________________
रायचिन्तामभिः
ताभ्यां प्रणीतं वणिक्प्रवेकः प्रतीच्छन् 'अस्तु, को दोषः । इत्यभ्युपागच्छत् ।
$ १३९. अथ गन्धोत्कटे तयोरत्युत्कटप्रार्थनया तमर्थमभ्युपगतवति, प्रतिक्षणसमापतद्वान्धवशतसहस्रसमाकुले प्रणयिजनप्रेषितप्रभूतप्राभृतभरितखलूगेपरिसरे प्रवृशिल्पिलोककल्यमानपरिकर्मविकल्पकमनीयनिवेशे नैकशतवित्तानोपधान पताकाद्युपयोगपट्यमानपट्टांशुकपटले पद्म५ रागमणितोरणोत्तम् शुभितर्द्वािरवितदिके वित्तवितरणानन्दिवन्दि निवृन्दार वृन्दपाटयमान प्रशस्तिकाव्यकलकलमुखरे मुहुर्मुहुरा मानपरिणयनोपकरणसंनिधापन कर्मकर्मान्तिके गृहचिन्तकचिन्त्यमानसदन प्रतिविधेये विधेय चामीकरकारविधीयमानमण्ड नाटकघट्टनटङ्कारवाचालिताभ्यर्णे निर्वर्त्य
२१२
[ १३९ गुणमालाया जीवंधरस्य च
वणिकः 'अस्तु, को दोपः इति अभ्युपागच्छत् स्वीचकार ।
६ ३९ अथेति - अथानन्तरं गन्धोत्कटे तयोः यो अत्युत्कटार्थनया प्रार्थनातिशयेन तम् १० अथम् अभ्युपगतवति स्वीकृतवति सति चधूवयोर्भवने वधूवरभवने कन्याजामातृसदनं बभूवतुः इति कर्तृक्रयासम्बन्धः । अथ तयोरेव विशेषणान्याह प्रतिक्षणेति प्रतिक्षणं क्षणं क्षणं प्रति समापतन्तः समागच्छन्तो ये बान्धा इष्टजनास्तेषां शतसहस्रेण बाहुल्येन समाकुले व्याप्तं प्रणयति--प्रणयिनो जना इति प्रणयिजनास्तैः स्नेहिपुरुषः प्रेषितैः प्रहितैः प्रभूतप्राभूतैरत्यधिकोपहारवस्तुभिर्भरितः खल्टीपरिसरः स्थानविशेषपाययोस्तं प्रकृष्टेति – प्रकृष्टैः श्रेष्ठेः शिसिलोक कार्यकरैः कल्प्यमानानि निर्मीयमाणानि १५ यानि परिकर्माणि रचनाविशेष स्तेषां विकल्पैश्वान्तरभेदः कमनीयां मनोहरी निवेशां यया, नैकति नैकश सं प्रभूतपरिमाणानि यानि वितानोपधानवताकादीनि चन्द्रोपकोपधानध्वजप्रभृतीनि तेषामुपयोगय पाठ्यमानानि पशुकपटलानि श्रौमवस्त्रग्लानि ययोस्ते, पथरागति---- पद्मरागमणितोरणानां लोहितानमणितोरणानामुत्तम्भन समुत्थापनेन शुस्मिता शोभिता बहिर्द्वारविनिका प्रयोस्ते वित्तति---वित्तवितरणन धनप्रदानेनानिये वन्दिवृन्दारकाः मागधास्तेषां वृन्देन समूहेन पाठयमानानि समुच्चार्यमाणानि २० यानि प्रशस्तिकायानि तेषां कलकलेन कलकलशब्देन मुखरे शब्दायमाने मुहुरिति मुर्मुहुर्भूयोभूय आहूयमाना आकायैमाणाः परिणयनोपकरणानां विवापकरणानां संनिधानकर्मणः समुपस्थापन कर्मण: कर्मान्तिकाः सेवका ययोस्ते, ग्रहेति---गृहचिन्तकैः चिन्त्यमानानि विचार्यमाणानि सदन प्रतिविधेयानि गृहकार्याणि ययोस्ते विधेयति--विधेया दासीभूता ये चामीकरकाराः स्वर्णकारास्तैविधीयमानं क्रियमाणं तू मण्डनाटकस्य भूषणमणी घट्टनं वाडनं तस्य कारण अव्यक्तशब्देन याचालितं शब्दायमानमभ्यर्ण २५ हैं यह कहते हुए स्वीकृत कर लिया
§ १३६. अथानन्तर उन दोनों वृद्ध पुरुषोंकी बहुत भारी प्रार्थनासे जब गन्धोत्कट उस कार्यको स्वीकृत कर लिया तब जो प्रत्येक क्षण आते हुए लाखों रिश्तेदारोंसे व्याप्त थे, प्रेमीजनों द्वारा भेजे हुए बहुत भारी उपहारोंसे जिनके शस्त्राभ्यास के योग्य स्थानोंके समीरवर्ती प्रदेश पर चुके थे, उत्तमोत्तम कारीगरोंके द्वारा बनाये जानेवाले आभूषणों के प्रकारोंसे ३० जिनके बैठकखाने सुन्दर दिखाई पड़ते थे, सैकड़ों चंदावों, तकियों और पताकाओं आदि उपयोग के लिए जिनमें पाटके वस्त्रोंके थान फाड़े जा रहे थे, पद्मरागमशियोंके तोरण खड़े किये जाने से जिनके बाह्य द्वार के चबूतरे सुशोभित हो रहे थे, धनके देने से हर्षित श्रेष्ठ बन्दी जनों के समूह द्वारा बार-चार पढ़े जाने वाले प्रशस्ति काव्यों की कलकल ध्वनिसे जो शब्दाथमान थे, जहाँ विवाह सम्बन्धी उपकरणोंको उपस्थित करनेके कार्य में नियुक्त सेवक बार-बार ३५ बुलाये जा रहे थे, जहाँ घरकी चिन्ता रखनेवाले मनुष्योंके द्वारा घरके प्रत्येक कार्य की चिन्ता की जा रही थी, सेवाकार्य में नियुक्त स्वर्णकारों के द्वारा बनाये जानेवाले आभूषणोंके स्वर्ण को पीटने के कारण उत्पन्न हुए टनटन शब्दसे जहाँ समीपवर्ती प्रदेश शब्दायमान हो रहे थे