________________
गद्य चिन्तामणिः
[ १२७ चूर्णपरीक्षा
त्कर्षनिकर्षनिर्णयाय लब्धवर्णानामभ्यर्णमात्मपरिचारिके । ते च निखिलकर्मनिर्माणपटिष्ठे चेट्यो दिशि दिशि परिभ्रम्य परिसरं कुमारस्य सादरमुपासरतामभ्यधत्तां च दत्ताञ्जलि पाणितलप्रणयितपनीय करण्डगते स्नानीयचूर्णे प्रदर्श्य 'कथय मिथो विशेषमनयो ।' इति । तद्वचनसमाकर्णनेन निर्वयं चूर्णे तूर्णमसी गुणज्ञः 'सगुणमिदं गुणमालाचेटिकायाश्चूर्णम्' इत्यवर्णयत् । श्रुत्वा तद्वचनं ५ सुरमञ्जरो परिचारिका परिकुपितहृदया सती 'भवदादिष्टमतिवैशिष्ट्यं विशेषदृष्टेः प्रावकस्यचित्कथमवगन्तव्यम् । परोऽपि जनः पृष्ट एवमन्यथा न व्याचष्टे स्म । किमध्येषु भवानप्यमीभिरेवम् । ननु जोवक एवं जीवलोके विवादपदनिर्णायीत्याकयं खलु भवति तिष्ठावहे इत्यभापिष्ट । सात्यंधरिरपि सत्यापयामि हि मदुक्तम्' इति तदुभयमुभयकरेण गृह्णन् 'गृन्तु चञ्चरीकाचूर्ण
१३८
विदुषाम् अभ्यनिकदम् आत्मपरिचारिके निजनिजचढ्यौ । तं च निखिलकर्मणां समग्रकार्याणां निर्माण १० साधने पटि अतिचतुरं चेत्री दास्यौ दिशि दिशि प्रतिकाष्ठं परिश्रम्य परिभ्रमणं कृत्वा कुमारस्य जीवंधरस्य परिसर निकटं सादरं यथा स्यात्तथा उपासरतामाजग्मतुः दत्ताञ्जलिं यथा स्यात्तथा पाणितलस्य करतलस्य प्रणयि यत्तनीयकरडं स्वर्णभाजनं तत्र गते स्थिते स्नानीय चूर्ण प्रदर्श्य 'अनयोर्णयोमिथो परस्परं विशेषं वैशिष्टयं कथय' इति अन्यधत्ताम् च न्यगदताञ्च । तद्वचनेति तयोश्चेट्योर्वचनस्य समाकर्णनं श्रवणं तेन चूर्णे निर्वदृष्ट्वा गुणतोऽसौ जीवंधरा तूर्णं शीघ्रं गुणमालाचेदिकाया इदमेतत् चूर्ण मनुणं सोत्कर्षम्' १५ इतीत्थवर्णयत् । तस्य जीवकस्य वचनं श्रुत्वा समाकयं सुरमञ्जरी परिचारिका सुरमक्षरीचेटी परिकुपितं क्रुद्धं हृदयं यस्यास्तथाभूता सती 'भरता आदिष्टं भवदादिष्टं भवन्निरूपितम् अतिवैशिष्टयं प्रकर्षातिशयत्वं विशेषविशेषदर्शनात् प्राक् पूर्व कस्यचित् कस्यापि श्रोतुः कथं केन प्रकारेण अवगन्तव्यं ज्ञातव्यम् । परोऽपि जनोऽन्योऽपि लोकः पृष्टः सन् एवं अनेन प्रकारेण अन्यथा न च्या स्म न नियति स्म -रवदनुरूपमन्येनापि जनेन निगदितमिति शेषः । किम् भवानपि श्रमाभिः पुत्रमित्थम् अध्यैष्ट अधीतवान् । २० ननु निश्वयेन जीवक एव जीवंधर एत्र जीवलोके संसारे विवादपदस्य विसंवादस्थानस्य निर्णाय निर्णयकर्ता इत्याकर्ण्य श्रुत्वा खलु वाक्यालंकारे भवति त्वयि तिष्ठा निर्धायिकत्वस्यास्थ्योपस्थितौ भवावः' इति
अभाषिष्ट कथयामास । सात्यंधरिरपीति – सत्यंधरस्यापत्यं पुमान् सात्यंधरिजविंधरोऽपि तर्हि मदुक्तं स्त्रकथनं सत्यापयामि सत्यं साधयामि' इति कथविस्त्रेति शेषः तदुभयं गुणमालासुरमञ्जरीवेयोश्वर्णम्
मुखसे चूर्ण के गुण-दोपके श्रवण करनेपर हम दोनोंमें जिसकी हार होगी वह नहाके जलमें २५ स्नान नहीं करेगी। उन दोनोंने अपने चूर्णकी उत्कृष्टता और निकृष्टताका निर्णय करनेके लिए अपनी दासियाँ विद्वानोंके समीप भेजी। समस्त कार्योंको सिद्ध करने में अत्यन्त चतुर दोनों दासियाँ प्रत्येक दिशा में घूमकर बड़े आदर के साथ जीवन्धर कुमारके पास आयीं और हाथ जोड़कर तथा हथेली में स्थित स्वर्ण की डिब्बी में रखे हुए अपने-अपने स्नानीय चूर्ण दिखला कर बोली कि आप परस्पर इन चूर्णांकी विशेषता कहिए। उनका कहना सुन तथा दोनोंके चूर्ण ३० देख गुणों के ज्ञाता जीवन्धर कुमारने शीघ्र ही कह दिया कि 'यह गुणमालाकी दाखीका चूर्ण सगुण है- उत्तम है'। उनके बचन सुन सुरमंजरीकी परिचारिकाने कुपित हो कहा कि आपने जो गुणमाला के चूर्ण की उत्तमता बतलायी है सो विशेषताको देखने के पहले उसे कोई कैसे जान सकता है ? दूसरे लोग भी पूछने पर ऐसा ही कहते हैं अन्यथा नहीं | क्या आप भी इनके साथ ऐसा ही पढ़े हैं ? 'संसार में जीवन्धर हो विवाद स्थानोंका निर्णय करनेवाले हैं' यह सुनकर हम दोनों आपमें आस्था रखते हैं ? 'अच्छा मैं अपना कहा सत्य सिद्ध कर दिखाता हूँ' यह कहकर जीवन्धर कुमारने दोनों चूर्णों को दोनों हाथोंसे ले 'जो चूर्ण वास्तव में उत्तम है उसे भ्रमर ग्रहण करें' यह कह ऊपर उछाल दिया । तदनन्तर भ्रमरों के समूह बहुत
३५