________________
गथचिन्तामणि:
प्रणिधिनेत्रः शत्रुमित्रोदासीनमण्डलेषु तैरज्ञातमप्यज्ञासीत् । राज्ञां रात्रिंदिवविभागेषु यदनुष्ठेयमिदमित्यमवतिष्ठत् । जातमपि सद्यः शमयितुं शक्तोऽपि सदा प्रबुद्धतया प्रतीकारयोग्यं नाजीजनत् । किं बहुना राजन्वती मवनिमतानीत् ॥ "
---गद्य चिन्तामणि, लम्ब ११, पैराग्राफ ३ ३. ‘सेकान्ते मुनिकन्याभिः कारुण्योज्झितवृक्षकम् । विश्वासाय विहङ्गानामालवालाम्बुपायिनाम् ॥५१॥ आतपात्ययसंक्षिप्त नोवारामु निषादिभिः । मृगैर्वतित रोमन्यमुटजाङ्गणभूमिषु
॥५२॥
-- रघुवंश, प्रथम सगं 'वासरावसानसंक्षिप्तनोवाराङ्गणनिषादिमृगगण निवर्तित रोमन्थम्, आलवालाम्भःपान लम्पटविह्गपेटकविश्वासकृते सेकान्तविसृष्टवृक्षमूलमुनि कन्यकावि वृत्तकारुण्यम्, दण्डकारण्याश्रममधिवसन्तीम् ।
गद्यचिन्तामणि, लम्भ ८, पैराग्राफ १३
४. 'मात्रा स्वत्रा दुहिया वा न विविकासनो भवेत् । बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति || तप्ताङ्गारसमा नारी घृतकुम्भसमः पुमान् । तस्माद् घृतं च वह्नि च नैकत्र स्थापयेद् बुधः ॥' मानवीयधर्मशास्त्र
'अङ्गारसदृशी नारी नवनीतसमा नराः । तत्तत्साग्निध्यमात्रेण द्रवेत् पुंस हि मानसम् ॥४१॥ संलापवासहासादि तद्वज्यं पापभीरुणा । बालया वृद्धया मात्रा दुहित्रा वा व्रतस्थया ॥४२॥' — क्षत्र चूड़ामणि, लम्भ ७
५. 'तात चन्द्रापीड ! विदितवेदितव्यस्याधीत सर्वशास्त्रस्य ते नाल्पमप्युपदेष्टव्यमस्ति । केवलं च निसर्गत एवाभानुभेद्यमतिगहनं तमो योवनप्रभवम् । दारुणो लक्ष्मीमदोऽत्यन्ततीव्रो दर्पदाहज्वरोष्मा । कादम्बरी, पृष्ठ २२१ अमन्त्रगम्यो विषयो विषयविषास्वादमोह इत्यतो विस्तरेणाभिवीयसे'
I
'वत्स, बलनिषूदन पुरोधसमपि स्वभावतीक्ष्णया धिषणया धिक्कुर्वति सर्वपथोनपाण्डित्ये भवति पश्यामि नावकाशमुपदेशानाम् । तदपि कलश भवसहस्रेणापि कवलयितुमशक्यः प्रलयतरणिपरिषदाप्यशोष्यो यौवनजन्मा मोहमहोदधिः । अशेषभेषजप्रयोगवैफल्य-निष्पादन दक्षो लक्ष्मीकटाक्ष विक्षेपविसर्पीदर्पज्वरः । पुरोवार्त्यपि वस्तु न विलोकयितुं प्रभवतः प्रभूतैश्वर्यमदकाच कञ्चुकित रोचिषी चक्षुषी । मन्दोकृतमणिमन्त्रीषधिप्रभावः प्रभावनाटकनटनसूत्रधारः स्मयापस्मार इति किचिदिह शिक्ष्यसे ।
— गद्यचिन्तामणि, लम्भ २, पैरा० १३
।
उसे निर्णयसागर बम्बईसे प्रकाशित अष्टम कादम्बरी का शुकनासोपदेश अत्यन्त प्रसिद्ध प्रकरण संस्करण के पृष्ट २२१ से पृष्ठ २३८ तक देखें और उसके बाद गद्यचिन्तामणिके पैराग्राफ ५९ से ६७ तक आर्यनन्दी गुरुके द्वारा जीवन्धर के लिए दिया हुआ उपदेश देखें। दोनों में विश्व प्रतिबिम्बभाव होनेपर भी एक विभिन्न प्रकारकी विचित्रता अनुभव में माती है ।
वासवदत्ता और गद्यचिन्तामणि - संस्कृत गद्य लेखकों में सुबन्धु कालको दृष्टिसे प्रथम गद्य लेखक माने जाते हैं । आपकी 'वासवदत्ता' राजकुमार कन्दर्पकेतु और वासवदत्ताको प्रेम कथा है । कथानक अत्यन्त संक्षिप्त है फिर भी कविने अपने काव्य कौशलसे उसे अलंकृत और विस्तृत किया है। वासवदत्ताका श्लेष संस्कृत साहित्य में अत्यन्त प्रसिद्ध है । वाणभट्टने उसको आलोचना में लिखा है किए 'वासवदत्ताके द्वारा कवियोंका गर्व निश्चित ही गल गया था । यह सब होनेपर भी कथाकी अत्यल्पता और अलंकारोंको
१ 'कवीनामगक नूनं वासवदस्या । शक्त्येव पाण्डुपुत्राणां गतया कर्णगोचरम् ।।'