________________
गद्यचिन्तामणिः
1. गुणमालाया जीवंधरस्य चबाढमनेन च क्रीडाशुकेन भवितव्यम् । किं चायं शुकः किंशुकातिशायिचञ्चुपुटे धत्ते किमपि पत्रमपि । दिष्या सापि किमस्मद्यते यास्मानित्यमुन्मत्तयति । अचिन्त्यानुभावं हि भवितव्यम् । पुष्पबाणोऽपि वा निष्फलप्रयासः किमस्मास्वेव साय संघले । संगमयितुमावां समुत्सुकस्य तस्य तस्यामपि विद्धानां हि मनोषितसिद्धिः' इतीत्यमन्यथाप्यमन्यत । तथा मन्यमानं मारमहनीयं ५ कुमारमादरादभिप्रणम्य सप्रश्रयं समर्पितरांदेश: समुत्क्षिप्य दक्षिणपादं यमिदं पपाठ क्रोडाशुकः ।
२०८
२०
$ १३५. विषयेषु समस्तेषु कामं स फलयन्सदा । गुणमालां जगन्मान्यां जीव त्वं जीवताच्चिरम् ॥'
बाद
१०
स्पष्टम् अनेन च क्रीडाशुकेन कलीकीरण सवितव्यम् गावें प्रयोगः । किं च, अन्यत् किमपि अयं शुकः किंशुकातिशायिचम्बुपुढे पलाशपुष्पातिशायित्ररिटे किमपि पत्रमपि लेखलमपि धत्ते दधाति । दिया देवेन सापि गुणमालापि किम् अस्मद्यते अहमिवाचरति या अस्मान् इत्थमनेन प्रकारेण उन्मत्तयति उन्मत्तं करोति । अचिन्त्योऽविचार्योऽनुमावः प्रभावो यस्य तथाभूतं हि भवितव्यं भावि मवर्तीति शेषः । पुष्पबाणोऽपि वा कामोऽपि वा निष्फल प्रयासो मोघोद्योगः सन् किम् अस्मत्स्वेव सायकं बाणं संधत्ते । आवां द्वौ संगमयितुं मेलयितुं समुत्सुकस्य समुत्कण्ठितस्य तस्य मदनस्य तस्यामपि गुणमालायामपि विद्वायां सत्यां कृतव्रणायां सत्यां हि मनीषित सिद्धिरमिलषितसिद्धिः', इतीत्यमन्यथापि अन्य प्रकारेणापि अमन्यत मन्यते स्म । तथा तादृशं मन्यमानं जानन्तं मार हव महनीयस्तं काम्पूजनीयं कुमारम् आदरात् अभिप्रणम्य नमस्कृत्य सप्रश्रयं सविनयं समर्पितः संदेशो येन तथाभूतः सन् दक्षिणं वामेतरं पारणं समुत्क्षिप्य समुत्थाप्य दद्यमिदमधोलिखितं क्रीडाशुकः पपा
६ १३५. विषयेष्विति - हे जीव, हे जीवक, त्वं सदा कामं यथेच्छं यथा स्थात्तया जगन्मान्यां जगत्पूज्यां गुणमालां गुणसन्ततिम् पक्षे गुणमालानाम्नी कन्याम् समस्तेषु विषयेषु सफलयम् चिरं दीर्घकालं यावत् जीवतान् जीवितो भव । अनुष्टुब् छन्दः ।
२५
करने लगे कि 'यह केवल पक्षी नहीं हैं क्योंकि केवल पक्षीका निःशंक हो भय छोड़कर मनुष्य के पास आना संगत नहीं होता । निश्चित ही इसे क्रीड़ाशुक होना चाहिए। इसके सिवाय यह पक्षी पलाश पुष्पको पराजित करनेवाली चोंच में कुछ पत्र भी धारण कर रहा है। भाग्यवश वह गुणमाला भी, कि जो हमें इस तरह उन्मत्त बना रही है क्या हमारे ही समान आचरण कर रही हैं ? भवितव्य की महिमा अचिन्त्य है । अथवा कामदेव भी निष्फल प्रयास हो केवल हमारे ऊपर ही बाण धारण करता है । यदि कामदेव हम दोनोंको मिलाना चाहता है तो गुणमाला भी विद्ध होनेपर उसके मनोरथकी सिद्धि हो सकती है । इस तरह तथा अन्य तरह भो जीवन्धरकुमारने विचार किया। उस प्रकारका विचार करनेवाले एवं कामदेव के समान प्रशंसनीय जीवन्धरको बड़े आदरसे प्रणाम कर तथा विनयपूर्वक सन्देश सुनाकर दाहिना पैर ऊपर उठा कीड़ाशुकने यह इलोक पड़ा |
६ १३५. 'विषयेषु समस्तेषु कामं सफलयन् सदा । गुणमालां जगन्मान्यां जीवयञ्जीव ताच्चिरम् ॥
समस्त विषयों में इच्छानुसार सदा सफल होते हुए आप जगत द्वारा माननीय गुणकी पंक्तिको ( पक्ष में गुणमाला नामकी कन्याको ) जीवित रखते हुए चिरकाल तक जीवित रहें ।
३५.
१. व.० ख० ग० जीवत्वं जीवताच्चिरम् । हे जीव ! हे जीवक त्वं वर्धस्य इति टि० म० जोवयज्ञ्जोक्ताच्चिरम् ।