________________
गद्यचिन्तामणिः
[ ११९ गन्धर्वदशया सहकीर्णविविधकुसुमपुलकित धरणीतलविराजिना राजमार्गेण किंचिदन्तरमतिक्रम्य दिशि दिशि दृश्यमानतुङ्गशिखर सहसूसंकोचितवियदाभोगमहिमकररथमार्गनिरोधनोन्मुखं विन्ध्याचलमिव विलोमानं क्वचिदद्भितमिव सिन्धुरैः क्वचित्तरङ्गितमिव तुरङ्गमैः क्वचित्पल्लवितमिव पद्मरागप्रभाप्रसरैः क्वचिच्छाद्वलितमित्र महेन्द्रनीलमयूखलतावितानैः क्वचित्सिकतिलमिव मुक्ताफलराशि५ भिरुपरि शोभमानं मधरितकुबेरभवन वैभवं बहुविधैश्वर्योत्कटं गन्धोत्कटसदनं समाससाद
$ ११९. अथ गुणरात्रापण गुगवति वधूमनोरथकल्पशखिनि वरहृदयानन्दपयोधिविजृम्भणचन्द्रोदये चारणचकोरजीवितवर्धनजीभूते कुसुमके लुकलहंस के लीकमलकानने
१८६
विद्यकीर्णेत्रि—विद्यकीर्णानि प्रसारितानि यानि विविधकुसुमानि तैः पुलकितं धरणीतलं तेन विराजते शोभत इत्येवंशीलस्तेन राजमार्गेण प्रधानमार्गेण किंचित् किमपि अन्तरमन्तरालम् अतिक्रम्पोहरुङज्य गन्धोत्कट१० सदनं समाससाद प्रापेति कर्तृक्रियासंबन्धः । अथ गन्धोत्कटभवनस्य विशेषणान्याह - दिशि दिशीति-दिशि दिशि प्रतिदिशम् दृश्यमानानि त्रिलोक्यमानानि यानि शिखराणि सूत्रतशृङ्गाणि तेषां सहस्रेण संकोचितो विषदाभोगो गगनविस्तारो येन तत्, अहिमंति- अहिमकरस्य सूर्यस्य यो रथः स्यन्दनं तस्य मार्गस्य निरोधन उन्मुखं तत्परं तत्, अतएव विन्ध्याचलमित्र विन्ध्यादिमित्र विलोक्यमानं दृश्यमानम्, कुत्रापि सिन्धुरैर्गजैः अभ्राणि संजातानि यस्मिन् तत् अभ्रितं मेधयुक्तमिव क्वचित् कुत्रापि १५ तुरङ्गमैरश्वैः तरङ्गाः संजाता यस्मिन् तत् कल्लोलयुक्तमित्र, क्वचित् कुत्रापि पद्मरागाणां लोहितप्रममणीनां प्रमाप्रसरः कान्तिसमूहैः पल्लवाः संजाता यस्मिन् तत् किसलययुक्तमिव क्वचित्कुत्रापि महेन्द्रनीलस्य मणिविशेषस्य मयूखाः किरणा एत्र लताविताना वल्लीसमूहास्तैः शादकाः संजाता यस्मिन् तत् हरितघास मित्र क्वचित्कुत्रापि मुक्ताफलराशिमिमौतिकपुत्रैः सिकता विद्यन्ते यस्मिन् तत् सिकतिलमिव सिकतायुक्तमित्र, उपरि ऊर्ध्वं शोभमानम्, अधरितः कुबेरभवनस्य वैमवो येन तत्, बहुविधं नाना२० प्रकारं यदैश्वर्यं तेनोत्कटं संपनम् ।
२५
११. अथेति — अथानन्तरं गणरात्रापगमे श्रहुरजनी व्यपगमे सति गणकराणेन देवशवृन्देन गणिते गुणवति प्रशस्त गुणसहिते वध्वा मनोरथस्य वल्पशास्त्री तस्मिन् वधूमनोरथपूरक इत्यर्थः, वरस्य हृदयस्यानन्द एव पयोधिः सागरस्तस्य विजृम्भणे वर्धने चन्द्रोदये, चारणा भागधा एव चकोराः पक्षिचिदशेपास्तेषां जीवितस्य वर्धनाय जीमूतो मेघस्तस्मिन् कुसुमकेतुः काम एव कलहंसः कादम्वस्तस्य केलो और afrat हुए नाना प्रकार के फूलोंसे पुलकित पृथिवीतलसे सुशोभित था । उस राजमार्गसे कुछ अन्तरको लाँघकर वे गन्धोत्कटके उस भवन में पहुँचे जहाँ प्रत्येक दिशा में दिखाई देनेवाली हजारों ऊँची शिखरोंसे आकाशका विस्तार संकोचित हो रहा था। जो सूर्यके रथ के मार्गको रोकने के लिए उन्मुख विन्ध्याचल के समान दिखाई देता था जो कहीं हाथियोंसे मेघों से व्याप्त के समान जान पड़ता था । कहीं घोड़ोंसे लहराता हुआ-सा ३० दिखाई देता था । कहीं पद्मराग मणियोंकी प्रभाके समूह से पल्लबोंसे व्याप्त के समान मालूम होता था । कहीं इन्द्रनील मणियोंको किरणलता के विस्तारसे हरी-हरी घाससे युक्त जैसा जान पड़ता था । कहीं मातियोंकी राशिसे बालूसे युक्तके सदृश शोभायमान था । कुबेरके भवन के वैभवको तिरस्कृत करनेवाला था और नानाप्रकार के ऐश्वर्य से श्रेष्ठ था ।
$ ११२. तदनन्तर कुछ रात्रियों के व्यतीत होनेपर ज्योतिषियों के समूह से निर्धारित, ३५ गुणवान, वधूके मनोरथोंको पूर्ण करनेके लिए कल्पवृक्ष, वरके हृदयसम्बन्धी आनन्दसागरको बढ़ाने के लिए चन्द्रोदय, चारणरूपी चकोरोंके जीवनको बढ़ाने के लिए मेघ,
१. क० तुरः । २. ० ० ० मुक्ताफलराशिभिरुपशोभमानम् । ३. क० ख० गु० आससाद |