________________
२२० गचिन्तामणिः
[१५६ काष्टाङ्गारस्य दारुणकोपचयपलायितपरिजन मकाण्डविरचितनिद्राभङ्गविम्भितामर्षभीपणकपुषमिव केसरिणं भीतभीतः कथंकथमप्युपसत्य तनयेन सह गन्धोत्कटस्तन्निकटे हाटबराशिममरेशनिशितशतकोटिशकलितसुमेरुशिख रसहचरं संनिधाप्य 'सह्यतामयमपराधः शिशोः । दीयताममष्य प्राणाः' इति प्रणयकृपणमभाणोत् । काष्ठा ङ्गारस्तु कारुण्यास्पृष्टहृदयः 'किमष्टापदेन ।' इति प्रत्यादिष्टकुमार५ प्राणप्रणयनभणिति धरणीतलविनमितशिरसं कृपणवचनमुखरितवदनमतनुतरतनयस्नेहान्धं गन्धो
कटम् 'गम्यताम् इति सावज विमृज्य समक्षमवस्थितान रक्षकाध्यक्षान 'अन्यपराक्रममदक्षोबस्य शेणीवा क्षषयतासून्' इति नरोपमभ पत । तेऽपि तथेति तदाज्ञामजलिबन्धेन प्रतोच्छन्तः प्रगृह्य कुमारमतित्वरित पदप्रचारप्रचलितभुवः प्रस्थातुं वध्यस्थानं प्रति प्रारभिरे ।
क्रोधसमुहस्तेन पलायिताः प्रभावित परिजनाः परिकरपुरुष। यस्य तम्, अकागद ऽसमय यिरचितः कृतो यो १० निहाभङ्गस्तेन विजुम्मिना वधिता योमस्ते भीषणं वपुर्यस्य तथाभूतं केसरिणभिव सिंह मिव गनं काष्ठा
ङ्गार भीतभीतः अतिशयेन भात, सन् कथं कथमपि केन केनापि प्रकारेण तनयन पुश्रेण सह उपमृत्य समुपगम्य गन्धोकी वैश्यपतिः, अमरंशस्य पुरन्दरस्य निशितशतकोटिना तीक्ष्णवज्रेण शकलितं स्वण्डितं यत् सुमेरुशिखरं स्वर्णाद्रिशङ्गं तस्य सह वरं सशं हाटकराशि स्वर्ण चयं संनिधाप्य समुपस्था 'शिशोरबोधबाल.
कस्यायमपराधः स हातां शम्यताम्. अमुष्य बालकस्य प्राणा दीयन्ताम्' इतीथं प्रणयकृपणं स्नेह दोनम् १५ अमाणीत् अचकयत् । काष्ठाङ्गारस्थिति-कारुण्येन दयया अस्, हृदयं यस्य तथाभूनः काष्टाङ्गारस्तु
'अष्टापदन स्वर्णेन किं किं प्रयोजनम् ?' इतोत्थं प्रत्यादिष्टा निराकृता कुमारस्य जीवक्रस्य प्राणानामसूनां प्रणयनस्य याचनस्य मणितिरुतिर्यस्य तम्, धरणीतले भूतले विनमितं नम्रीभूतं शिरी यस्य तम्, कृपणवचनेन सदैन्यवचनन मुखरित शक्ति वदनं मुखं अस्य तम्, अतनुतरेण तनयस्नेह नान्धस्तं प्रभूतपुत्रप्रेमान्धं गन्धोरकटम् 'गम्यताम्' इतीस्थं सावज्ञमनादरोपेतं विसृज्य दूरीकृत्य समक्ष सम्मुखम् अवस्थितान् विद्यमानान् आरक्षकाध्यक्षान् राजपुरुषश्रेष्टान् 'पराक्रममदन विक्रमगर्वेण श्री उन्मत्तस्तस्य अस्य वणिक्सुतस्य सून् प्राणान् क्षेपीयः शीघ्रं शपयत नाशयत' इतथं सरोष सक्रोधं यथा स्यात्तया अभापत । तेऽपि भारक्षकाध्यक्षा अपि तथेति 'सास्त्वित्युक्त्वा' तदाज्ञा काठाजारनिदेशम् अञ्जलि बन्धन प्रतीच्छन्ती गृहन्त: कुमारं जीवंधरम् प्रगृह्य प्रबन्य अतित्वरितन शैभ्यातिशययुक्तेन पदप्रचारण चरणप्रचारंग प्रचलिता
प्रकम्पिता भूः पृथिवी यस्तथाभूताः सन्तः वध्यस्थानं प्रति प्रस्थातु प्रयातुम् प्रारंभिरे तत्परा अभवन् ।। २५ क्रोधाग्निसे जल रहा था, भयंकर क्रोधके भय से जिसके परिजन दूर भाग गये थे, और जो
असमयमें किये हुए निद्रा भंगसे वृद्धिंगत क्रोधसे भयंकर शरीरको धारण करनेवाले सिंहके समान जान पड़ता था ऐसे काटांगारके समीप गन्धोत्कट पुत्रको साथ ले डरते डरते किसी तरह पहुँचे और उसके समीप इन्द्र के तीक्ष्ण वनसे खण्डित सुमेरुक शिखर समान स्वर्णराशि
रखकर स्नेहवश दानता प्रकट करते हुए बोले कि 'बच्चेका यह अपराध क्षमा किया जाये ३० तथा इसे प्राण दिये जाय' । परन्तु जिसके हृदयको दया छू भी न गयी थी ऐसे काष्टांगारने
'स्वर्णसे क्या प्रयोजन हैं ?' यह कह, कुमारकी प्राण-भिक्षापरक गन्धोत्कट की प्रार्थनाको ठुकरा दिया तथा पृथिवीतलपर जिनका सिर झुक रहा था, और जो पुत्रके बहुत भारी स्नेह से अन्धे थे ऐसे गन्धोत्कटको 'हटो' इस तरह अनादरके साथ धुतकार कर उनके सामने ही
पुलिस के प्रधान पुरुषांसे क्रोधपूर्वक कहा कि 'पराक्रमके नशासे पागल इस जीवन्धर के प्राण ३५ शीघ्र ही नष्ट किये जायें-इसे प्राण दण्ड दिया जाये । आज्ञा पाते ही पुलिस के प्रधान पुरुष भी 'तथास्तु' कह हाथ जाड़ उसको आज्ञाको स्वीकृत करते हुए कुमारको पकड़कर बध्यस्थानकी
१. क ख ग निधाप । २. म भणिति ।