________________
-जीवंधरस्य विवाहः ]
सृतीयो लम्भः कलगीतिकलकण्ठनिनदावतारवसन्ते संतोषसरसिजविकासदिवसारम्भे संनिहितवति परिणयनदिवसे प्रशस्ते च मुहूर्ते मोहूर्तिकानुमते जीवकस्वामी तदात्त्रपरिकल्पितं प्रयतमहीसुरहूयमानहुतवहं संनिहितसमिदाज्यलाजं स्थानस्थानस्थितबन्धुलोकमुल्लो कदीयमानताम्बूल कुसुमाङ्गरागमुद्भटताड्यमानमङ्गलपटहं वाद्यमानवादित्रवल्लकीवल्गुरववाचालितं पूर्यमाणासंख्यशङ्खवेणुशब्दायमानदशदिशापरिसरं परिणयनमणिमण्डपमधिरुह्य पुरंदरदिशाभिमुखस्तिष्ठन्स्नातानुलिप्तः प्रत्यग्रविहिताभि- ५ पेकाम, आपादमस्तकमारचितेन चन्द्रमरीचिगौरेण चन्दनाङ्गरागेण निजदुहितशङ्कया दुग्धजलनिधिनेव परिष्वक्ताम्, आभरणमणिमयूखमालाच्छलेन रमणपरिरम्भणाय न पर्याप्तं भुजयमिति फीडा तस्य कमलकाननं पारिजविपिनं तस्मिन् , कलगीतयः सुन्दरगीतय एवं कलकण्ठनिनदाः कोकिलकलरवास्तेषामवताराय वसन्तस्तस्मिन्, संतोष एवं सरसिजानि कमलानि तेषां विकासाय दिवसारम्भा. हर्मुखं तस्मिन् , परिणय दिवसे विवाहवासरं मोहूर्तिकानुमते देवजस्मते प्रशस्तं शुभ मुहूर्तं च संनिहित- १० वति सति, जीवकस्वामी जीवंधरः तदात्वे तत्काले परिकल्पितं निर्मितं प्रयतैः सावधानमही सुरविप्रैहूयमानो हुतवहो यस्मिन् तम्, समिधश्चाज्यञ्च लाजाश्चति समिधाज्यलाजा होमन्धनधृतभर्जितधान्यपुष्पाः संनिहिताः समीपस्थिताः समिधाज्यलाजा यस्मिन् तम्, स्थाने स्थान स्थिता बन्धुलोका इष्टजना यस्मिन् तम्, उल्लोकैहत्कृष्टजनैः उहलोकं भूयिष्टं वा यथा स्यात्तथा दीयमानास्ताम्बूल कुसुमारामा नाग वल्लीदलादयो यस्मिन् तम् उद्भटमत्यन्तं यथा स्यात्तथा ताब्यमाना मगलपटहा मजलानका यस्मिन् तम्, ११ 'भानकः परहो ढक्का' इत्यमरः, वाघमानानि वादियाणि वाद्यानि वल्लकीनां वीणानां वल्गुरबाश्च सुन्दरशब्दाइस तैर्वाचालितं मुखरितम्, पूर्यमाणमुखवायुना भ्रियमाणैरसंख्यशङ्खवेणुमिरपरिमितकम्बुवंशैः शब्दायमानो दशदिशापरिसरो यस्मिन् तम्, तधाभूतं परिणयनमणिमण्डपं विवाहरनास्थानम् अधिरुह्य, पुरन्दरदिशामिमुखः प्राच्यभिमुखः तिष्ठन् आदी स्नातः पश्चादनुलिप्त इति स्नातानुलिप्तः सन् गन्धर्वदत्ता विधिवत् यथाविधि उपायंस्त परिणिनाय 1 अथ गन्धर्षदत्ताया विशेषणान्याह-प्रत्यग्नं नवीनं यथा . स्यात्तथा विहितोऽमिचेको यस्यास्ताम्, आपादमस्तकं पादादारभ्य आमस्तकमित्यापादमस्तकम् आरचितेन कृतन चन्द्रमरीचिगौरेण हिमकरकरधवलेन चन्दनाङ्गरागण मलयजाविलेपनन निजदुहनृशष्ट्या स्वसुतासन्देहेन दुग्धजलनिधिनेव क्षीरसागरेण परिष्वक्तामिवालिङ्गितामिव, आभरणानां मणिमयूरलाः रस्मरश्मयस्तेषां मालायाश्छलेन रमणपरिरम्भणाय पत्यालिङ्गनाय भुजद्वयं बाहुयुगलं पर्याप्तम् इति इंतो: कामरूपी कलहंसकी क्रीड़ाके लिए कमलवन, सुन्दर संगीतरूपी कोयलकी कण्ठध्वनिको २५ प्रकट करनेके लिए घसन्त और सन्तोषरूपी कमलोंको विकसित करने के लिए प्रातःकाल स्वरूप विवाह दिवसके निकट आनेपर ज्योतिषियों के द्वारा अनुमत प्रशस्त महत में जीवन्धरस्वामी विवाह के उस मणिमय मण्डपमें अधिरूढ़ हुए जिसकी रचना तत्काल की गयी थी, प्रयत्नशील ब्राह्मणों के द्वारा जहाँ अग्निमें हवन किया जा रहा था, जहाँ समिधा घी और लाई पास में रखी हुई थी, जहाँ जगह-जगह बन्धजन बैठे हुए थे, 30 जहाँ उत्तम मनुष्यों के द्वारा पान, फूल तथा अंगराग दिये जा रहे थे, जहाँ मंगलमय बाजे। जोर-जोरसे ताडित हो रहे थे, जो वजाये जानेवाले बाजों और चीणाकी सुन्दर ध्वनिसे शब्दायमान था, और पूरे जानेाले असंख्यात शंखों तथा बाँसुरियोंसे जहाँ दशों दिशाओंक तट शब्दायमान हो रहे थे। स्नानके बाद चन्दनका लेप लगाये हुए जीवन्धरस्वामी उस विवाहमण्डपमें पूर्वाभिमुख होकर बैठे। तदनन्तर जिसे अभी हाल स्नान कराया गया था। , पैरसे लेकर मस्तक तक लगाये हुए, चन्द्रमाकी किरणोंके समान गौरवर्ण चन्दनके अंगरागसे जो एसी जान पड़ती थी मानो अपनी पुत्रीकी झंकासे झीर समुद्र के द्वारा ही आलिगिन हो। आभूषणों में लगे मणियोंकी किरणाचलीके छलसे जो ऐसी जान पड़ती थी मानो पतिका
-
--