________________
पञ्चमो लम्भः
१४२. अथ परिणयनानन्तरमन्तरायरहितविजाभणेन विषमशरेण समारोपितो रागशिखर शिखरदशनया तश समं संसारसहकारपचेलिमफलायमानान्मन्दोकृत महेन्द्रोपभोगमहिमाभोगान्भोगाननुभवितुमारभत वुमारः। तथा हि-नवपल्लबदलनिचयनिर्मितशयनेष परिमलतरलमधुकर पटलपटायगुण्टितपरिसरेप ,गृहोद्यानलतागृहेषु लक्ष्योभूतः कुसुमशरशराणां कमलदशा तया सह सचिरगमत! यारणापतिरित्र बनसरसि करिणोसखः कंदर्पविजयपताकया तया ५ तनितम्बधिम्बाहतिजर्जरिततरङ्गमालासु तदात्वसंभ्रमदम्भःसंक्षोभितकमल समुड्डोनरोलम्बकदम्ब-गर.
१४२ अर्थति-अति मङ्गलाऽव्ययम् 'मङ्गलानन्तरारम्भप्रश्नकालन्यवथो अथ' इत्यमरः, परिणयनानन्तरं विवाहानन्तरम् अन्तरायरहित निरन्तरं विजम्भगं वृद्धिर्यस्य तेन विषमशरेण कामेन रागशिखरं रागचरमप्तीमानम् समारोपितः प्रापितः कुमाः शिखराः पक्वदाडिमबीजाभा दशना दन्ता यस्यास्तया "शिरसरः शैल वृक्षाग्रे कशापुलककोटिषु । पक्वदाडिमबोजाममाणिक्यशकलेऽपि च ॥" इति विश्व- १० लोचनः, तया गुणमालया समं संसार एवं सहकारोऽतिहारभाम्रस्तस्य पचेलिमफलानीवावरन्तीति संसारसहकारपलिम'फलायमानास्तान , मन्दीकृतस्तुच्छीकृतो महेन्द्रोपमोगस्य महिमामोगो महस्वविस्तारो येस्तयाभूतान् भोगान् अनुभवितुम् भारमत तत्परोऽभूत् । तथा हि-नवपल्लवदलानां नृतनकिसलय. खण्डानां निचयन समूहेन निर्मितं रचितं शयनं येषु तेषु, परिमलेन विमरिथेन जनमनाहरण गन्धेन तरलाः सतृष्णा यं मधुकर भ्रमरास्तेषां पटलं समूह एवं पटो वस्त्रं तेनायगुण्ठितः समाच्छादितः परिसरः समोर. १५ प्रदेशो यंपु तेषु "विग्दो थे परिमलो गन्धे जनमनोहरे' इत्यमरः गृहोद्यानस्य गेहोपत्नस्य लतागृहेषु निकुञ्जेषु कुसुमश काराणां कामबाणानां लक्ष्मीभूनः शराभूतः सन् कमलशा पद्माक्ष्या तया गुणमालया मह सुचिरं सुदीर्घकालम् अरमत क्रीडति स्म । वारणेति-वनसरसि काननकासारे करिण्याः सखा करिणीसखो इस्ति नीसहितो पार गपतिरिद गजराज इन कन्दर्पस्य मोनकेतनस्य विजयपताकया विजयवैजयन्त्या तया गुणमालया साकं तस्या नितम्वबिम्नेन नितम्बमण्डलेन या आहतिराघातस्तया जर्जरिताश्चूभूना- २० स्तरङ्गमाला: कल्लोलसन्ततयों यासु, तदावे तत्क्षणे संभ्रमत् संचलद् यदम्भी जलं तेन संशोभितानि
६१४२. तदनन्तर विवाह के बाद निग्न्तराय बढ़ते हुए कामदेव के द्वारा जो रागके शिखर पर चढ़ाये गये थे ऐसे जीवन्धरकुमार उस पके हुए अनारके बीजों के समान दाँतोवाली गुणमालाके साथ संसाररूपी अत्यन्त सुगन्धित आमके पके हुए फल के समान आचरण . करनेवाले एवं इन्द्र के भोगोपभोगकी महिमाको तिरस्कृत करनेवाले भोगोंका अपमान करने २५ लगे। वह कभी तो नूनन पल्लव और पुष्पकलिकाओंके समूहसे जिनमें शय्याओंकी रचना की गयी थी, तथा सुगन्धित चपल भ्रमरसमूह रूपी वरसे जिनके समीपवर्ती प्रदेश आच्छादित थे से घरके उद्यानके निकुंजों में काम के बाणोंका निशाना बनकर उस कमलनयनी गुणमाला के साथ चिरकाल तक रमण करते थे। कभी उनके सरोबरमें हस्तिनीसे सहित हाथीके समान कामदेवकी विजयपताकास्वरूप उस गुणमालाके साथ उसके नितम्ब बिम्ब- ३० की टक्कासे जिनकी तरंगोंकी श्रेणियाँ जर्जर हो रही थी एवं तत्काल चलते हुए जलसे क्षोभको
१. म.
क्षाभिकमल ।