________________
- देवत्ववृत्तान्तः ]
चतुर्थों लम्भः मुपादिक्षत् । उपदिष्टं च दिष्ट्या तदवस्थोऽपि तरलितवालधिरुत्कणं: समाकर्णयन्नेव सारमेयः शरीरमत्याक्षीत्, प्राविक्षच्च देवीं तनुम् । ततो मुहर्तमात्र एव पूर्णगानस्तत्रैव तथाविधदिच्यतनुलाभमूलकारणकुमारावलोकनकुतूहलादागत्य तथा जपत एवास्य पुरस्तादस्थात् । अस्तोककायगभस्तिप्रसरैरालिम्पन्तमम्बकयुगमेनं दृष्ट्वा कुमारोऽयं विस्मयाविष्टः पृष्टवान्–'आचक्ष्व भद्र, न चेदेष दोषः कस्त्वं कुतस्त्यः कस्मादस्मरसमीपमामतोऽसि' इति ।
१२६. स च प्रत्यभापत भाषणचर:--'कुमार, विद्धि माममुमेव सारमेयम् । सारगुणधाम्नस्तव महिम्ना नाम्ना सुदर्शन: सन्प्राविशं यक्षकुलाधिपत्यम् । भवत्पादसेवावृते च कृतमिदमागमनम् । किमिह मया कर्तब किया वक्तव्यम् । का या बदनुभावं कथयितुमलं भारती। हत्याकारकं पञ्चनमस्कारमन्नम् उपादिक्षन् । उपदिष्टं च मूलमन्त्रं दिष्ट या भाग्येन सावस्था यस्य तदवस्थोऽपि तथाभूतोऽपि सारमयः तरलितयालधिचलितपुच्छः उत्कर्ण उन्नमितश्रवणः समाकर्ण यन्नेव शृण्वमेव शरीरम् १० अस्याक्षीत् अम्रियत । प्राविक्षच देवी देवसंबन्धिी तनं शरीरम् । ततोऽनन्तरं
एक घटीय एव पूर्णगानः पूर्णशरीरः सन् तव वनवसुधायां तथाविधाया दिव्यतनी क्रियिकशरीरस्य लाभे प्राप्ती मूलकारणं यः कुमारस्तस्यावलोकनस्य कुतूहलं तस्मात् भागस्य तथा तेन प्रकारेण जपत एव मूलमन्यं जपत एव अस्य कुलारस्य पुरस्तात् अग्रे अस्थात् । अस्तीकति-मस्तोका बहवो ये कायगमस्तयः शरीररश्मयस्तेषां प्रसरैः समूहैः अम्बकयुगं नत्रयुगलम् आलिम्पन्तम् एनं देवं दृष्ट्वा अयं कुमारः विस्मयेनाविष्ट- १५ आश्चर्यचकितः सन् पृष्टवान्-मद, हे सत्पुरुष, एप दोषो न चेत्तहि त्वं कः, कुत आगत इति कुतस्त्यः कस्मात्कारणात् अस्मत्समपं मपाश्त्रम् आगतोऽसि इति आचक्ष्य कथय' इति ।
१२६. स चेति--स च भूतपूर्वो भषण इति भषणाचरः कुक्कुर चरः 'भूतपूर्व चरट्' इति चरट प्रत्ययः वेधः प्रत्यभाषत प्रत्यवोवत-कुमार, अये स्वामिन् , मां पुरो वर्तमानम् अमुमेब सारमेयं कुक्कुरं विद्धि जानीहि । सारगुणानां श्रेष्टगुणानां धाम स्थानं तस्य तथाभूतस्य तव महिम्ना माहात्म्येन नाम्ना २० नामधेयेन सुदर्शनः सन् सुदर्शननामयुक्तः सन् यक्षकुलस्याधिपत्यं यक्षकुलाधिपत्यं यक्षेन्द्रवं प्राविक्षं प्रविधान् । भवत्पादसंवाकृते च मञ्चरणसंवाथ चेदमागमनं कृतम् । इह स्थाने मया कि कतव्यं विधेयं किं वा वान्यं कथनीयम् । का चा भारती वाणी भवदनुराब भवस्प्रभावं कथयितुं निगदितुम् अलं पर्याप्ता
देश देने लगे। उस कुत्तेका भाग्य अच्छा था इसलिए वैसी अवस्था होनेपर भी उसने पूँछ हिलाकर तथा कान खड़े कर उस उपदिष्ट मन्त्रको सुना और सुनते-सुनते ही शरीरका त्याग । किया। शरीरत्यागके बाद वह देवोंके शरीर में प्रविष्ट हुआ-मरकर देव हुआ। तदनन्तर मुहूर्तमात्रमें उसका शरीर पूर्ण हो गया। उस प्रकारके दिव्य ागीरकी प्राप्तिका मूल कारण कुमार हैं यह विचार, उन्हें देखनेके कुतुहलसे वह देव आकर पूर्व की भाँति जपते हुए जीवन्धर कुमार के सामने खड़ा हो गय।। शरीरकी बहुत भारी किरणों के समूहसे नेत्रयुगलको लिप्त करनेवाले इस देवको देखकर कुमारने आश्चर्यचकित हो पूछा-'हे भद्र ! यदि कोई दोष । नहीं हो तो कह । तू कौन है, कहाँका रहनेवाला है और कहाँ से हमारे पास आया है. ?'
६१२६, कुत्तको जीव-देव बोला कि हे कुमार ! आप मुझे यही कुत्ता समझिए । श्रेष्ठगुणों के स्थानस्वरूप आपकी महिमासे ही मैं सुदर्शन नामधारी होता हुआ यशोंके आधिपत्यको प्राप्त हुआ हूँ। आपके चरणोंकी सेवा के लिए हो मेरा यहाँ आना हुआ है । यहाँ मुझे क्या करना चाहिए ? अथवा क्या कहना चाहिए ? यह मैं नहीं जानता। अथवा आपका ३१
१. क० अम्बकयुगलमेनम् ।