________________
-जीधरस्य च विलासवृत्तान्तः चतुर्था लम्भः
१९३ भिर्नीरन्त्रितककुभस्तुङ्गान्मातङ्गान्मनोहारिणीः करिणीः शातकुम्भाङ्गाशताङ्गाशितखुरेदारितमहीर झांस्तुरङ्गाश्चाभीकरपत्रभङ्गचतुरोपान्तानि चतुरन्तयानानि च समधिमा सादरं नगरानिरगमन् ।
5 १२४. तस्मिश्च समये समस्तजननयमजीवातुर्जीवकस्वामी सह सुहृद्धि गरजननवीननदीपूरविहारबिलोकनाय विनिर्गत्य पुरोपकण्ठाक्रीडेपु क्रोडापरवशानि पादपमूलरचितकिरालय- ५ शयनाभोगानि भोगभूतलदम्पतीकल्पानि कलितकामदोहलानि युगलानि रालिलावगाहनरामुद्यताः . कर्णशिखरसमारोपित कुन्तल पुनरभिहितावतंसकुवलया वकुलदामनियमितके शपक्षास्तत्क्षणदृढ़घटितमेखलाबन्धबन्धुरनितम्बबिम्बाः मुदूरसमुत्सारितपारिहार्यरिक्तमणिबन्धाः प्रेमान्धदयितभुजशिखरभूताः पौराः नागरिकाः पुरन्धीमिललनामिः सह नीरन्ध्रिता अतिशयन व्याप्ताः ककुभो दिशा यस्तान तुङ्गानुनतान् मातङ्गान करिणः, मनोहारिणीः चेतोरमा: करिणीहस्तिनीः, शातकुम्भानान् सुवर्णमयाङ्गान् शताङ्गान् । स्थान् , शितखुरैस्तीक्षाशारिताः खण्डिता महीरङ्गा भूपृष्टा यस्तान तुरङ्गान् हयान् , चामीकराणां स्वर्णानां पसमझेन दलीपना हो राय मणि उपान्तानि समीपप्रदेशा येषां तानि तथाभूतानि धनुरन्त. यानानि शिविकायानानि च समधिरुह्य समधिष्ठाय सादरं यथा स्यात्तथा सादरं नगरान्निरगमन् निर्जग्मुः ।
२४. तस्मिन् चेति-तस्मिन् च मधुसमये समस्तजनानां निखिललोकानां नयनेभ्यो जीवातुः पीयूषतुल्यो जीवकस्वामी जीवंधरः सुद्धझिमित्रः सह नगरजनानां पुरपुरुषाणां नवीनो नृतनो यो १४ नदीपूरे बिहारः क्रीडनं तस्य विलोकनाय विनिगत्य विनिःसृत्य पुरोपकपठाक्रीपु नगराभ्योद्याने क्रीडापरवशानि केलिमिमग्नानि, पादपमूलेषु तरुसलेषु रचिता: किसलयशयनामोगाः पल्लवशय्याविस्तारा येषां तानि, भोगभूत र दम्पतीकल्पानि भोगभूमितलजायापतितुल्यानि कलितं धृसं काम दोहलं यैतानि युगलानि द्वन्द्वानि सलिलावगाहने जलप्रवेशने समुद्यतास्तत्पराः कर्णशिरपरे श्रवणोपरिभागे समारोपितानि धृतानि यानि कुन्तलानि तैः पुनरभिहितं पुनरुक्तमवतंसकुवलयं कर्णाभरणनीलकमलं यास ताः, वकुलदामभिनियमिता बद्धाः केशपक्षा यास ताः तक्षणे तरकाले दृढं यथा स्थात्तथा घटितो यो मखलाबन्धी तेन बन्धुरं नतोसतं नितम्ब विम्बं यास ताः, सुदूरं समुत्सारितेन समुच्चाटितेन पारिहार्येण कटकेन रिक्तः शून्यो मणिपन्धो यासां ताः प्रेमान्धानां दयितानां बल्लमानां भुजशिरघरे नवीन प्रवेश करने की कोड़ाकी इच्छासे जिनके मन चंचल हो रहे थे ऐसे नगरवासी लोग, अपनी स्त्रियों के साथ, दिशाऑको न्याप्त करनेवाले ऊँचे-ऊँचे हाथियां, मनको हरण करनेवाली .. इथिनियों, स्वर्णनिर्मित अवयवोंसे युक्त रथों, पैने खरोंसे पृथिवीतलको खोदनेवाले घोडों और सुवर्णमय पत्तोंके वेल-बूटोंसे सुसज्जित तटोंवाली पालकियोंपर सवार हो आदरपूर्वक नगरसे निकले।
६१२४. उसी समय समस्त मनुष्योंके नेत्रोंके लिए अमृतस्वरूप जीवन्धरकुमार भी मित्रों के साथ नगरवासी लोगोंकी नदीके पूरमें होनेवाली नूतन क्रीडाको देखने के लिए निकले .
और नगर के समीपवर्ती वनों में स्त्री-पुरुषोंके उन युगलोंको जो कि क्रीड़ासे विवश थे, वृक्षोंके नीचे जिन्होंने पल्लवोंकी शय्याएँ बना रखी थीं, जो भोगभूमि में उत्पन्न दम्पतियों के समान जान पड़ते थे तथा काम क्रीडाको धारण करनेवाले थे। साथ ही उन युवतियोंको जो कि जलमें प्रवेश करने के लिए उद्यन थीं, कानोंके शिखरपर लटके हुए अलकोंसे जिनके कर्णाभरणके नील कमल पुनरुक्त हो रहे थे, जिनके केशपाश मौलश्रीकी मालाओंसे बँधे हुए थे, तत्काल , पहिनी हुई मेखलाओंके दृढ़ बन्धनसे जिनके नितम्ब ऊँचे-नीचे हो रहे थे, बहुत दूर तक चढ़ाये ।
१.क.ल. ग. शासखुर । २... ग. किसलयरचनामोगानि । ३. म. भोगभूतदम्पती।