________________
२१४
गद्यचिन्तामणिः चोरेण चिकुरभारेण कामपि सुशोभामाविर्भावयन्तीम्, कुबेरमित्रदत्तां विनयमालासुतां गुणमालां गुणवति लग्ने लग्नकः सकलजन्तुजीवनस्य जीवंधरः सादरमुपयेमे ।
६१४१. इति श्रीमदादोभभिहरिविरचिते गचिन्तामणो गुणमालालम्भो नाम चतुर्रा लम्भः ।
तिमिरं तेन विराजिना विशोमिनी या विमावरी रात्रिस्तस्या विलासस्य शोभायाचौरेण तस्करण, चिकुरमारेण ५ केशसमूहन कामप्यनिर्वचनीयाम् सुशोभाम् आविभावयन्ती प्रकटयन्तीम् , कुबेरमित्रेण तन्नामजनकन
दत्ता साम, विनयमालाया एतनामधेयायाः सुता पुत्री ताम्, गुणमालामतनामधेयाम् गुणवति योग्य. गुणयुक्त लग्ने समये, सकलजन्तुजीवनस्य निखिलपाणिजीवनस्य लग्नको रक्षको जीवंधरः सादरं यथास्यात्तथा उपमं परिणिनाय ।
1:1, इति श्रीमहावीमसिंहसूरिविरचिते गयचिन्तामणौ र मालालम्भो नाम चतुर्थो लग्भः ।
१० होते हुए नक्षत्रों के समूहसे जर्जरित अन्धकारसे सुशोभित रात्रिकी शोभाका चोर था ऐसे केशों के समूह से वह किमी अनिर्वचनीय शोभाको प्रकट कर रही थी। ६३४१. इसप्रकार श्रीमद्वादीभसिंह सूरिक द्वारा विरचित गचिन्तामणिमें गुणमाला
लम्भ (गुणमालाकी प्राप्ति)का वर्णन करनेवाला चतुर्थ लम्म पूर्ण हुआ ॥ ४ ॥
१. म० शोभा । २. लग्नकः---रक्षकः, इति टि० ।