________________
- वृत्तान्तः] चतुर्थो लम्मा
१६६ मञ्चितमञ्जसा' इत्युदोरयन्नुपरि चिक्षेप । क्षेपीयः क्षितितलपतनमसहमानैरिव मधुलिहां वृन्दैरमन्दादराद्गुणलुब्धेरिव गुणाधिके गुणमालाचूर्णे तूर्णमङ्गोकृते, भृशमङ्गनास्वासक्तजन इव क्षणादधस्तादपतदपरम् । अवर्णयच्चायमभियुक्तः 'चूर्णयुक्तायुक्तेतरकालकरण्णादासीदसुरभित्वं सुरमञ्जरीचूर्णस्य' इति ।
5 १२८. तदेतदुपलभ्य चेटीमुखात्सुरमञ्जरी, सुरतरुमञ्जरो सुरकुजरभजनादिव ५ जातवेवा, विवादविरहितसाक्षिभिः साक्षानिणर्णीतेऽपि निजचूर्णगुणक्षये 'गुणमालापक्षपातापेक्षिताहम् । अपेक्षा यदा जायेत मयि गन्धोत्कटनन्दनस्य तावदहं कटाक्षेणापि नेक्षे पुरुषान् । वर्षशतं वा विधास्यामि तपस्यां तज्जनदास्यसंपादिनीम्' इति कृतसंगरा, सङ्गगौरवात् 'वयस्ये,
उभयकरण हस्तयुगलेन गृह्णन् 'अञ्जसा याथायनाञ्चित शोभितं चूर्ण चञ्चरीका अलयो गृह्णन्तु स्वीकुर्वन्तु' इत्युदीरयन् कथयन् उपरि चिक्षेप क्षिपति स्म । क्षेपीय इति-क्षेपीयः शीघ्र क्षितितलपतनं पृथिवीपृष्टाव- १० पातम् असहमानैरिव मधुलिहां भ्रमराणां वृन्दैः समूहै: अमन्दादरान् भूयिष्टादरात्, गुणेषु लुब्धास्तैस्तथाभूतैरिव गुणेनाधिको गुणाधिकस्तस्मिन् गुणमालाचूणे तूर्ण क्षियम् अङ्गीकृते स्वीकृते सति भृशमत्यन्तम् अजनासु वनितासु आसनजन इव क्षणाद् अल्पेनैव कालेन अपरं सुरमञ्जरीचूर्णम् अधस्तात् नीचे अपराद् । अवर्णयचति-'अनर्णयच जगाद ध अभियुक्तो विद्वान् जीवंधरः चूर्णयुक्ती चूर्ण योजने उको निरूपितो यः कालस्तस्मादितरकाले मिन्नसमये करणात विधानात् सुरमञ्जरीचूर्णस्यासुरमित्वं दौगन्ध्यम् १५ भासीन्' इति ।
६१२८. तदेतदिति-सदेतत्पूर्वोन चेटीमुखाल्परिचारिकावक्त्रान् उपलभ्य भास्वा सुरमअरी, सुरकुभरभञ्जनाद् देव द्विरदरखण्डनात् सुस्तरमन्जरीव कल्पवृक्षमञ्जरीव जातं समुत्पन्नं वैवण्यं मालिन्यं यस्यास्तथाभूता सती विवादविर हतसाक्षिभिः विसंवादरहितयुक्तिभिः निजचूर्णस्य गुणक्षयस्तस्मिन् निजचूर्णगुणावकले निर्णीतेऽपि 'गुणमालायाः पक्षपातस्तस्माद् गुणमालायाः स्नेहाधिक्यात अहमुपेक्षिता उपेक्षा. २० विषयीकृता । गन्धोत्कटनन्दनस्य जीवधरस्य यदा मथि अपेक्षा जायत तावत् कालपर्यन्तमहं कटाक्षणापि नेत्रकोणेनापि पुरुषान् नेक्षेन विलोकये। वर्षशतं वा शतवपपर्यन्तं वा सज्जनस्य जीवंधरस्य दास्यसंपादिनी दासत्वकारिणी तपस्यां तपश्चरणं विधास्यामि वा करिष्यामि वा'। इतीत्यं कृतसंगरा विहित
_..--. - .. .. -----
भारी आदरसे गुणमालाके अधिक गुणवान चूर्ण को शीघ्र ही अंगीकन कर लिया सो ऐसा जान पड़ता था मानो वे भ्रमरोंके समूह उसके चूर्णका पृथिवीपर गिरना सहन नहीं करते थे २४ और गुणोंके लोभी थे। दूसरा सुरमंजरीका चूर्ण स्त्रियों में अत्यन्त आसक्त रहनेवाले मनुष्यके समान क्षणभरमें नीचे गिर गया । बुद्धिमान् जीवन्धर कुमारने इसका कारण भी बतलाया कि चूर्ण बनाने के लिए जो काल कहा गया है उससे भिन्न काल में बनाने के कारण सुरमंजरीका चूर्ण सुगन्धित नहीं हो सका है।
६१२८. दासीके मुखसे यह जानकर, जिस प्रकार ऐरावत हाथ के द्वारा तोड़े जानेसे ३० कल्पवृक्षकी मंजरी विवर्ण हो जाती है उसी प्रकार सुरमंजरी बिवर्ण हो गयी-उसके मुखको
कान्ति फीकी पड़ गयी। यद्यपि विवादरहित साक्षियों के द्वारा सुरमंजरीके चूर्णकी निकृष्टता । निर्णीत हो चुकी थी तथापि सुरमंजरीने समझा कि गुणमालाके पक्षपातसे ही मेरी उपेक्षा की
गयी है । जब तक जीवन्धर कुमारकी मुझमें अपेक्षा नहीं होगी–वे मुझे नहीं चाहने लगेंगे तबतक मैं पुरुषोंको कटाक्ष से भी नहीं देग्गी । अथवा मैं सौ वर्ष तक उनकी दासता प्राप्त ३१ करानेवाली तपस्या करूँगी। ऐसी प्रतिज्ञा कर विना स्नान किये ही अपने घर लौट आयी ।