________________
२१३
-विवाहवृत्तान्त:]
चतुर्थो लम्भः मानमङ्गलवसनताम्बूलाङ्गरागे वधूवरभवने बभूवतुः ।
१४०. ततः समागतबति सकलमौहतिकमहिते विवाहदिवसे, दीप्यमानशिखाजालजटिलितस्य शिखिनः पुरस्तादास्थावदाकल्पकालिप्तधनतरघनसारसुरभिपटोरपङ्कपरिमलितदेहाम्, देहजजगद्विजयाभिषेककलशकौशलमलिम्लुचकुचबुगलविलम्बमानहारतारक्तितनुम्, तदात्वफुल्लबन्धनकान्तिवान्धवरबतांगवापाटलितनितम्बाम्, उग्रदम्बरमणिकिरणकलापलोहितसकाशाम्, : पाकशासनदिशामिव दृश्यमानाम्, दर्शनीय भूपणमाखलता बुलितलोकदाम्, तटितमिय चिराघरथायिनोम, अवस्थापितकुसुमदामसारेण रोहदुइवटलजरिततिमिरविराजिविभावरी विलास
ययोस्त, निर्वत्येति -- निर्वयमाना रव्यमाना मङ्गलबसनताम्मूला राग मालवननागवल्लादलागलपनानि यास्त ।
१०. तत इति-तस्तदनन्तरं सकलभाति महिला तस्मिन् निखिलदेवज्ञप्रशंसित विवाह- १० दिवसे परिणयवासरं समागतर्वात दीप्यमानेन प्रज्वलता शिखाजालेन जरिलितस्य व्याप्तस्य शिरिखनाs. नलस्य पुरस्तात् भने नआस्थावन्त आदरयुक्ता य आकल्पका आभूषकास्तैरालिप्तो यो बनतरवनसारो निविडकपूरं तेन सुरभिः सुगन्धियः पीरपक्षश्चन्दनद्रवस्तेन परिमसितः संजालपरिमलः सुगन्धित इति · . यावत् देहो यस्यास्ताम् , देहजस्य मदनप यो जगद्विजयाभिको भुबनविजयाभिमपनं तस्य कलशाना कुम्भानां यत्कीशलं तस्य मलिम्लुचमपहारक य कुत्रयुगलं रहमयुगं तत्र बिलम्पमानेन पतता हारेण १५ मोनिकमाल्येन तारकिता व्याप्ता तनुः शरीरं यस्यारताम्, तदात्वफुल्लानां तत्कालविकसितामा बन्धूकानां जीवककुसुमानां कात्या बान्धवाः सरशानि यानि रमाकानि लोहितवम्याणि तैः पाटलितो इवतरक कृतौ नितम्बो यस्यारताम्, उद्यत उद्गच्छतोऽम्बरमणः सूर्यस्य विरकलाः रश्मिराशिमिर्लोहितो रकवर्णीकृतः सकाशः समीपप्रदेशो य:यास्तथाभूतां पाकशासनदिमिव प्रा मित्र दृश्यमानाम् , दर्शनीयानि द्रयानि मनोहराणि यानि भूपणानि तेषां मयूखलतया फिरणवल्ला आकुलितादिल्लीकृता लोकदशो २० जननयनानि यया ताम् , चिरावस्थायिनी दाधकालावस्थायिनी तटितमित्र सौदामनीमिव, अबस्थापितेन भृतेन कुसुमदाम्ना सारः श्रेष्टस्तन रोहतामुग्रतामुडूनां नक्षत्राणां पटलंन समृहेन जर्जरितं खण्डितं यत्
और जहाँ मंगल वस्त्र, पान तथा अंगराग तैयार किये जा रहे थे ऐसे वधू और उरके भवन हो गये।
१४०. नदनार समस्त ज्योति पियों के द्वारा संमत विवाहका दिन आनेपर देदीप्य- २५ मान शिखाओं के समूहसे व्याप्त अग्निके सामने समस्त जीवों के जीवन के रक्षक जीवन्धरकुमारने कुवेरमित्र के द्वारा दी हुई बिनयमालाको पुत्री गुणमालाको गुणवान् लग्नमें आदरसहित विवाहा । उस समय गुणमालाका हार श्रद्धावन्त सजावटकर्ताओंके द्वारा लिप्त अत्यधिक कपुरसे सुगन्धित चन्दनके पंकसे सुरभिन हो रहा था। उसके नितम्ब तत्काल फूले हुए दुपहरियाक फूलोंकी कान्तिसे सहिन लाल वस्त्र ( तृल ) से लाल थे। इस- ३० लिए वह उदिन होते हुए सूर्यको किरणाचलीस जिसका समीपवर्ती भाग लाल हो रहा था ऐसी पूर्व दिशाके समान दिखाई देती थी । सुन्दर-सुन्दर आभूषणोंकी किरणरूपी लतासे वह मनुष्योंके नेत्रोंको आक्रुलित कर रही थी इसलिए चिरकाल तक स्थिर रहनेवाली बिजलीके समान जान पड़ती थी। और जिसमें फूलों की श्रेष्ट माला लगायी गयी थीं या जो ददित
१. म० देह जजगज्जयाभिषेक ।
३५