________________
२१७
- स्वयंवरानन्तरवृत्तान्तः]
पञ्चमो लम्भः भिषक्तमैस्तथा चिकित्स्यमानो न तादृशीं दशां क्षणमप्येत्याक्षीत् ।
१४४. अथ कुण्ठीभूतसकलभैषज्यप्रयोगजनितलज्जेषु वैद्येषु, बहुदिवसपरिहृतकाबल. ग्रहक्षीणवपुषि दिल वितनिजवननविषण्णनिषादिनि नितरां सादिनि दन्तिनि, तस्य तथाविधविकारकारणमाधोरणा जीवकृतां कुडलाहतिमेव समाकलय्य पापिष्ठाय काष्ठाङ्गाराय सावेगमावेदयामासुः । स च शबरचारूभटशूरगृहीतगोधनपुनरानयनप्रकटितपराक्रगपाटवाहितेन, निजवार- ५ वामलोचनावर्गान्तरङ्गीभवदनङ्गमालाङ्गीकरणप्ररूढेन, गन्धर्वदत्तापरिणयनसमयसंजातपरिभवरिणतेन. निजाधोरणनिवेदितवारणातिनवणसमीरसंधुक्षितेन रस्फुटितजपाकुसुमपाटलनयनप्रभापटल'पाकला कुञ्जरज्वरे' इत्यमरः अङ्गीकृतानि स्वकृतानि विविधभैषज्यानि नानौपधानि यस्तयाभूनः मिपक मैवद्यश्रेष्ठ चिकित्स्यमानः तादशी तथाभूतां दशामवस्था क्ष. मपि नात्याक्षान न तन्याज ।
६१११. अथेति-अथानन्तरं वैयेचु भिन्नरवरेपु कुण्ठीभूतो उग्रश्रीभूतो यः सकल भेषज्यानां १० निखिलौषधीनां प्रयोगस्तेन जनिता लज्जा हायषां तथाभूतेषु सत्सु, बहुदिवसान् अनवरतं बहुदिवसमारभ्य परिहृतस्त्यक्तो यः कत्रलग्रहो ग्रासादानं तेन क्षाणं कृशं वपुः काय! यस्य तस्मिन् , बिलचितस्तिरस्कृतनिजवचनैविषण्णो विषादयुको निषादी यन्ता यस्य तस्मिन् दन्ति नि हस्तिनि नितरामत्यन्तं सादिनि सति दुःखमनुमत्रति सति, तस्य हस्तिनः तथाविधविकारकारणं ताग्विकृतिनिमित्तम् आधोरणा निषादिनः जीवककृतां जीवंधरकुमारविहितां कुपहलाहतिमेव कङ्कणमहतिमव समाकलरय निश्चित्य पापिष्टाय १५ प्रचुरपापोपेताय काष्ठाकाराय सावेगं यथा स्यात्तथा आवेदयामासुः सूचयामासुः । स चेति-स च काष्ठङ्गारः शवराणां पुलिन्दानां बारुमटारः प्रकृष्टयोद्धारगृहीतस्यात्मसात्कृतस्य गोधनस्य यन् पुनरानयनं पुनः स्ववशीकरणं तस्मिन् प्रकटितेन प्रदर्शितन पराक्रमपाटवेन विक्रमसामध्ये नाहितस्तन, निजधास्वामलोचनावर्गस्य स्वकीय वेश्यासमूहस्य अनारङ्गीमवन्ती प्रधानीमवन्ती या अनङ्गमाला तन्नाम्नी वेश्या सस्या अङ्गीकरणेन स्वीकरणेन प्ररूदः समुत्पन्नस्तेन, गन्धर्वदत्ताया गरुडवेगसुतायाः परिणयनसमग्रे स्वयंचरण- २० वेलायां संजातः समुत्पन्नो यः . परिभवोऽनादरम्तेन परिणतेन परिपक्वेन निजाधोरणः स्वकीय यन्तृभिनिवेदिता सूचिता या वारणाहतिगंज्ञाहतिस्तस्याः श्रवणमेव समारः पचनस्तेन संधुचितेन प्रज्वलितेन,
हाथियोंके घर की आशंका करनेवाले एवं नाना प्रकारकी औपत्रियोंसे युक्त उत्तमोत्तम वैद्य उसकी यद्यपि चिकित्सा कर रहे थे तथापि वह वैसी दशाको नहीं छोड़ना था ।
६१४४. तदनन्तर जब वैद्य लोग समस्त औषधियों के प्रयोगके व्यर्थ होनेसे लॅजित हो २५ उठे, और अनेक दिनोंसे आहारका ग्रहण छोड़नेसे जिसका शरीर अत्यन्त क्षीण हो गया था एवं अपने वचनों का उल्लघंन करनेसे जिसका महावत विपादसे युक्त था ऐसा हाथी अत्यन्त दुःखी हो रहा था तब महावतोंने हाथी के उस विकारका कारण जीवन्धर कुमारके कड़ोंकी मारको ही निश्चित किया और बहुत घबराहट के साथ उन्होंने पापी काष्ठांगार के लिए इसकी सूचना दी। सुनते ही काष्ठांगारकी वह क्रोधाग्नि भभक उठी जो कि भीलोंके शूरवीर योद्धाओं- ३० के द्वारा अपहत गोधनको वापस लाने के लिए प्रकटित पराक्रमकी सामथ्र्यसे लाकर उपस्थित की गयी थी, अपनी वेश्याओंके समूह में प्रधान अनंगपाला नामक वेश्याको स्वीकृत करनेसे उत्पन्न हुई थी, गन्धर्वदत्ताके विवाह के समय उत्पन्न पराभवसे जो परिपाकको प्राप्त हुई थी, अपने महावतों के द्वारा सूचित हाश्रीकी मारके सुनने रूप वायुसे जो धौंको गयो श्री, और फूले
१. क. 'अपि' नास्ति । २. क ख ग जोवककुमावृताम् । २८