________________
५
गद्यचिन्तामणिः
[ १३३ गुणमालाया जोवंधरस्य -
पतनपरवशगात्रः, कर्तव्यान्तरं विस्मृत्य विविधप्रयोग चतुरसहचरचारुगोर्ष्वपि गजनिमीलनं कुर्वन्, गुरुतरगुणमालाभिलाषभारवह्नखिन्न इव स्विन्नवपुः, अत्युष्णमायतं च निःश्वस्य निजावसथमभ्येत्व निवारितनिखिलानुयायिवर्गः स्वर्गौकसामपि दुरासदं निजैसदनोद्यानमासदत् । तत्र क्वचित्प्रच्छायशीतले महीतले निषण्णो विषण्णहृदयः स्वहृदयनिविष्टां तां बिम्बोष्टीं वहिरानीयेव प्रत्यक्षयितुकामः तत्कामिनोरूपमभिरूपोऽयमखिलकलासु क्वचिदतिविद्यङ्घटे प्रकटिततदवस्थामालिखत् । अथ तामा लेख्यगतामन्यादृशाभिख्यामतिदीननयनामधिकपरिम्लानवदनामागलितवसनामत्युत्त्रगारानामध्याजकरुणा वहां गुणमालामालोक्य कुरुवंशशिखामणिरहो महिमा मकर -
२०६
१०
यं तथाभूता में कुसुमपचिणः पुष्पशरास्तेषां पतनेन परवशं परायतं गात्रं शरीरं यस्य तथाभूतः, अन्यत्कर्तव्यमिति कर्तव्यान्तरं कार्यान्तरं विस्मृत्य विविध योगे नानाप्रयोगे चतुरा विदग्धा में सहचरा मित्राणि तेषां चारुगि। रमणीयवाण्यस्तास्वपि गजनिमीलनमुपेक्षां कुर्वन् गुरुतरां भूयिष्टशे यी गुणमालाभिलाषमारस्वस्य वहनेन धारयन खिन्नः श्रान्तस्तद्वत् स्विन्नं स्वेदाक्तं वर्गात्रं यस्य तथाभूतः सन् अत्युष्णम् आयतं दीर्घं च निःश्वस्य निजावसथं स्वकीयसदनम् अभ्येत्य समागत्य निवारितो निषिद्धो, निखिलीऽसिलोऽनुयायिवर्गोऽनुचरसमूहो येन तथाभूतः स्वर्गेकसामपि देवानामपि दुरासदं दुर्लभं सदनोद्यानं मनोपत्रम् आससाद । तत्रेति तत्र गृहोद्याने क्वचित्कुत्रापि प्रकृश छाया प्रच्छायं तेन शीतलं १५ शिशिरं तस्मिन् महीतले भूतले निषण्ण उपविष्टः विषण्णहृदयः खिन्नचेताः स्वहृदयनिविष्टां स्वस्वान्तस्थितां तां विष्टरक्करदनच्छदां गुणमालां बहिरानीय तत्कामिनीरूपं गुणमाला सौन्दर्य प्रत्यक्षयितुकाम इत्र प्रत्यक्षं द्रष्टुमुत्सुक इव अखिलकलासु निखिल वैदग्धषु अभिरूप विदग्धोऽयं कुमारः कचित् कस्मिंश्चिदपि अतिविशङ्कटे विशालतरे पटे तस्या अवस्था तदवस्था प्रकटिता चासौ तदवस्था प्रकटिततवस्था तां प्रकटितगुणमाला शाम् अलिखत् गजोपद्रवकाले गुणमालाया यावस्थासीत् तां चित्रपदे २० लि लेखेति भावः । अथेति — अथानन्तरम् आलेख्यगतां चित्रगताम्, अन्यादृशी स्वाभाविकेतरा अभिख्या शोभा यस्यास्ताम्, अतिदीने दीनतावहे नयने यस्यास्ताम् अधिकं यथा स्यात्तथा परिम्लानं मलिनं वदनं मुखं यस्यास्ताम्, आग. लतमोत्पतितं वसनं वस्त्रं यस्यास्ताम्, अम्युल्बणमत्युत्कटं व्यसनं दुःखं यस्यास्ताम्, अध्याजकरुणावहां निश्चलद्याधारिणीम् गुणमालाम् आलोक्य, कुरुवंशशिखामणिजीवंधरः हाथसे वारवार पड़ते हुए पुष्पमय वाणोंसे जिनका शरीर परवश हो रहा था, अन्य सब कार्य भूलकर जो नाना प्रकार के प्रयोगों में चतुर मित्रोंकी सुन्दर सुन्दर चाणी में भी उपेक्षा कर रहे थे, गुणमालाकी अभिलाषारूप बहुत भारी भारके धारण करनेसे खिन्न हुए के समान जिनका शरीर पसीनासे तर हो रहा था, अत्यन्त गरम और लम्बी-लम्बी साँसे भरते. अपने घर आये थे और घर आते ही जिन्होंने समस्त अनुयायियों को दूर कर दिया था हुए जां ऐसे जीवन्धरकुमार देवताओंके लिए भी दुर्लभ अपने घर के उद्यान में आये । तदनन्तर जो ३० वहाँ सघन छायासे शीतल किसी वृक्ष के नीचे बैठ गये थे, जिनका चित्त खेइसे युक्त था, जो अपने हृदय में स्थित उस विम्बोष्ठीको बाहर लाकर ही मानो उसके रूपको प्रत्यक्ष देखना चाहते थे, एवं जो समस्त कलाओं में निपुण थे ऐसे जीवन्धरकुमारने किसी विशाल पटपर उसकी उस प्रकटित अवस्थाको लिखा- हाथके उपद्रव से पीडित गुणमालाका चित्र बनाया । तत्पश्चात् जिसकी शोभा दूसरे ही प्रकारकी हो गयी थी, जिसके नेत्र अत्यन्त दोन थे, ३५ जिसका मुख अधिक मुरझा गया था, जिसका वस्त्र नीचे की ओर खिसक गया था, जो बहुत भारी दुःखका अनुभव कर रही थी और जो निश्छल करुणाको धारण कर रही थी ऐसो
२५
१. म० निजसदनी ।