________________
१९२
गद्यचिन्तामणिः
[१२३ गन्धर्वदत्तायाः - रथाधिकमकरन्दलाभमत्तमधुकरम शिञ्जितमुखरितवनभुवि, नवसहकारकन्दलदलनकेलीदुर्ललितकलनोकिलगलगुहागर्भसंचितपञ्चमप्रपजिनम-नाशर नेमावेटिव मानिस हिणि निद्नमाणदक्षिणासमोरणतरलिततरुणपल्लवचूडालचूतविटपिनि, स्फुटितपाटलीकुसुमपाटलिमपल्लविताकाण्ड
संध्यासंपदि, समुन्मिषितकोरकपुलकितकुरवकमनोहारिणि, मन्मथमहोत्सवसमारोपितमणिप्रदीप५ सहचरित चम्पकशाखिनि, चञ्चरीकचक्र चरणाक्रमणपत्तदविरलसुमनोभरसमुन्नतवलतरशिरसि,
प्रभजनप्रकम्पितकरजशिखरविकीर्यमाणसुमनःसूचित्तकुसुमशरसहचरागमहर्षविहितवनलक्ष्मीलाजबर्षे, प्रकृष्यमाणे मधुसमये, अभिनववनागगावगाहनकेलीदोहलतरलितमनसः पौराः सह पुरंध्रीयस्मिन् तस्मिन् , मनोरथेति-मनोरथादभिलषितादधिकस्य मकरन्दस्य कौसुमर य लाभेन 'मत्ता थे
मधुकरी विरेफास्तेषां मम्जुशिक्षिरेन मनोहराज्यक्तशब्देन मुखरिता बाचाला वनभूः काननखनिर्यस्मिन् १० तस्मिन , नवेति---नवानां नूतनानां सहकारकन्दलानामतिसौरभाम्राराणां दलन केल्या खण्डनक्रीडया
दुलहिता मनोहरा याः कलकोकिलगलगुहा अन्यतमधुरपिककण्ठगहराणि तासां गर्भ मध्ये संचितो यः पञ्चमः पञ्चमाझ्यस्परविशेषस्तेन प्रपञ्चिता वर्धिता या पञ्चशस्वेदना कामपीडा तस्या वेगेन विवशा व्याकुला विरहिणी वियोगिनो यस्मिन् तस्मिन् , विहरमाणेति-विहरमाणेन चलता दक्षिणसमीरणेन
मलयमरता तरलिताश्चपलीकृता ये तरुणपलमाः प्रत्यमकिसलयास्तैश्चदालाः चूदायुक्ताश्चतविटपिनी माकन्द१५ महीमहा यस्मिन् तस्मिन् , स्फुटितेति--स्फुटितानि विकसितानि यानि पाटलीकुसुमानि 'गुलाब' इति हिन्यां प्रसिद्धानि पुष्पाणि तेषां यः पालिमा श्वेतरतिमा तेन पल्लविता वधिता अकाण्डसच्यासंपद् आकालि कपितृप्रसूशोभा यस्मिन् तस्मिन् , समुन्मिषितेति-समुन्मिषितानि विकसितानि यानि कोरकाणि कुडमलानि तैः पुलकिता न्याता थे कुरवका वृक्षविशेषास्तैमनो हरतीत्येवंशीलस्तस्मिन्, मन्मथेति
मम्मथमहोत्सवाय कामोशवाय समारोपिताः स्थापिता ये मणिप्रदीपा रनदीपास्तैः सहचरिता सदृशाश्व२० म्पकसाखिनश्याम्पेयानोकहा यस्मिन् सस्मिन्, चचरीकेति-चचरीकचक्रस्य भ्रमरसमूहस्य 'चरणानामाक्रमणेन पतन्तो येऽविरलसुमनोमरा निरन्तरपुष्पप्रचयास्तैः समुसतानि वकुलतरुशिरांसि बकुलानोकहशिखराणि यस्मिन् तस्मिन् ,'प्रमझनेति-प्रभञ्जनेन तीयपवनेन प्रकम्पिताः चलिता ये करजाः करवृक्षास्तेषां शिखरेभ्यो विकीर्यमाणानि यानि सुमनांसि पुष्पाणि तैः सूचितं निवेदितं कुसुमर्शरसहचरस्य कामेंसुहेद
आगमहर्पण आगमनारम्येन विहितं कृतं वनलक्ष्मीलाजवर्ष वनश्रीलाजवृष्टिर्यस्मिन् तस्मिन् , अभिनषा २५ नूतना चा बनापगावगाहकेल्यो धनत्रवन्तीप्रवेशकोडास्ताभिस्तलितानि पश्चलीकृतानि मनांसि येषां तथा
सुगन्धित हो रही थीं। ईच्छासें अधिक मकरन्दकी प्राप्तिसे मंत्त भ्रमरों की मनोहर गुंजारसे जिसमें बनकी वसुधा शदीयमान हो रही थी । आमकी नयी-नयी कोंपलों के खण्डन करनेकी क्रीडासे मधुर कोकिलाओंकी सुन्दर काटरूपी गुहाके भीतर संचित पंचम स्वरसें बढ़ी हुई
कामवेदनाके वेगसे जिसमें विरही मनुष्य विवश हो रहे थे। चलती हुई मलय वायुसे चंचल ३० नकण पल्लवोंसे जहाँ आमके वृक्ष चोंटीसे सहित के समान जान पड़ते थे। खिले हरा गुलाबके
फलों को गुलाबीसे जहाँ असमयमें ही सन्ध्यार्की सम्पदा प्रकट हो रही थी। जो सब ओरसे प्रकट हुई बोडियोंसे युक्त कुरचक वृक्षोंसे मनको हरण कर रहा था । काम महोत्सव के लिए चढ़ाये हुए मणिमय दीपकोंके समान जहाँ चम्पाके वृक्ष सुशोभित हो रहे थे। भ्रमरसमूहके
चरणों के आक्रमणसे लगातार फूलोंका भार गिर जानेके कारण जहाँ मौलश्रीके वृक्षोंके शिखर ३५ ऊँचे उठ रहे थे। और जहाँ वायुसे कम्पित करंजके वृक्षोंके अग्रभागसे बिखरनेवालं फलोंसे
कामदेवके मित्र-बसन्त के आगमनकी खुशी में वनलश्मीके द्वारा की हुई लायाकी वर्षा सूचित हो रही थी ऐसा वसन्तका समय जब वृद्धिको प्राप्त होने लगा तब वनको नदियों में नवीन