________________
.
- स्नेहासक्तिवृत्तान्तः]
चतुर्थों लम्मः ध्वजस्य, साक्षादिव तो संनिहिताममन्यत । यतस्तां पञ्चशरवञ्चितोऽयमवाञ्छदालिङ्गितुम्, आरभत तस्यै किमप्यावेदयितुम्, विषोदति स्म तस्यां जोषमवस्थितायाम् ।।
६१३४.एवमवस्थान्तर गच्छत्यनुच्छतदासङ्गारसरकाङ्गजे इतरतरुविरनिलीन सकेलीशुकः साकूतं ससंभ्रमं च संभ्रमन्तमेनं प्रसारितशिरा:सुचिरमुत्पश्यन् 'अयमेवास्माभिरन्विष्टो विशिष्टः । स्पष्टमयमप्याविष्ट इव मदनग्रहेण । गुणमालया भणितमिदं चिह्नमप्यह्रायारिमन्नविसंवादमश्नुते । तत- ५ स्तमुपसमि' इत्यारचितविचार: कुमारनिकटमाटीकते स्म । कुमारोऽपि सविस्मयं साशङ्खच सपत्रमेनं पत्रिणमुद्रीक्ष्य न केवलोऽयम् । न हि निराशङ्कविहङ्गममात्रस्य त्रासं निवर्त्य मर्त्यसनीडागतिघिटीति। 'अहो मकरध्वजस्य मारस्य महिमा' तो चित्रलिखित साक्षात् संनिहितामिव निकटस्थितामिव अमन्यत । यती अस्माकारणात् पळशरवञ्चितः कामप्रतारितोऽयं जीवधरस्ताम् आलिङ्गितम् अवाञ्छत इयेप, तस्यै गुणमालाय किमपि गुहा तत्वमिति यावत् आवेदयितुं कथयितुम् आरमत तत्पराभूत, तस्यां गुणमालायां १० जोषमवस्थितायां तूष्णीं विद्यमानायां विषीदति स्म विपपणाभून ।।
१२५. एवमिति- एवमनेन प्रकारेण तस्यामासङ्गस्तदासङ्गः, अतुच्छश्चासौ तदासन श्वे. त्यतुच्छतदासजस्तस्मान् तीव्रतरतदासः सत्यं धराङ्गजे जीवंधरे अवस्थान्तरं दशान्तरं गछति सति, तुङ्गतरतरशिखरे समुन्नतशाखिशाखायो निलीनः स्थितः स केप्लीशुकः क्रीडाशुकः साकृतं साभिप्राय ससंभ्रमं च सविलासं च भ्रमन्तं संघरस्तम् एनं कुमारम् प्रसारितशिराः प्रसारितमस्तक सुचिरं सुदीर्घ- १५ कालम् उत्पश्यन् विलोकयन् 'अयमेव एष एवास्माभिः अन्विष्टोऽनुमागितो विशिष्टोऽसाधारणः पुरुषः । स्पष्टं व्यफम् अयमपि मदन ग्रहेण स्मरपिशाचेन आविष्ट इवाक्रान्त इन दृश्यत इति शेषः । गुणमालया भणितं निवेदितं चिह्नमपि लक्षणमपि अह्वाय शीघ्रम् अस्मिन् अविसंवाद विरोधाभावम् अश्नुते व्याप्नोति । ततः कारणात् तं दृश्यमानं जनम् उपसमि सस्य समीय गच्छामि' इतीत्यम् आरचितो विचारो येन तथाभूतः सन् कुमारनिकटं जीवंधराभ्यर्णम् भाटोकते स्म आगमत् 'टीकृ गतौ । २० कुमारोऽपीति-कुमारोऽपि जीवंधरोऽपि सविस्मयं साश्वयं साशकं च सपत्रं पनसहितम् एनं पत्रिणं पक्षिणम् उद्वीक्ष्य-उदवलोक्य 'न केवलोऽयं विहङ्गमः । हि अतो न विहङ्गममात्रस्य पशिमात्रस्य निराश निःशव यथा स्यात्तथा वासं भयं निवस्यं दूरीकृत्य भयंसनीदागतिः पुरुषपाश्र्वागतिः जाघीति संघटते । उस चिनलिखित गुणमालाको देख कुरुवंझके शिखामणि जीवन्धर कुमार साक्षात् निकटमें स्थित जैसी मानने लगे यह कामकी ही आश्चर्यजनक महिमा थी। क्योंकि कामसे प्रतारित २५ हो जीवन्धरकुमार उसका आलिंगन करनेकी इच्छा करने लगे उसके लिए कुछ रहस्यपूर्ण वार्ता बतलाने के लिए तैयार हो गये और उसके चुप रहनेपर विपादयुक्त हो गये-खेदका अनुभव करने लगे।
६१३४. इस प्रकार गणमालाकी बहुत भारी आसक्तिसे जब जीवन्धरकुमार दुसरो ही अवस्थाको प्राप्त हो रहे थे तब बहुत भारी ऊँचे वृक्ष के शिखरपर बैठा हुआ वह क्र.डाशुक ३० खास अभिप्राय एवं संभ्रमके साथ भ्रमण करते हुए इन जीवन्धरकुमारको अपना शिर पसारकर बहुत देर तक देखता रहा । वह विचार करने लगा कि हम जिस विशिष्ट पुरुषको खोज रहे हैं वह यही है। यह भी तो स्पष्टतया कामरूपी पिशाचसे आक्रान्त-जैसा दिखाई दे रहा है । गुणमालाने जो चिह्न कहा था वह शीघ्र ही इसमें बिना किसी विवादके घटित होता है । अतः मैं इसके पास जाना हूँ', ऐसा विचार कर वह जीवन्धर कुमारके पास गया। ३१ जीवन्धर कुमार भी विस्मय और आशंकाके साथ इस पत्रसहित पक्षीको देखकर विचार
१. म० चिह्नमलाय।