________________
-- जीवंधरस्य विवाहः ] तृतीयो कम्मः
१८५ - ११८. तदनु यथायथं गतेषु पलायमानबलपु पराजयलज्जानिमीलितमुखच्छायेयु पाणिवेषु परिहृतामरुम्मिषितगुणानुरागैः पौरवृद्धरभिनन्दितगुणगणगरिमा जीवकस्वामो जीवितवल्लभया जयलक्ष्म्येव मूर्तिमत्या श्रीदत्ततनयया सह समसमयअहतमृदङ्गमर्दलपटहमेरो जन्मता नव जलधरवानामोरेयेगा लेग गरीशिलपिड माडलकाण्डे ताण्डवयन्नात्ममुखकमलविलोवनविनिर्गतयुवति नयनकुवलयितगवाक्षेण नवसुधालेपधवलितवलभीनिवेगेन स्पर्शनचलितशिखर- ५ पताकापटताडितपयोधरमण्डलेन विमलसलिलधारासंदेहिमुग्धचातकचञ्च चम्व्यमाननिर्यहनिहितमुक्तासरेण द्वारदेशनिवेशितपूर्णकुम्भेन समुत्तम्भितमणितोरणमरीचित्रितेन्द्र चापचमत्कारेण विप्र
११५. तदन्विति--तदनु युद्धविजयानन्तरम् पलायमानं बलं मन्यं षां तप पराजयन पराभवेन या लज्जा पा तया निमीलिता मुखच्छाया बदनकान्तियेषां तेषु पार्थिवेषु नृपेषु गतेपु सासु परिहतस्त्यकोऽमर्षः कोधी ग्रंषा तैः, उनिमषितः प्रकटितोऽनुरागो येषां तैः परिवृद्धागरिकवृद्धजनै: अभिनन्दितः १० प्रशंसितो गुणगरिमा यस्य तथाभूतो जीवकस्वामी जीवितादपि वल्लमा प्रिया तया मतिमत्या जयलक्ष्म्यच . विजयक्रिय व श्रीदत्ततन यया गन्धवंदत्तया सह समसमयं युगपत् प्रहतास्ताडिता या मृदङ्गमदलपटहभेर्यो मुरजादयो वादिविशेषास्तेभ्यो जन्म यस्य तन, नवजलधराणां नृतनवारिदानां ध्यानस्य शब्दस्यावधीरणे तिरस्करण धौरेयः प्रमुखस्तेन, वेण शम्देन नगरीशिखण्डिमण्डल पुरीकलापिकलापम् अकाण्डऽसमये ताण्डवयन् नटयन् , आत्मेति-मात्मनः स्वस्य मुखकमलस्य बदनारविन्दस्य विलोकनाय विनिगत- १५ नि:मनयंतिनयनस्तरुणीलोचनः कुवलयिता नीलोत्पल युक्ता गवाक्षा यस्मिन् तेन, नवेतिनवसुधाया नूतनचूर्णस्य लेपेन, धवलिताः शुक्लीकृता बलमीनिवेशा गोपानसीसमूहा यस्मिन् तेन, स्पशनेति-स्पर्शनेन वायुना चलितानि शिखराणि यासा तथाभूता याः पताका वजास्तासां पटेन ताडितं पयोधरमण्डलं मंघमण्डलं यस्मिन् तेन, विमलेति-विमलसलिलधारा उज्ज्वलजलधाराः संदिहन्तीत्येवंशीला ये मुग्धचातकास्तेषां चञ्चुभिस्त्रोटिभिश्चुलुम्ब्यमाना नि!हंषु मत्तबारणेषु २० निहिताः लग्थिता मुक्तासरा मौकिकदामानि यस्मिन् तेन, हारेति-दारदेशेषु प्रतीहारपक्षेपु निवेशिताः स्थापिताः पूर्णकुम्माः पूर्णकलशा यस्मिन् तेन, समुत्तम्मितेति-समुत्तम्मिताः समुत्थापिता ये मणि. तोरणास्तेषां मरीचिमिः रश्मिभिः सूचितः प्रारब्ध इन्द्रबापचमत्कारः शक्रशरासनचमत्कारो यस्मिन् तेन,
पहासा,
लोकः
शुरू
बिह था।
शोभा टोंकी
६ ११८. तदनन्तर जिनकी सेना तितर-बितर हो गयी थी और पराजयजनित लज्जासे .. जिनके मुखकी कान्ति फीकी पड़ गयी थी ऐसे राजा लोग जब यथायोग्य स्थानोंपर चले गये २५ तब क्रोधसे रहित एवं गुणों में अनुरागको प्रकट करनेवाले नगर के वृद्ध पुरुपोंसे जिनके गुण. समूहकी गरिमाका अभिनन्दन हो रहा था, ऐसे जीवन्धरस्वामी, मूर्तिमती विजयलक्ष्मीके समान प्राणवल्लभा गन्धर्वदत्ताके साथ गन्धोत्कटके भवनको प्राप्त हुए। भवनकी और जाते नमय वे एक साथ ताड़ित मृदङ्ग, मर्दल, पटह और भेरीसे उत्पन्न एवं नूतन मेघगर्जनाको तिरस्कृत करनेमें निपुण शब्दसे नगरीके मयूरमण्डलको असमयमें ही ताण्डव नृत्यसे युक्त कर ३० रहे थे। वे जिस मार्गसे जा रहे थे उसके झरोखे अपना मुखकमल देखने के लिए निकली हुई तरुण स्त्रियों के नेत्रोंसे कुवलयित-नील कमलोंसे व्याप्त हो रहे थे । वलभियाँ नवीन कलई. के लेपसे सफेद थीं। हवासे चंचल शिखरोंकी पताकाओंके वस्त्रसे वहाँ मेघमण्डल ताड़ित हो रहा था। उसके छज्जोपर जो मोतियोंकी मालाएँ टॅगी हुई थीं उन्हें निर्मल जलधाराका सन्देह करनेवाले चातक पक्षी अपनी चोंचोंसे चूम रहे थे। दरवाजोंपर पूर्ण कलश रखे हुए थे। ३१ खड़े किये हुए मणिमय तोरगोंकी किरणीसे वहाँ इन्द्रधनुपका चमत्कार प्रकट हो रहा था ।
२४
मानो
ना
ति हा