________________
२००
गचिन्तामणिः
[ १२९ गजोपद्धक्षमस्व दास्याः परिस्खलनम्' इति पादयोः प्रणमन्ती गुणमालामपि मालामिव मौलिच्युतामनादृत्यास्नातेव निजसदनमासदत् । अचीकरच्च पितुराज्ञया पुरुषसंम्पशिमरुतापि' निजमन्दिरान्तिकमस्पृष्टम् ।
१२९. अथ तादृशं तस्याः सख्या वैमुख्यमुपलभ्य तन्निदानं चूर्णविगानमनुशोचन्ती, ५ यानमारुह्य नगरवाह्यात्प्रतिनिवृत्य निकटगतचेटीजनचाटुमपि श्रवणकटुकं गणयन्ती गुणमाला
शन. ना धाया प्रतिगन्तुमारण्या । तावता समन्ततो धावन्मनुजानाममन्दार्तस्वरगर्छन् 'गच्छ, गच्छ, गजेन्द्रः' इति रुन्द्रस्वनः श्रोत्रेण्वतिमात्रमासीत् । आसीदति स्म च सोदतः स्त्रैणस्य तस्य समीपं संहृतसर्वलोकः, काल इव कलितमूर्तिः, अधोमुर्धकशावशतकलितगात्रतया स्वयमूर्ध्वगैरव्य
प्रतिज्ञा, सङ्गेति-सङ्गे गौरव तस्मात् 'वयस्य सखि ! दास्याः सेविकायाः परिस्वलनं त्रुटि क्षमस्व' इति पादयोश्चरणयोः प्रणमन्तीं नमस्कुर्वती गुणमालामपि मौलिच्युतां मुकुटपतितां मालामिव खजमिव अनादृत्य तिरस्कृत्य निजसदनं स्वकीयभवनम् आसदत् प्राप । अवीकरच पितुर्जनकस्याझया निजमन्दिरान्तिकं निजभवननिकटम् पुरुपसंस्पर्शिमरुताऽपि पुरुषस्पर्शिवायुनापि अस्पृष्टं स्पर्शरहितं कारयामास ।
६१२१. अथेति-अथानन्तरं तस्याः सख्याः सुरमार्या वैमुख्यं प्रातिकूल्यम् उपलभ्य ज्ञावा तन्निदानं तत्कारणं चूर्णविगानं चूर्णनिन्दनम् अनुशोचती, यानं शिविकाम् आरुह्य नगरबाह्यात् प्रतिनिवृत्य १५ प्रत्यागस्य निकटगतश्चासौ चेटीजनश्चेति निकटगतचेटी जनः पार्श्वस्थपरिचारिकाजनस्तस्य चाटुमपि मधुर
वचनमपि श्रवणकटुकं कांप्रियं गणयन्ती मन्यमाना गुणमाला शनैमन्दं स्कन्धावारं राजधानी प्रतिगन्तुम् आरब्धा तत्पराभूत् । तातंति-तावना तावरकालेन समन्ततः परितो धावन्मनुजानां पलायमानपुरुषाणाम् भमन्दास्तीना य आर्तस्वराः पीडाध्वनयस्तैः मूछन् वर्धमानः 'गच्छ गच्छ पलायस्व पलायस्व गजेन्द्रः करीन्द्र आगच्छत्तीति शेषः' इति रुन्द्रस्वन उच्चैःशब्दः अतिमात्रं प्रचुरतया श्रोत्रेषु श्रवणेपु आसीत् । आसीदति स्मंति- आसीदति स्म च समागच्छति स्म च सीदतो दुःखीभवतस्तस्य पूर्वोकस्य स्त्रैणस्य स्रीसमूहस्य समीपं कोऽपि मदवारणो मत्तमतङ्गजः। अथ तस्यैव विशेषणान्याह-रहृता नाशिताः सर्वलोका येन तथाभूतः अतएव कलितमूर्ति तशरीरः काल इव यम इव, अधो मूर्धा येषां तेऽधोमूर्धकाः
यद्यपि संगके गौरव से 'हे सखि ! दासीकी भूलको श्नमा करो' यह कह गुणमाला उसके पैगमें प्रणाम करने लगी तथापि सुरमंजरीने शिरसे गिरी मालाके समान उसका कुछ भी आदर नहीं किया-उसकी प्रार्थना ठुकरा दी । उसने पिताकी आज्ञासे अपने भवनके समीपवर्ती प्रदेशको पुरुषका स्पर्श कर आनेवाली वायुसे भी अस्पृष्ट-अछूता करवा लिया अर्थात् पुरुपकी बात तो दूर रही उसका स्पर्श कर आनेवाली वायु भी उसके भवन के समीप नहीं फटक पाती थी।
६१२९. तदनन्तर सखीकी वैसी विमुखता जान उसके कारणभूत चूर्णकी निकृष्टताका शोक करती हुई गुणमाला वाहनपर सवार हो नगर के बाहरी भागसे लौटकर धीरे-धीरे नगरकी ओर आ रही थी। पास में स्थित चेटियाँ जो कर्णसुहानी मीठी-मीठी बातें कर रही थीं उन्हें वह कर्णकटु समझ रही थी। उसी समय सब ओर दौड़ते हुए मनुष्यों के बहुत भारो दुःखपूर्ण शब्दोंसे वृद्धिको प्राप्त होता हुआ, 'हटो, हटो, गजराज है।' यह जोरदार शब्द अत्यधिक मात्रामें
कानों में आ पड़ा । और आनेवाले स्त्रीसमूहके समीप तत्काल ही कोई हाशी आ पहुँचा। वह 1. हाथी सव मनुध्यांका संहार करनेवाला था इसलिए ऐसा जान पड़ता था मानो शरीरधारी
१.क० मस्तामपि । २. क. ग. 'गच्छ गच्छ गजेन्द्र गजेन्द्र' इति ।