काष्ठाङ्गारवधसमयः' इति गाहमाग संननागानमात्मानं निबार्य, सुदर्शननाम्नो देवस्य सस्मार ।
५४८. स च कृतज्ञः कृतज्ञ चरों देवस्तदाध्यानानन्तरमन्तरिक्षपथमभिनवतमालकाननकालिममलिम्लुचैः कालमेघनिचयैः कवचयन्, नभस्तलस्त्यानमेदिनीपरागपुरद रान्तरितदिवाकरेण समुन्मूलितोरिक्षप्तवृक्षषण्डसंमोलिताकाशदिगबकाशेन चण्डाभिघातपूर्णमानगिरिशिखरविशीर्णगण्डशैलेनेतस्ततस्तुललीलया नीतगृहपटलीपटलेनाभिपातताडनविखलितावनीतलविलुठदखिलजोवधनेन झझासमोरेण समुत्सारित सकलारक्षकबल:, सहेलमादाय कुमारमन्तरिक्षेण क्षणादिव गत्वा
दयितस्य पत्युर्विमाक्षणाय क्षणात् अन्तिक समीप विद्याधरकुल क्रमागतां स्वविद्याम् आविर्भावयन्त्यां १० प्रकटयन्त्यां सत्यां क्रमं जानातीति क्रमज्ञः कमज्ञानवान् स कुमाराऽपि जीवकोऽपि अात्मनः स्वस्य परिभवस्य
तिरस्कारस्य विधाने करणे लापटास्तान तथाभूतान् भटान मारयितुं पारयन्नपि शक्नुवन्नपि निष्फलं निष्प्रयोजनं निहतैसरितैः एभिः किम् । गुरुजनेनादिष्टो गुरुजनप्रदर्शितः काष्ठागारवधसमयो नासीदति न प्राप्नोति' इति हेतोः साहसाय अबदानं प्रदर्शयितुम् संनयमानमुद्यन्तम् आत्मानं निवाय सुदर्शननाम्नो देवस्य सस्मार 'अधीगर्थदयेशा कर्मणि' इति षष्ट ।
१८. स चेति स च कृतं जानाति कृतज्ञः कृतोपकारज्ञानवान् भूतपूर्वः कृतनः कुक्कुर इति कृतज्ञचरः स देवः सुदर्शनयक्षाधिपतिः तदाध्यानानन्तर जीवंधरस्मरणानन्तरम् अभिनवतमालानां नूतनतापिच्छवृक्षाणां काननं वनं तस्य कालिम्नो मलिम्लुचाश्वोरास्तैः कालमपनि चयैः कृष्णबारिदवृन्दैः अन्तरिक्षपथं गगनमार्ग कवचय व्याप्तं कुर्वन् , नमस्तलस्त्यानेन गगनतल व्यापिना परागपूरेण रजो.
राशिना दूरान्तरितो दिवाकरो गगनमणियन तन, आदी समुन्मूलिताः पश्चादुरिक्षप्ता उपरि क्षिप्ता य २० वृक्षास्तरवस्तेषां षण्डेन समूहेन संमीलितो दूरीकृत आकाशदिशां गगनककुभाम् अवकाशो येन तेन,
चण्डाभिघातेन तीवप्रहारेण घूर्णमानानि कम्पमानानि यानि गिरिशिखराणि तभ्यो विशीर्णा विगलिता गण्डशैला येन तेन, इतस्ततो यत्र तत्र तूललीलया नीतानि गृहपटलीपटलानि गृहनी निकरम्बाणि येन नाममा
M तेन, अभिपात: संमुखागमनं ताडनं प्रहरणं ताभ्यां विह्वलितं विचित्र भतएवावनीतले पृविधीतले विलुटत्
अखिलजीवधन निखिल पाणिधनं येन तंत, झझासमारंण सजलप्रबलपवनेन 'प्रकम्पनो महावातः २५ सम्झावातः सवृष्टिकः' इत्यमरः स पुत्सारित विद्रावितं सकलं निखिलभारक्षकवलं राजपुरुषसैन्यं येन
तथाभूतः सन् कुमारं जीवक सहेलं यथा स्यात्तथा आदाय गृहीत्वा अन्तरिक्षेण नमसा क्षणादिव गरवा के लिए विद्याधरोंके कुलक्रमसे आगत अपनी विद्याको समीपमें आविर्भूत करने लगी। इधर जब यह सब हो रहा था तब उधर क्रमको जाननेवाले कुमारने, अपना तिरस्कार करनेमें
समर्थ योद्धाओंको मारने के लिए समर्थ होनेपर भी 'निष्प्रयोजन मारे हुए इन लोगोंसे क्या ३० लाभ है ? अभी गुरुजनों के द्वारा बताया हुआ काष्टांगार के मारने का समय निकट नहीं आया
हैं। इस विचारसे साहस के लिए उद्यत होनेवाले अपने-आपको रोककर सुदर्शन देवका स्मरण किया ।
६१४८, स्मरण करते ही कृत उपकारको जाननेवाला वह कुत्तेका जीव सुदर्शनदेव, नूतन तमालवनकी कालिमाको अपहत करनेवाले काले-काल मेघोंके समूहसे आकाशमार्गको ३५ व्याप्त करता हुआ तथा आकाशतल में फैलनेवाली पृधि की धूलिके समूहसे जिसने सूर्यको
दूरसे ही आच्छादित कर रखा था, उखाड़-उखाड़कर ऊपर फेंके हुए वृक्षों के समूहस जिसने दिशाओंका अवकाश दूर कर दिया था, तोत्र प्रहार से हिलनेवालं पहाड़के शिखरोंसे जिसमें