________________
गद्यचिन्तामणिः
[१६ गन्धर्वदत्तायाःततश्चैवं कपटधर्मपटिष्ठेन काष्टाङ्गारेण संधुक्षितानां गन्धर्वदत्ताभिनिवेशविशृङ्खलविज़म्भितमन्युपरवशमनसा महीपतीनां स्वयंवरमालानिभादुपलब्धसौभाग्यपताकेन कुमारेण सह निपात्यमान. निशितहेतिसंघट्टितोद्भटसुभटकवचविसर्पद्विस्फुलिङ्गसूत्रिताग्नेयास्त्र प्रयोगचमत्कारम्, चण्डासिधारा
खण्डितवेतण्डकुम्भकूटपतदविरलमुक्ताफलपटललाजालितपितसमरदैवतम्, साहसप्रतिष्टप्रतिभट५ करकरवालखण्डितदेवीभवद्योधपरिष्वङ्गपर्युत्सुकहृदयपुजीभवदमरपुरंध्रीनीरन्ध्रिताम्बरम्, निकृत्त
चारुभटकण्ठकुहर प्रणालीनिःस्वन्दमानरुधिरासारकर्दमितकाश्यपीतलम्, मज्जदध्रिसमुद्धरणा यस्यददवीयम्,आकर्णकुण्डलीक्रियमाणसुभटकोदण्डटङ्कारपर्यायांपरायलक्ष्मीपादतुलाकोटिक्वणितमुखरितततश्च तदनन्तरं च, एबमनेन प्रशारण कपटधों पटिएस्तेन कपरधर्मपटुतरण कारागारण संथुक्षितानां
समुत्तेजितानां गन्धर्वदत्त,या अभिनिवेशेन मनोरथेन विशृङ्खलं स्वच्छन्द यथा स्यात्तथा विजम्भितो १० वृद्धिंगतो यो मन्युः क्रोधस्तन परवशं परायतं मानसं येषां तेषां महीपतीनां राज्ञाम्, स्वयंवरमालानिभात्
स्वयंवरसम्व्याजात उपलब्धा प्राप्ता सौभाग्यपताका यंन तन संप्राप्तसौभाग्यध्वजेन कुमारण जीवंधरण सह अति महद् विशालं युद्धम् अवर्धत । अथ युद्धस्य विशेषणान्याह-निपात्यमानेति-निपात्यमाना मुच्यमाना या निशितहतयस्तीक्ष्णशास्त्राणि ताभिः संघट्टिता ये उद्भटसुभानां प्रचण्डवीराणां कवचा
वारबाणास्तेो विसतितिविधियोजित प्रारब्ध आग्नेयास्त्राणां प्रयोगस्य चमरकारो १५ यस्मिन् तत् , चण्डासीति—चण्डाभिः प्रतिज्ञाभिरसिधासमिः कृपाणधाराभिः सण्डिता विवारिता ये
वेतण्डकुम्भकूटा गजगण्डाग्रमागास्तभ्यः पतन्ति यान्यविरलमुक्ताफलपटलानि निरन्तरमौक्तिकसमूहा तान्येव लाजाालयस्तैस्तपितं समरदैवतं युद्धदेवता यस्मिन् तत्, साहसेति-साहसंऽवदाने प्रतिष्ठाइस्था यषां तथाभूता ये प्रतिमा योहारहतेषां करकरवाल: पाणिपारादी खण्डिता: पश्चाद देवीभवन्तो ये
योधास्तपां परिवङ्गे पर्यानिङ्गने फ्युत्लुकह दो समुस्कण्ठितचेतसा पुजीमवन्त्यो या अमरपुरपुरन्ध्यो २० देवाङ्गनास्तामिनार धितं रिवकाशितमम्वरं गगनं यस्मिन् तत्, निकृत्तेति-निकृसाश्मिाश्रारमटानां
सुभटाना याः कारकुहरमणाल्यो ग्रीवागुहप्रणाल्यस्ताभ्यो निःस्यन्दमानेन प्रबहता रुधिरासारेण रक्तवृष्टया कर्दमितं पकिलीकृतं काश्यपीतलं पृथिवीपृष्टं यस्मिन् तत् , मजदिति-मज्जतां रफकदमे पतताम् अङ्घीणां चरणानां समुद्धरणे समुस्थापन आयस्यत् खेदमनुमवद् अश्चीयं हयसमूहो यस्मिन् तत् , आकर्गेति
आकर्ण कर्णपर्यन्तं कुण्डलोक्रियमाणानां वक्रोक्रियमाणानां सुभटकोदण्डानां सुयोधधनुषा कारः पर्यायो २५ नन्तर इसप्रकार कपटधर्म में निपुण काष्टाङ्गारके द्वारा जो भड़काये गये थे एवं गन्धर्वदत्ता
की प्राप्तिके अभिप्रायसे स्वच्छन्दतापूर्वक बढ़ते हुए क्रोधसे जिनके मन विवश हो रहे थे ऐसे राजाओंका स्वयंवरमालके याने सौभाग्यरूपी पताकाको प्राप्त करनेवाले जीवन्धरकुमारके साथ बहुत भारी युद्ध हुआ। इस युद्ध में गिराये जानेवाले तीक्ष्ण शस्त्रोंकी टकरको प्राप्त
उद्भट योद्धाओंके कवचसे निकलनेवाले तिलगांसे आग्नेय बाणके प्रयोगका चमत्कार सूचित ३० हो रहा था। पैनो तलबारकः धारासे खण्डित हाथियोंके गण्डस्थलसे लगातार गिरते हुए
मोतियों के समूहरूपी लाईकी अंजलियोंसे युद्ध के देवता सन्तुष्ट किये जा रहे थे। साहसी प्रतिद्वन्दीके हाथकी तलवारस खण्डित होकर देव होनेवाले योद्धाओंके आलिंगनके लिए उत्सुक हृदयसे इकट्ठा होनेवाली देवांगनाओंसे वहाँका आकाश व्याप्त हो रहा था। योद्धाओं
के कटे हुए कण्ठ कुहरको नालीसे निकलनेवाले मधिरकी लगातार वर्षासे वहाँका पृथिवीतल ३५ कीचड़से युक्त हो गया था। उस कीचड़में डूबे हुए पैरोंके उठाने में घोड़ों के समूह बहुत भारी खेद का अनुभव करते थे। कानों तक कुण्डलाकार किये हुए योद्धाओंके धनुपोंकी टंकाररूपी
१. म० अमगपुरंधी । २. म० चारभट ।