________________
२०२
गद्यचिन्तामणिः
[ १३१ गजोपद्वबिम्बोष्ठों, बद्धाञ्जलिः कुञ्जरस्य पुरस्तादस्थात् ।
६१३१. अवसरेऽस्मिन्नाकरिमकागतिस्तव परत्रोपाजितसुकृतवैभवाद्विभव इव स धीरः कुमारः संन्यधात् । व्यथाच्च तद्दशानिशामनमात्रेण विजृम्भितक्षात्रधर्मः स्वमर्मस्पृगुपद्रवविद्रावणप्रवण इव प्रगुणं गुणमाला रक्षणाय तत्क्षणे प्रयासम् । पुन: प्रतिमल्लविलोकनादुल्लोकरोषोद्धरस्य ५ सिन्धुरस्य दान्तये दन्तयोर्मध्ये निजमणिकुण्डल शैलेन गण्डशैलेनेव प्रचण्डं प्राहार्षीत् । अनन्तर
मन्तरिततज्जिवृक्षावेगो वेतण्डश्चण्डरोषप्रसारितशुण्डः शूरप्रकाण्डस्य तस्याभिमुखमभ्यवर्तत, प्राव
तस्मान प्राक्पूर्व ममापत्रः मम प्राणाः प्रयान्तु निगच्छन्तु' इनीयं तो बिम्बोष्ठी रनरदनच्छदां तां गुणभाला पृष्टीकृत्य पश्नाकुन्य बद्धाञ्जलिः सती कुतरस्य करिणः पुरस्तात् अग्ने अस्थान् ।
६१३१. अवसरेऽस्मिन्निनि-अस्मिन्नवसरे तत्कालम् परवान्यस्मिन् जन्मनि उपार्जितस्य १० संचितस्य सुकृतस्य पुण्यस्य यट वैभवं तस्माट विमा तलिट जाकरिता गतिरतर्कितोपस्थितिः सः
धीरो गम्भीरः कुमारो जीवकः तत्रैव गजेन्द्रोपद्वस्थान एव संन्यधात् निकटस्थोऽभूत् । व्यधाचेतितदशाया गुणमालावस्थाया निशामनमात्रेण विलोकनमात्रेण विम्भितो वृद्धिंगतः भात्रधर्मो यस्य तथाभूतः स्वमर्मस्पृश उपद्रवस्य विद्रावणे दूरीकरणे प्रवण इव दक्ष इब तत्क्षणे तत्काले गुणमालारक्षणाय गुणमाला
बापाय प्रगुणं प्रकृष्टं प्रयासं प्रयाप्नं व्यधाच्च चकार च । पुनरिति-पुनस्तदनन्तरं प्रतिमल्लस्य प्रति१५ द्वन्द्विनो विलोकनं तस्मात् उल्लोकंन भूयसा शेपेण कोपेनोदरस्य दुर्दान्तस्य सिन्धुरस्य गजरय दान्तये
दमनाय दन्तयोदशनयोमध्ये गण्डशैलेनेव गपढोपलेनेव निजमणि कृण्डलशैलेन स्वकीयरस्नमयकवणानपिण्डेन 'कुण्डलं कर्णभूषायां तथा वलयपाशयोः' इति विश्वलोचनः, प्रचण्ई तीव्र प्राहार्षीत् प्रजहार । अनन्तरमिति-सदनु अन्तरितस्तिरोहितस्तज्जिघृक्षाया गुणमालाग्रहणेच्छाया वेगो ग्यो यस्य तथाभूतो
वेतण्डो गजः चटरोषेण तीवक्रोधेन प्रसारिता शुण्डा करो वन तथाभूत: सन् शूरप्रकाण्डस्य वीरशिरोमणेः २० तस्य जीवकस्य अभिमुखं संमुखम् अभ्यवर्तत आमगाम प्रहाँ प्रहारं कर्तुं प्रावर्तत च प्रवृतोऽभूत् ।
-- --- --.. .--... --. .--- --.-....--. ---- प्राण निकल जावें तो अच्छा हो' ऐसा विचार कर वह उस बिम्बोष्ठीको अपने पीछे कर तथा हाथ जोड़कर हाथी के सामने खड़ी हो गयी।
१३१. तदनन्तर जिस प्रकार पूर्वोपार्जित पुण्यके प्रभावसे अकस्मात आकर वैभव समीप आ जाता है उसी प्रकार धीर वीर जीवन्धरकुमार भी उसी अवसरपर अकस्मात् आते २५ हुए वहाँ समीप आ पहुँचे। और गुणमालाकी दशा देखने मात्रसे जिनका क्षात्र धर्म वृद्धिको
प्राप्त हो गया था ऐसे जीवन्धरकुमार उसी क्षण उसकी रक्षा करने के लिए उस तरह अनुकूल प्रयास करने लगे जिस तरह कि मानो वे अपने मर्म को स्पर्श करनेवाले उपद्रवको दूर करने में ही निपुण हों। अर्थात् गुणमालाके उपद्रवको अपना उपद्रव समझ उसका निराकरण करने के
लिए वे तत्काल तैयार हो गये । तदनगर प्रतिद्वन्द्वीको देखने के कारण जो बहुत भारी क्रोधसे ३० उद्दण्ड हो रहा था ऐसे उस हाथीका दमन करनेके लिए इन्होंने उसके दाँतों के बीच में अपने
मणिमय ऋड़ेके अग्रभागसे इतना नीत्र प्रहार किया मानो गण्डौल-छोटे पहाड़से ही प्रहार किया हो । तत्पश्चात् जिसका गुणमालाको पकड़नेकी इच्छाका वेग अन्तरित हो गया था ऐसा हाथी तीत्र क्रोधसे सूंड फैलाकर शूर वीरोंमें श्रेष्ट जीवन्धरकुमार के सामने आया और
१. क० धीरकुमारः।