________________
-स्नेहामनिवृत्तान्तः
चतुर्थी लम्भः १३६, तदुपश्रुत्य विश्रुतविश्वबंदुष्योऽयममुष्य पाण्डित्यमतिचतुरं संभाव्य ससंभ्रमं मंदेशं बाचयामाग। आसोच्चास्य तत्कन्यालिखितमनन्यजग जातसंज्वरस्य संजीवनौषधम् । अबुध्यत चात्मानमध्यप्रयासं गन्धोत्कटयूनुः । प्रादेपोच्च सं गनोपी मनीषितार्थसमर्थनपरचतुरवचन गर्भप्रतिगमलाभेन प्रगुणापा ममतापानी ही डाकम् ।
$ १३५. सा च तदागमनं प्रतीक्षमाणा प्रतिक्षणविजम्भमाणोत्कण्ठा 'किमयं शुक्रस्तं ५ जनं पश्येममाहितमपि नाग साधयेत् । कदा वा समागच्छेत् ।' इत्युत्पन्नमतिमद्ग्रीवा चातकीव जीमूतागमनारया गगनं समुद्रीय सविषादं निषसाद | तथा भिषीदन्ती निरन्तरनिपतदायल्लक-..
६५३६. नदुपश्रुत्यति-तत्पद्यमाशीर्शदात्मकं उपत्य निशम्य विश्रत प्रसिद्ध विश्ववैदुष्यं निखिलपापित्यं यस्य तथानोऽयं जीवंधरः अमुप्य क्रीडाशकस्य पागि इत्यं चैदुष्यम् अति चतुरमत्तिविदग्धं सं माव्य ससंभ्रमं संभ्रमण सहितं संदेशं वाचयामास कथयामास । मामाच्च बभूव च कन्या- १० लिखितं तत् पत्रम् अनन्यजेन कुसुमपुणा संजातः संज्वरो यस्य तथाभूनस्य अस्य जीवकस्य संजीवनौषधं प्रागप्रदोषधम् । अनुध्यत च-अमन्यत च गन्धोत्कटसूनुजीबंधर आत्मानम् अवध्यप्रयास सफल प्रयलम् । प्राहपोरचेति-प्राह पात्प्रेषयामास च स मनीषो बुद्धिमान् जीबंधरो मनीषितार्थस्याभिलपिताथस्य समर्थनपराणि चतुरवचनानि विदग्धवचासि गमें यस्य तधाभुतं यत्प्रनिपग्नं तस्य लाभन मान्या प्रगुणः प्रचुरः प्रहपों यस्य नं क्रीडाशुक केलीकारम् गुणमाल. सनी ई गुणमालासमीपम् ।।
६१३७, सा चेति-सा च गुणमाका च तदागमनं क्रीडाशुकप्रत्यागमनं प्रतीक्षमाणा प्रतिक्षणं प्रति समय विजम्भमाण, वर्धमानोत्कण्ठा समोत्सुक्यं यस्यास्तथाभूता 'किमयं शुकः कीरः तं जनं जीबंधर पश्यन् समाहितमपि मनीषितमपि साधयेत् । कदा वा समागच्छन्' संभावनायां लिङ', इन्युत्पन्ना मतिर्यस्यास्तथाभूता, उत्थापिता ग्रीवा यस्याः सा, जोमूतस्य मंघस्यागमन आस्था यस्यास्तथाभूता चातकीव गगनं नमो समुद्रीश्य समवलोक्य सविपाद सखेदं यथा स्यात्तथा नियमाद , निपण्णाऽभून् । तथेति-या तेन प्रकारेण निषीदन्ती सपनि निरन्तरमनवरतं निपतन्ती य
ई १३६. जिनका समस्त विषयोंका पाण्डित्य प्रसिद्ध था ऐसे जीवन्धरकुमारने क्रीड़ाशुकके उक्त लोकको सुनकर तथा उसके अत्यन्त चतुर पाण्डित्यको प्रशंसा कर शोव्रतासे सन्देशको बाँचा। कन्या द्वारा लिखा हुआ वह सन्देशपत्र कामञ्चरसे पीड़ित जीवन्धरकुमार के लिए संजीवन औपध हुआ। उन्होंने अपने आपको सफल प्रयाससे युक्त समझा।। तदनन्तर बुद्धिमान जीवन्धर कुमारने अभिलषित अर्थके समर्थन करने में तत्पर चतुर वचनोंसे युक्त बदलेका पत्र प्राप्त होनेसे जिसका हर्ष बहुत बढ़ गया था ऐसे उस क्रोडाशुकको गुणमाला के पास वापस भेज दिया।
१३.७. उधर क्षण-क्षण में जिसकी उत्कण्ठा बढ़ रही थी ऐसी गुणमाला क्रीडाझुकके आगमनकी प्रतीक्षा करती हुई विचार कर रही थी कि यह शुक क्या उन्हें देख सकेगा? 30 मनोरथको सिद्ध कर सकेगा ? अथवा कर वापस आयेगा? इस प्रकार विचार करती हुई वह मेघ आगमन में श्रद्धा रखने वाली चातकाके समान गरदन ऊपर उठाकर आकाशको और दग्यती हुई विपादसहित बैठी थी । तदनन्तर जो उस प्रकार प्रतीक्षा करती हुई वैठी थी,
१. म . स मनीपिताधसमर्थन-! २. आपलक: मदनः, इति टि० ।