________________
गचिन्तामणिः
१४५ काष्टाङ्गारस्य - च्छलादतिप्रभूततया हृदयादपि बहिनिर्गच्छता तुच्छेतरेण कोपहुतवहेन प्रलयसमयविसृमरप्रगुणकिरणकलापकालतदिवपरिसरः पतिरिव तेजसामशेषजननयनदुनिरीक्ष्यस्यक्ष इव त्रिभुवनपरिक्षयचिकीर्ष गविवृत्तभैरवाकृतिन्मर्षलक्ष्मीप्रवेशमङ्गलमणितोरणसविभ्रमभ्रुकुटिबन्धेनान्धकारित - ललाटफलक: परिसरवर्तिनः पुरुषानादिक्षत् 'आनीयतामनेन क्षणेन दुरात्मा जीवकः' इत्यारूढकोपकाष्ठः काष्ठाङ्गारः । तेऽपि तनया इव यमस्य, प्ररोहा इव साहसस्य, प्रकर्षा इव पराक्रमस्य, विग्रहा इव सामरा, करकरि तक रवालालमाटातोमर भिडिपालप्रभृतिविविधायुधा यौधाः कुमारभवनमरुन्धन् ।
१४५. अथ निरुपमपराक्रमपाटवमदोत्कटो गन्धोत्कटतनवः स्वगृहानिर्गत्य निरवधिकस्फुदिनं विकसितं यत जपाकुसुमं तद्वत्पारला श्वेतरक्ता या नयनप्रभा तस्याः पटलस्य समृहस्य कलं १० व्याजं तस्मात् अतिप्रभूततया प्रचुरतरत्वेन हृदयादपि चतसोऽपि बहिर्निगच्छता निःसरता नुच्छेतरण भूयसा
कोपहतबहेन क्रोधानलेन प्रलयसमय कल्यान्तवेलायां विममराः प्रसरणशीला ये प्रगुणकिरणाः प्रभूतरश्मयस्तेषां कलापन कलितो व्याप्ती दिक्परिसरः काष्ठातटो यन तथाभूतः तेजसा पतिरिव सूर्य इध अशेषजननयननिखिललोकलोचनै निरीक्ष्यो दुरवलोक्यः, त्रिभुवनस्य परिक्षयः संहारस्तस्य चिकीपुः
कर्तुमिच्छुः यक्ष इव रुद्द इब आविष्कृता प्रकटिता भैरघा भयावहा आकृतियन तथामृतः, भमर्पलक्ष्म्या : १५. क्रोधश्रियाः प्रवेशमङ्गलाय यानि मणितोरणानि तेषां सविभ्रमेण सदृशेन भ्रुकुटिबन्धन अन्धकारितस्तिमिरितो
ललाटफलको निटिलतटो यस्य तथाभूतः, आरूढा कोपकाष्टा येन सः आचटितक्रोधचरमावधिः काष्ठाझारः परिसरवर्तिनो निकटस्थान् पुरुषान् 'दुरामा दुष्टो जीवको जोबंधरः अनन क्षाणेन एसेनेव कालेन आनीयताम् इतीस्थम् आदिक्षत् आदेश ददौ । तेऽपीति-ते आविष्टा यमस्य कालस्य तनया इव सुता इव, साहसस्या
वदानस्य प्ररोहा इवारा इव, पराक्रमस्त्र विक्रमस्य प्रकर्षा इव चरमसीमान इव, सामथ्यस्य शक्तेः २० विग्रहा इव शरीराणीव, करकलितानि हस्ते शृतानि करवारप्रभृतीनि विविधायुधानि यस्तधाभूता योधाः कुमारभवनं तदीयनि नेतनम् अन्धरम्धन अनुरुरुधुः।
५५ अथ निरूपमेति-अथानन्तरं निरुपमपराक्रमस्यासाधारणविक्रमस्य सस्पाटवं सामध्य तस्य मदन गर्नेण उत्कटः प्रचण्डः गन्धोत्कटतनयो जीवंधरः स्वगृहान्निजनिकेतनात् निर्गस्य निःसृत्य
हुए जालौन के फूल के समान लाल-लाल नेत्रोंकी कान्ति के समूह के बहाने जो अत्यधिक होने के २५ कारण हृदयसे भी मानी बाहर निकल रही थी। उस विशाल क्रोधाग्निसे जो प्रलयके समय
फैलनेवाली तीक्ष्ण किरणावलीसे दिशाओंके समीपको व्याप्त करनेवाले सूर्य के समान समस्त मनुष्यों के नेत्रों के लिए दुनिरीक्ष्य था, तीन लोकका क्षय करने के लिए इच्छुक अतएव भयंकर आकृतिको प्रकट करनेवाले महादेवके समान जान पड़ता था, क्रोधरूपी लक्ष्मीके प्रवेशके लिए मंगलमय रत्न-तोरणोंकी उपमा धारण करनेवाले सृकुटि वन्धसे जिसका ललाटतट ३० श्यामवर्ण हो रहा था और जा क्रोध की चरम सीमापर चढ़ा हुआ था ऐसे काष्टांगारने निकट
वर्ती मनुष्यों को आदेश दिया कि 'दुष्ट जीवन्धरको इसी क्षण लाया जाये। आज्ञा पाते ही उन योधाओंने जो कि यमराजके पुत्रोंके समान, साहसके अंकुरोंके समान, परराक्रमके चरम सीमाके समान, अथवा सामथ्य के शरीरके समान जान पड़ते थे और जो हाथों में तलवार,
करण, तर्पण, प्रास, तोमर तथा भिडिपाल आदि नाना प्रकार के शस्त्र लिये हुए श्रे, जाकर ३५ कुमारका घर घेर लिया।
६ १४५. तदनन्तर अनुपम पराक्रम और सामर्थ्य के मदसे उत्कट जीवन्धर अपने घरसे
१.० ख० ग० गन्धोत्कटासः ।