________________
- देवत्ववृत्तान्तः ]
चतुर्थो लम्भः
स्थति परोपक्रियेति स्वभावव्यावर्णनम् । साक्षादकारि कारुण्यस्वरूपमिति कार्यं पुनरुक्तम् । उदात्तशैलोयमिति ज्ञातज्ञापन श्रमः । तथापि हि किमप्यावेद्यते । आगतवति कृच्छे क्वचिदनुस्मर्तव्योऽयं जन:' इत्यभिधाय कृतप्रणामः सप्रणामः सप्रणयं परिष्वज्य परोक्षतामभाक्षीत् ।
१९७
$ १२७, अथान्तरितवति तस्मिन्नुपान्तवर्तिनः कस्यचिदुद्यानतरोरधस्तादवस्थाय कुमार: प्रस्तुत देववृत्तान्तममन्दादरादनुजवयस्यैः सममावर्तयन्मुहूर्तमत्यवायत् । अत्रान्तरे राजपुरवासि - ५ वेदपतिसुतयोः प्रख्यात सख्ययोरपि स्नानीय चूर्णगुणागुणविचारेण विवदमानयोः सुरमञ्जरीगुणमालयोः परस्परं स्पर्धा भृशमधिष्ट । अतानिष्टां च ते संविदं विदांवरमुखादाकणिते चूर्णे पराजयः स्यादावयोर्यस्यास्तया नादेयजलस्नातया न भवितव्यमिति । प्राहिणुतां च निजचूर्णो
मरतीति निवेदनं स्वभावव्यावर्णनं निसर्गनिरूपणम् । कारुण्यस्थ दयालुतायाः स्वरूपं साक्षादकारि साक्षादृष्टमिति निरूपणं कार्येण पुनरुक्तमिति कार्य पुनरकम् । इयम् उदात्तस्योदारशैली रीतिरिति निवेदनं १० ज्ञातस्य बुद्धस्य ज्ञापने प्रकटने श्रमः खेद्स्तथाभूतः । तथापि हि किमप्यायतं किमपि कथ्यते क्वचित् कुत्रापि कृच्छ्रे कष्टें आगतवति सति अयं जनोऽनुस्मर्तव्यः पुनः पुनः स्मरणीयः' इत्यभिधाय कथयस्था कृतप्रणामो चिहितनमस्कारः सप्रणयं सस्नेहं परिष्वज्य समालिंग्य परोक्षतामदृश्यताम् अभाक्षीत् प्राप ।
६१२७. अथेति - श्रथानन्तरम् तस्मिन् सुदर्शने अन्तरितवत्ति तिरोहिते सति कुमारो जीवकः कस्यचित्कस्यापि उद्यानतरोराकी दानो कहस्य अधस्तात् नीचैः अवस्थाय प्रस्तुत देववृत्तान्तं प्रकृतसुरोदन्तम् १५ अमन्दादरात् उत्कटादरात् अनुजवयस्यैः कनिष्ठसहोदरैः समं सार्धम् आवर्तयन् पुनः पुनरुच्चरन् मुहूर्तम् अत्यवायत् व्यपगमयामास । अत्रान्तर इति – अन्नान्तरे एतन्मध्ये राजपुरवासिनो वैश्यपतेः सुतं तयोः प्रख्यासं प्रसिद्धं सख्यं मैत्री ययोस्तथाभूतयोरपि स्नात्यनेनेति स्वामीयं तच तच्चूर्णमिति स्नानोयचूर्ण तस्य गुणागुणयोर्गुणदोपोविचारेण विवदमानयोर्विवादं कुर्वाणयोः सुरमअरीगुणमालयोः एतन्नाग्न्योः परस्परं मिथो स्पर्धानुसूया भृशमत्यन्तम् अवर्धिष्ट ववृधे । अतानिष्टामिति - ते सुते विदांवरमुखाद् चूर्णे आकर्णिते २० श्रुते सति आवयोर्मध्ये यस्याः पराजयः पराभवः स्यात् तया तथा इदं नादेयं तच तज्जलं चेति नादेयजल नदीसलिलं तस्मिन् स्नाता कृतस्नाना तथा न भवितव्यम् इति संविदं प्रतिज्ञाम् अतानिष्टाम् विस्तारयामासतुः । प्राहिणुतां प्रेषयामासतुश्च निजचूर्णयोरकर्षनिकष हीनत्वाधिक्ये तयोर्निर्णयाय घवर्णानां
२५
परोपकारका पर्यवसान हैं अर्थात् आप सर्वाधिक परोपकारी हैं तो यह कहना भी आपके स्वभावका वर्णन कहलाया अतः उचित नहीं है । यदि यह कहूँ कि दयाका स्वरूप साक्षात् कर लिया तो यह कहना कार्यसे पुनरुक्त है । अर्थात् आपने दयाका कार्य तो किया है उसे शब्दोंद्वारा क्या कहना ? और यदि यह कहा जाये कि यह उत्कृष्ट मनुष्यों की शैली ही हैं तो यह जानी हुई बातको पुनः चतलानेका श्रम होगा। इस प्रकार यद्यपि कुछ कहना अशक्य हैं तथापि कुछ तो भी कहा जाता है और वह यह कि कहीं कोई कष्ट आये तो यह जन स्मरण करने के योग्य है । इतना कहकर प्रणाम कर तथा प्रेमपूर्वक आलिंगन कर वह देव परोक्षताको ३० प्राप्त हो गया - अदृश्य हो गया ।
६ १२७. तदनन्तर उस देवके अन्तर्हित हो जानेपर कुमारने किसी निकटवर्ती बगीचाके वृक्ष के नीचे बैठकर छोटे भाई और मित्रोंके साथ बड़े आदरसे प्रस्तुत देवके वृत्तान्तको दुहराते हुए एक मुहूर्त व्यतीत किया होगा कि इसी बीच में राजपुर नगर के रहनेवाले सेठोंकी पुत्रियों-सुरमंजरी और गुणमाला में परस्पर बहुत भारी स्पर्धा बढ़ गयी । यद्यपि उन दोनों ३५ पुत्रियोंकी मित्रता प्रसिद्ध थी तथापि स्नान करने के योग्य चूर्णके गुण-दोषोंका विचार करतेकरते उनमें विवाद उठ खड़ा हुआ था । उन दोनोंने प्रतिज्ञा कर ली कि 'किसी श्रेष्ठ विद्वान के