________________
-स्वयंवरवृत्तान्त: ] तृतीयो लम्भः
३३ हरिदवकाशम्, आकाशकबलनसनादविरलधरापरागधूसरदिवसकरकिरणालोकम्, उत्पतदवपतदनकशतशरपुञ्जपरितरोदोविवरम्, उद्धरपदातिरवस्मयमाणमथनसमयसमुत्तालजलधिकल्लोलकोलाहलम्, अनुवेलनिपतदतिपीवरकबन्धगुरूभवदुर्वीभारजर्जरितकमठपरिबृढपृष्टाष्ठीलम्, अष्टापदरथकोटिपातनिष्पिष्टदन्तावलदशनशिलास्तम्भम्, उत्तम्भितकुन्तयष्टिप्रोतविपक्षशिरःशीर्णकचसटाचामरमरुदपनीयमानवीरविक्रमपरिश्रमम्, विश्वजगदात इजनकम्, अतिमहाद्धमवर्धत ।
$ ११७. ततश्च तस्मिन्नाविष्कृतालीढशोभिनि मण्डलोकृत्य कोदण्डमकाण्डघनाघन इव
५
यस्य तथाभूतं यन् साम्पसयलक्ष्म्या रणश्रियाः पादतुलाकोटिश्वणिम चरणमीरकशिक्षित तेन मुखरितः शब्दायमानो हरिदवकाशो यस्मिन् तत् , आकाशेति-आकाशस्य कबलने संन ह्मन् तत्परो भवन योऽविरलधरापरागो निरन्तरमहीधूलिस्तेन धूसरो मलिनीकृता दिवसकरस्य सूर्यस्य किरणालीको मरीचिप्रकाशो यस्मिन् तत् , उत्पतदिति-उत्पतन्त उद्गच्छन्तोऽवपतन्तोऽधोगच्छन्तो येऽनेकशतवारा बहु- १० संख्यकबाणास्ते पुन समूहेन पञ्जरितं शलाकागृहीकृतं रोदोदिवरं द्यावापृथिव्यन्तरालं यस्मिन् तत्, उधुरेति--उधुर उस्कटो यः पदातिरवः पत्तिशब्दरतेन रमर्यमाणो मथन समय समुत्तालः प्रचुरीभूतो जलधिकल्लोलानां तरङ्गिणीपतितरङ्गाणां कोलाहल: कलकलशब्दो यस्मिन् तत् , अनुवेलेति-वेला वेलामन्विति अनुवेलं प्रसिसमयं निस्तन्तोऽतिपीवराः स्थूलतरा में कदन्धाः शिरोरहितदेहास्तगुरूभवाती या उर्वी मही तस्याभारेण जर्जरितं कमलपरिवृढस्य कच्छपेश्वरस्य पृष्ठाटीलं पृष्टास्थि यस्मिन् तत् , अष्टपदस्थकोटीन १५ सौवर्णस्यन्दनकोटीनां पातेन निप्पिष्टाश्च कृता दन्तावलदशना एवं द्विरदनरदना एवं शिलास्तम्मा: पाषाणस्तम्मा यस्मिन् तत् , उत्तम्भितेति-उत्तस्मितासूसमितामु कुन्तयष्टिपु गासदण्डिकासु प्रोतानि निस्यूतानि यानि विपक्षशिरांसि शत्रुमूर्धानस्तेषां शीर्णा विकीर्णा या कचसटा कंशपछिका सैव चामरा वालव्यजनानि तेषां महता पवनेनापनीयमानो दूरीक्रियमाणो वीराणां सुभटानां विक्रमपरिश्रमो पराक्रमस्वेदो यस्मिन् तन्, विश्वेति-विश्वजगतो निखिलविष्टपस्यातङ्कजनकं भयोस्पादकम् ।
१७. ततश्चेति-ततश्च तदनन्तरं च आविष्कृतेन प्रकटितेनालीन रणासनविशेषेण शोभत इत्येवंशीलस्तस्मिन् , घनतरः प्रचुरीभूतो यो मौत्रानिनदः प्रत्यञ्चाशब्दः स एवं गम्भीरगों मन्द्रशब्दस्तेन तर्जिताः प्रतिभटाः शत्रवस्तेषु स्फुटः प्रकटः कपिलो लोहितपीतवर्णो यः कोपरागः स एव विद्युत्तडित् तयोयोतितं वपुः शरीरं यस्य तथाभूते, तस्मिन् जीवंधरे कोदण्डं धनुः मण्डलीकृत्य वक्रीकृत्य अकाण्ड
युद्धलक्ष्मीके नूपुरोंकी झनकारसे दिशाओंका अन्तराल शब्दायमान हो रहा था। आकाशको २५ असने के लिए उद्यत लगातार उठनेवाली पृथिव की धूलिसे सूर्यको किरणों का प्रकाश मटमैला हो रहा था। ऊपर जाते और नीचे आते हुए सैकड़ों बाणों के समूहसे आकाश और पृथिवीके बीचका अन्तराल पिंजड़े के समान हो गया था। योद्धाओंके उत्कट शब्दसे वहाँ मथनके समय होनेवाले समुद्रको लहरोंके विशाल कोलाहलका स्मरण हो रहा था। क्षण-क्षणमें गिरते हुए अत्यन्त स्थूल कबन्धों ( शिररहित धड़ों) से भारी होनेवाली पृथिवीके भारसे कमठेन्द्रके ३० पीटकी हड़ी जर्जर हो रही थी। स्वर्णमयी रथकी कोटियोंके पड़नेसे हाथियोंके दाँतरूपी पत्थरके खम्भे पिसकर चूर-चूर हो गये थे। ऊपर उटाये हुए भालोकी लाठियों में पिरोये शत्रुओंके शिरोंके जीर्ण-शीर्ण बालरूपी चामरोंकी हवासे वीर मनुष्यों के पराक्रमका परिचय दूर किया जा रहा था तथा वह युद्ध समस्त संसारको भय उत्पन्न करनेवाला था।
६११७. तदनन्तर जो धनुषको गोल कर प्रकट किये हुए आलीढ आसनसे सुशोभित थे, ३५ डोरीके उच्च शब्द रूप गर्जनासे जिन्होंने शत्रुयोद्धाओंको डाँट दिखलायी थी और गालोंपर