________________
१८१
- स्वयंचरवृत्तान्तः]
तृतीयो लम्मा ११५. अथ तामनवद्यतपोबलादावजितसुकृतानामन्तिकं श्रियमिव श्रयन्ती स्वयं जीवकस्वामिनः स्वामिगृहां ज्येष्ठः काष्ठाङ्गार: सामर्ष निर्वर्ण्य वरवणिनीम् 'नितरां निकृष्टः धेष्ठिसुतोऽयं पुरा तिरस्कृतास्मबलं नाफलसैन्यमनन्यसहायो विजित्यास्माकममन्दं मन्दाक्षमाक्षिपत् । एवमत्युल्बणप्रलस्यास्य वालस्य खेचरा अपि सहचरा यदि भवेयुभवेदेवास्मदीयराज्यमप्येतदीयहस्तस्थम् । अतः पार्थिवसुतैः साधं स्पर्धा वर्धयित्वा वर्धयाम्यस्य दोवलदर्पम्' इति विचारमारचयत् अतितरां ५ च समवृक्षयन्महीक्षिदात्मजान् ।
११६. वैश्यसुतोऽयं पश्यतामेव पराक्रमशालिनां परायवस्तुपला भयोग्यानामयोग्यः कथं भोग्यामिमा राज्यश्रियमिव समाधयेत् । समुत्सायनमुरव्यसूनृमूरोक्रियामुरिमा नारोम्' इति ।
६११५. अथेति-~-अथानन्तरम् भरवयत्य निर्दोषस्य तपसी बलं सामयं तस्माद् आवर्जितसुकृतानां संचितपुण्यानाम् अन्तिकं समापं श्रयन्तीम.गच्छन्तीं श्रियमिव लक्ष्मीमिव जीवकस्वामिनी. १० उन्तिक स्वयं श्रयन्ती तां वरवणिनी सुन्दरी सामर्ष सक्रोधं निर्वण्य दृष्ट्या स्वामिद्रहां राजहोहिण ऽग्रेसरः काठाजारः इति विचारम् धारचयत् । इतीति किम् । नितरामत्यन्तम् निकृष्टो नीच: अयं श्रेष्ठिसुतो गन्धोत्कटाङ्गजः पुरा प्राक अनन्यसहायोऽन्यजनसाहाय्यरहितः सन् तिरस्कृतं पराभूतभस्मबलं मत्सैन्यं येन तथाभूतं नाफलसैन्यं वनचरच विजित्य अस्माकममन्दमत्यधिकं मन्दाक्षं हियम् 'मन्दाक्षं हीस्वपा ब्रोडा लजा,--' इत्यमरः, आक्षिपत् । एवमनेन प्रकारेण अत्युलमणवलस्य प्रभूतपराक्रमस्य अस्य १५ बालस्य खेचरा अपि विद्याधरा अपि यदि सहचराः सहगामिनो भत्रेयुस्तहि अस्मदीयराज्यमपि मामकीनराज्यमपि एतदीयहस्तस्थ एतदायतं मवेदेव संभावनायां लिइ । अतः पार्थिव सुतै राजपुग्नैः सार्ध स्पर्धा मात्सर्थ वर्धयित्वा अस्य दोबलदपं बाहुवीर्य वर्धयामि छेदयामि' वृथु छेदने । महीक्षिदात्मजान् नरेन्द्रनन्दनान् च अतितरामत्यन्तं समधुक्षयत् समुदतेजयत् ।
६११६. वैश्यसुतोऽयमिति–पराक्रमशालिमां वीर्य विशानिनाम् परार्ध्यवस्तूनां श्रेष्टवस्तूना- २० मुपलम्मस्य प्राप्लेयोग्यास्तेषां युष्माकं पश्यतामेव अयोग्योऽनहः अयं वैश्य सुतो वणिक्पुत्रो सज्यश्रियमिव राज्यलक्ष्मीमिव भाग्यां भीगाहामिमां कन्यां कथं समाश्रयेत् प्राप्नुयात् । एनम् ऊरव्यसूनुं वैश्यसुतं समुत्सायं दूरीकृत्य इमां नारीम् ऊरीक्रियासुः स्वीक्रियामुः' इति । आशिषि लिङ । ततश्चवमिति
६११५. तदनन्तर निषि तपके बलसे पुण्यका संचय करनेवाले मनुष्योंके समीप जिसप्रकार स्वयं लक्ष्मी पहुँचती है उसी प्रकार जीवन्धरस्वामीके समीप स्वयं पहुँचनेवाली उस २५ अनवध सुन्दरी गन्धर्वदत्ताको देख स्वामीद्रोहियों में श्रेष्ठ काष्टाङ्गार क्रोधसे आगबबूला हो इसप्रकार विचार करने लगा कि 'इस अत्यन्त नीच सेठके पुत्रने पहले हमारी सेनाको तिररकृत करनेवाली भीलोंकी सेनाको अकेले ही जीतकर हम लोगोंको बहुत भारी लज्जा उत्पन्न करायी थी । इस प्रकार यह बालक होनेपर भी अत्यधिक पराक्रमसे सहित हैं। इन नेपर भी यदि विद्याधर भी इसके मित्र हुए जाते हैं तो हमारा राज्य भी इसीके हाथमें स्थित हो ३० जायेगा । अतः राजपुत्रों के साथ स्पर्धा बढ़ाकर इसकी भुजाओं के बलका घमण्ड चूर करता हूँ। एसा विचारकर उसने राजपुत्रोंको अत्यधिक भड़का दिया ।
६११६. उसने कहा-पराक्रमसे सुशोभित और श्रेष्ठ वस्तुओंके पानेके योग्य आप लोगों के देखते-देखते ही यह अयोग्य वैश्यका लडका भोगने योग्य राज्यलक्ष्मीके समान इसे कैसे प्राप्त कर सकता है ? अतः इस वैश्य के लड़केको हटाकर आप लोग इस स्त्रीको स्वीकृत करें । तद- ३१
१. क. ग. विचारमारचयन् अतितरां च ।