________________
गद्यचिन्तामणिः [ १३८ गुणमालाया जीवंधरस्य चभल्लबाहुल्यादकल्यामकल्याणा कृत्तिमारादालोक्य शुकस्ता विच्छायावमानमवच्छेत्तुमलं प्रगल्भस्तल्पशरणां गुणमालां समभ्यगमत् । तथा सा च तमन्तरिक्ष एवं वीक्षमाणा, प्रसभं प्रतिगृह्य वाढं परिरभ्य हर्षायुभिरध्वममिवापहतुमभिपिञ्चन्ती, मुञ्चती रोमाञ्चम्, मुहुः शिरस्याघ्राय मुहूर्त मुद्दामसंभ्रमा वामोमाक्षिपन्देन परिचितनिमित्तलाभेन प्रागेव सूचितशुभागमा, शुकमुख५ प्रसादोवतां पुनरुक्तां समीहितसंप्राप्तिं सात्यंधरिसंदेशतः संदेहविकल माकलयत् 1
ॐ १३८. ततस्तां मञ्जुभाषिणीं किचिद्गलमनस्यां वयस्यामुखेनें वसन्तबन्धुविकारचिह्नेन जीयंत्ररतास्थया समुपस्थिततदवस्था समुपलभ्य पितरी भृशं प्रीणन्ती 'गुणमालैव सत्यमियं गुणमाला, यदियमपहस्तितास्थानगतास्था सर्वथा योग्ये भाग्यादृते दुर्लभे वल्लभबुद्धि
२१०
आयल्लकभल्ला मदनमहलस्तां बाहुल्यादादिक्यात् अकल्यामस्त्रस्याम्, अकल्याणी आकृतिर्यस्यास्ताम् १० तत्वशरण राय्यावतिनां गुणमानाम् आराद हसन 'आदरसतीपयोः ' इत्यमरः, आलोक्य दृष्ट्टा विच्छायावमानं निष्प्रभताचमानम् अवच्छेतुं ज्ञातुम् अलं प्राभः शुकः समस्यगमत् समीपं जगाम । तथेति — तथा तेन प्रकारेण सा च गुणमाला च तं गुरुम् अन्तरिक्ष एवं नमस्येव वीक्षमाणा त्रिलोकमाना प्रसभं हटान् प्रतिगृह्य करेण गृहीत्वा बाढं सातिशयं परिरभ्य समालिङ्गय श्रञ्चश्रमं मार्गखेदमपहर्तुमित्र हर्षाश्रुभिः अभिषिञ्चतीमा पुलकं मुञ्चन्ती दवती, मुहुर्भूयः शिरसि मूर्ध्नि आघाय नासाविषयीकृत्य मुहूर्त्त १५ मुहूर्त्तपर्यन्तम् उदाससंभ्रमा उत्काविलासा वामोरुः सुमत्रिधः वासाक्षिस्पन्दन दक्षिणेतर नेत्रस्पन्दनेन परिचितनिमित्तलाभन प्रागनुभूतनिमितप्राप्या च प्रात्र पूर्वमेव सूचितः शुभागमो यस्यास्तथाभूता सती शुकस्य प्रसादेन प्रसन्नतयोक्त! तां तथाभूतां पुनरुको पुनरुदीरितां समीहितसंप्राप्तिं वाािर्थप्राप्ति सात्यंधरिसंदेशतो जीवंघरसंदेशतो संदेहविकलं निःसन्देहं यथा स्यात्तथा आकलयत् ज्ञातवती ।
१६. तनस्तामिति -- ततस्तदनन्तरम् तां मज्जुभाषिणीं सुभाषिणीम् किंचित् मनारा विगलत् २० यद् वैमनस्यं यस्यास्तां वयस्यामुखेन सहचरीवक्त्रेण वमन्त धुर्मदनस्तस्य विकारस्य चिह्नं तेन जीवंधरगतास्थया जीवकाभिलषितेन समुपस्थिता तदवस्था यस्यास्तथाभूतां समुपलभ्य पितरी मातापितरौ भृशमत्यर्थम् प्रीणन्त संतुष्यन्ती 'इयं गुणमालैव सभ्यं यथार्थ गुणमाला गुणपक्तिः, यद्यस्मात्कारणात् इयम् अपहस्तिता दूरीकृता अस्थानगता अपात्र संबन्धिनी आस्था यया तथाभूता सती सर्वथा सर्व
निरन्तर पड़ते हुए काम के बाणोंकी अधिकतासे जो अस्वस्थ जान पड़ती थी, जिसकी आकृति २.५ अमंगल रूप थी तथा बिस्तर ही जिसका शरण था ऐसी गुणमालाको आदरपूर्वक देख, निष्प्रभताका कारण जानने में अत्यन्त चतुर कोड़ाशुक उसके सम्मुख गया। तदनन्तर उसने आकाशमें देखते ही उस क्रीड़ाशुकको जबरदस्ती पकड़ लिया, उसका खूब आलिङ्गन किया, मार्गकी थकावट दूर करनेके लिए ही मानो हर्षाश्रुओंसे उसका अभिषेक किया, स्वयं रोमांच छोड़े, शिरपर बार-बार सूँघा और स्वयं उत्कट संभ्रम से युक्त हो मुहूर्त-भर बैठी रही । ३० यद्यपि चायीं आँख के फड़कने से तथा परिचित अनुभूत निमित्तके मिलने से उसे शुभ समागमको सूचना पहले ही मिल चुकी थी तथापि उसने शुकके मुखकी प्रसन्नता से कही हुई मनोरथकी पुनरुक्त प्राप्तिको जीवन्धरकुमारके सन्देशसे निःसन्देह जान लिया !
$ १३८. तदनन्तर जिसकी उदासीनता कुछ-कुछ नष्ट हो गयी थी और जो मधुर भाषण करने लगी थी ऐसी गुणमालाको, सखीके मुखसे तथा कामविकार के चिह्नसे जीवन्धर ३५ सम्बन्धी अनुरागके कारण उक्त अवस्था से सम्पन्न जानकर उसके माता-पिता बहुत प्रसन्न हुए । 'चूँकि यह अन्य अयोग्य पुरुषमें आदबुद्धिको दूर कर सदा तथा सब प्रकार से योग्य
१० कल्याणकृतिपादक २ ० स्मुखे वसन्त वसन्त वन्धु । ३. म० सर्वदा सर्वया ।