________________
१९१
गद्यचिन्तामणिः
[ १२५ सारमेयस्यनिवेशितबाहुलता युवत्तीश्च सविलासं सहायान्संदर्शयन्दर्शनीयकायकान्तिश्चिरं विजहार ।
६ १२५. तथा विहरतस्तस्याग्रतः क्वचिदग्रजन्मनामतिमहान्कोलाहल: प्रावर्तत । तमाकर्ण्य तदभ्यर्णमभिपतति समित्रे पवित्रचारित्रेऽस्मिन्क्वचिदादरनिष्पादिताहारावाणकुपित
धरणीसुरकरतलकलितदण्डोपलघटेन विघटिततनुरतनुवेदनावेगोकामदसुराससार सारमेयः सरणि__ मक्ष्णोः । तन्निरोक्षणक्षणोपजम्भमाणकरुणः कारुणिकानामग्रेसर: कुमारः 'सारमेयोऽयमपगतासु
प्रायतया प्रत्युज्जोवयितुमशक्य' इति निर्णीय तहकर्णमूले सादरं सत्वरं सानुक्रोशं च मूलमन्त्र
बाहुशिरसि निवेशिता स्थापिता बाहुलता यासां तश्राभूना युवतीच तरुणांश्च सबिलासं सविभ्रमं यथा स्यात्तथा सहायान् सहचरान संशयन् समवलोक्यन् दशनीया कायकास्तियस्य तथाभूतः सुन्दरशरीरसुषमा सन् चि चिरकालपर्यन्तं विजहार विहरनि स्म ।
१२५. तथेति–तथा तेन प्रकारेण विहरतो भ्रमतस्तस्य जीवधरस्य अग्रतः पुरस्तात् क्वचिस्कुत्रापि अग्रजन्मनो ब्राह्मणानाम् अतिमहान भूयिष्टतरः कोलाहल: कलकलशब्दः प्रावर्तत । तं कोलाहलम् श्रावण्यं निशम्य समिग्रे ससुहृदि पविनचारित्रे पूताचारे अस्मिन् जीवंधरे तदस्यणं कोलाहलपाश्चम अमि. पति गच्छति सति क्वचित् कुत्रचित् भादरेण निष्पादितो निर्मिती य आहारस्तस्याघ्राणेन नासाविषयी
करणेन कुपिता रुष्टा ये धरणीसुरा विधास्तेषां करतले पाणित कलिततर्दण्डोपलैण्डपाषाणर्घटनेन ताटनेन २५ विघटिता स्वण्टिसा तनुत्रं यस्य सः, अतनुवेदनायास्तीचपीडाया वेगेनोकामन्त। निःसन्तोऽसवः प्राणा
यस्य स सारमेयो रानिजागरः अक्षणोनयनयोः सरणिं मार्गम् आससार आजगाम | तन्निरीक्षणेति-तस्य सारमेयस्य निरीक्षणक्षणे विलोकनवेलायाम्पजम्भमाणा बधमाना करुणा दया ग्रस्य तथाभूतः कारुणिकाना दयास्तूनां 'स्थायालुः कारुणिकः' इत्यमरः, अग्रेसरः प्रमुखः कुमारो जीवकः 'अयं सारमेयः कुक्कुरोऽभगतासु
प्रायराया मृतप्रायस्वेन प्रत्युज्जीवयितुं पुनर्जीवितं कर्तुमशक्य इति निर्णीय निश्वित्य तत्कर्णमूले तरचण२० समीपे सादरं सत्वरं सशेवयं सानुक्रोश सदय 'कृपानुकम्पानुक्रोशी हन्तोक्तिः करुणा दया' इति धनंजयः मूलमन्त्रं
'णमो अरहताणं णमो सिद्धाणं णमो आदरियाणं । णमो उवाया णमो लोए सब्यसाढणं ।'
हुए आभूषणोंसे जिनकी कलाइयाँ खाली दिखाई दे रही थी एवं प्रेमसे अन्धे पति के कन्धेपर
जिन्होंने अपनी मुजलता रख छोड़ी थी...विलाससहित अपने साथियोंको दिखलाते हुए २५ चिर काल तक क्रीड़ा करते रहे। उस समय उनके शारीरकी कान्ति देखते ही बनती थी ।
६१२५. तदनन्तर उस प्रकार विहार करते हुए जीवन्धरकुमार के आगे कहीं ब्राह्मणांका बहुत भारी कोलाहल प्रवृत्त हुआ। उस कोलाहलको सुचकर पवित्र चारित्रके धारक जीवन्धर कुमार ज्यों ही अपने मित्रों के साथ उस कोलाहल के निकट पहुँचे त्यों ही कहीं आदर
पूर्वक बनाये हुए आहारको सूंघ लेने मात्रसे कुपित ब्राह्मणों के हस्ततलोंमें स्थित डण्डों और १० पत्थरोंकी मारसे जिसका शरीर टूट रहा था तथा बहुन भारी वेदनाके वेगसे जिसके प्राण
निकले जा रहे थे, ऐसा एक कुत्ता उनके नेत्रों के मार्ग में आया- उन्हें दिखाई दिया। उसके देखनेके क्षण ही जिनकी करुणा बढ़ने लगी थी तथा जो दयालु मनुष्यों में अग्रेसर-प्रधान थे ऐसे जीवन्धरकुमार, 'प्रायः प्राण निकल जानेसे यह कुत्ता जीवित नहीं किया जा सकता' यह निर्णय कर उसके कर्णमूलमें आदरपूर्वक विता और दयाके साथ णमोकार मन्त्रका उप
३५
१. म० दण्डोपलघटन विघटित ।