________________
- कोपवृत्तान्तः] पञ्चमो लरमा
२१९ रोषप्रसर: केसरीव हरिणयूथं तरणिरिव तमःस्तोमं दावदहन इव वनतरुपण्डं प्रलयपवन इव पर्वतनिबह करिकलभ इव कदलीकाननं तत्क्षणेन क्षपयितुमात्मजिघृक्षागतमशेष बलमारभत । आरम्भसमसमयमागत्यास्य जनयिता 'जात, नैवं कर्तव्यम् । स्थातव्यं हि निदेशे देशाधिपते: । तस्योपसरेम परिसरम् । प्रज्ञापरिबर्हविरहिता हि पराक्रमा न क्रमन्ते क्षेमाय । तदमोभिः सह गच्छेम राजभवनम् । अनुभवेम भाविनमर्थम्' इत्यभिदधान एव निवार्य तं यौधेनिधनोद्यतमात्म- ५ जमात्म जन्मदिवसादारभ्याजितमशेपं वित्तमुपायनोकृत्य तेन सह नीतिवत्म कबन्धुर्गन्धोत्कट: काष्ठाङ्गारस्यागारमयासीत् ।
१४६. प्रविश्य मणिमण्डपस्थ गध्ये महति विष्टरे समुपविष्टमेनं ज्वलन्तमिव कोपदहनेन
निरवधिको निःसोमा संघप्रसरः क्रोधग्रसरो यस्य तथाभूतः सन हरिणयूनं मृगसमूह केसरीव सिंह इव, तमःस्तोमं विसिरसमूहं तरणिरिव तिमिरारिरिव, वनतरूपई वृक्षवृन्द दावदहन इव दवाग्निरिव, १० पर्वतनिवह शैलसमूह प्रलयपवन इव कल्यान्तानिल इव, कदलीकाननं भोचावनं करिकलभ इव करिशावक इच आत्मनः स्वस्य जिघृक्षया गृहीतुमिच्छया आगतं प्राप्तम् अशेष बलं सैन्यं तत्क्षणेन सद्यः क्षपयितुं नाशयितुम् आरभत । आरम्भेति-आरम्भसमसमयं बलक्षमणप्रारमणवेलायामव आगत्य अस्य जीवकस्य जनयिता तातो गन्धोत्कट इति यावत् 'जात ! हे पुन! नैवं कर्तव्यं नेत्यं विधेयम् 1 हि यतो देशाधिपते राज्ञो निदेशे आज्ञायां स्थातव्यं वर्तितव्यम् । तस्य देशाधिपते: परिसरं निकटम् उपसरम उपगच्छेम । १५ प्रज्ञाया विवेकयुद्ध याः परिवण परिकरण विरहिताः पराकमाः क्षेमाय श्रेयसे न हि क्रमन्ते नोक्ता भवन्ति । तत्तस्मात् अमीभी रामपुरुषैः सह राजमवनं गच्छेम । भाविनं भविष्यन्तमर्थम् अनुभबैम' इति अभिधान एव निगरन्न व योधनिधनोद्यतं भटमारणोयुक्तम् आत्मज पुत्र निधाय निर्षिय आत्मजन्मदिवसात् स्वोत्पत्ति वासरात् आरभ्य अर्जितं संचितम् अशेष निखिलं वित्तं धनम् उपायनीकृत्य प्राभृतीकृत्य नातिवत्मनो म्यामागस्यैकबन्धुः गन्धोत्कटः तेन जीवन सह काष्टाङ्गारस्य कृतघ्नस्य आगारं गृहम् २० अयासीत् ।
६१४६. प्रविश्येति-विश्य मणिमण्डपस्य स्वास्थानस्य मध्य महत विस्तृत विष्टर सिंहासने समुपविष्टं स्थितं कोपदहवेन क्रोधानलेन ज्वलन्तमित्र देदोधमानमिव, दारुणोऽतिकटिनो यः कोपचयः
निकलकर, जिसप्रकार अत्यधिक क्रोध के विस्तारको धारण करनेवाला सिंह हरिणोंके समूहको, सूर्य अन्धकारके पुंजको, दावानल वन के वृक्षसमूहको, प्रलयपवन पर्वतोंके समूहको, २५
और हार्थीका बचा केलेके वनको नष्ट करता है उसी प्रकार उसी क्षण अपने-आपको पकड़नेकी इच्छासे आयी हुई समस्त सेनाको नष्ट करने के लिए जुट पड़े। परन्तु प्रारम्भ के समयसे ही . उनके पिता गन्धोत्कटने आकर तथा यह कहकर कि 'हे पुत्र ! ऐसा नहीं करना चाहिए। हम सबको राजाकी आज्ञामें रहना चाहिए। हमें उनके पास चलना चाहिए। बुद्धिके वैभवसे रहित पराक्रम कल्याण के लिए नहीं होते अतः इन सबके साथ हम राजमहल चले और भवि- ३० ध्यत्में होनेवाले कार्यका अनुभव करें, योद्धाओंके मारने के लिए. उद्यत जीवन्धरकुमारको रोक दिया तथा अपने जन्मदिनसे लेकर संचित समस्त धनकी भेंट लेकर जीवन्धरकुमारके साथ काष्ठांगारके घर गये । गन्धोत्कट नीतिमार्गमें चलनेवालोंके अद्वितीय बन्धु जो थे।
६१४६. तदनन्तर प्रवेश कर जो मणिमण्डपके मध्य में विशाल आसनपर बैठा था,
१. म. यौनिधनोद्यतम् ।