________________
गचिन्तामणिः
[ ११३-१४ गन्धर्वदत्तायाः-. ११३. तेन च श्रवणसुभगगीतिगर्भमुद्भ तरागमनुगतग्रामं वादयता वल्लकों विजिग्ये विद्याधरराजतनया ।
६११४. अनन्तरमाविर्भवदभङ्ग रामर्षतरङ्गितहृदयेषु विजृम्भमाणव्यलोककल्पितकालिमकर्दमितमुखेषु , ललाटरङ्गतविहरदसितभ्रुकुटीनटेषु, निविडनिर्गच्छदतुच्छदुःखवेगोष्मल दीर्घनिः५ स्वारासमीरममरिताधरपल्लवेषु पश्यत्सु स्वयंवरास्थानवास्तव्येप, वसुधापालेप सा गरुडवेगनन्दना
सानन्देन सखोजनेन समुपनोता कुमारोपकण्ठं वधितोत्कण्ठा कण्ठे जीवककुमारस्य कुसुमशरविकारकम्पमानेन प्रहर्ष गुलकजस्तित्वचा पाणिपल्लवेन यबन्ध बन्धुरां स्वयंवरजम् ।
६५१३. तेन च श्रवणसुभगा कर्णप्रिया गोतिर्गमें यस्मिन् कमणि यथा स्यात्तथा, उद्धतरागं प्रकटितरागम् अनुगतनाममनुगतस्वरसमूह यथा स्यात्तथा चलकी कोणां बादयता विद्याधरराजतनया १२ स्यगाधिपपुत्री विजिम्य विजिता ।
६११४, अनन्तरमिति-अनन्तरं तदनु भाविभवन् प्रकट भवन् योऽभङ्गुरोऽनश्वरोऽमर्पः क्रोधस्तन तरङ्गितानि चपलानि हृदयानि येषां तंपु, विज़म्ममाणेन वर्धमान न्यलोकेन मन्दाक्षेण कल्पितो यः कालिमा तन कर्दमित मलिनं मुखं येषां तपु, ललाटरङ्गतदेपु निटिलरङ्ग भूमितटेषु विहरतोऽसित.
भृकुटय पुत्र ना येषां तेषु, निबिडं सघनं यथा स्यान्निगच्छन्तोऽतुच्छदुःखवेगेन भूयिष्ठदुःखरयणाप्मका १५. उणस्वभावा ये दीनिःश्वासा आयतश्वासोच्छवासास्तषां समीरण पवनेन मर्मरिताः शुरुका अधरपल्लवा
आष्टकिसलया येषां तेषु, स्वयंवरास्थानवास्तव्येपु स्वयंवरसमास्थितेषु वसुधापालेषु पृथिवीपतिपु पश्यत्सु बिलोकयत्सु, सा गरुडवंगनन्दना गन्धर्वदत्ता सानन्देन सप्रमोदन सखीजनेन समुपनाता समुपस्थापिता बधितोत्कण्ठा च सती जीवककुमारस्य कण्ठे कुसुमशरविकारण स्मरविभ्रमण कम्पमानस्तेन,
प्रहर्षपुलकेस्तीवानन्दरोमाञ्चैर्जजरिता वा यस्य तेन पानिपल्लवन करकिसलयन बन्धुरां मनोहरां स्वयंबर२० वजं स्वयंवरमाला बन्ध ।
६११३. इसप्रकार कानोंको प्रिय लगनेवाला गीत जिसके बीच-बीच में मिला हुआ था, जिसमें अनेक राग-रागिनियाँ प्रकट थीं, तथा जिसमें अनुकूल प्राम-स्वरोंका समूह प्रकट था उस तरह वीणा बजाने वाले जीवन्धरकुमारसे विद्याधर राजपुत्री-गन्धर्वदत्ता पराजित हो गयी।
१५४. तदनन्तर प्रकट होते हुए तीव्र क्रोधसे जिनके हदय लहरा रहे थे, बढ़ती हुई लज्जासे उत्पन्न कालिमासे जिनके मुख श्याम पड़ गये थे, जिनके ललाटरूपी रंगभूमिके तटोपर श्याम पटिरूपा नट विहार कर रहे थे, और बड़ी सघनताके साथ निकलनेवाले तात्र दुःग्य के वेगसे उष्ण एवं लम्बी-लम्बी साँसोंको वायुसे जिनके आष्टरूपी पल्लव सूख गये थे ऐसे स्वयंवर सभामें स्थित समस्त राजाओंके देखते-देखते वह गरुड़वेगकी पुत्री, आनन्दसे भरी सस्त्रियोंके द्वारा जीवन्धरकुमार के पास ले जायी गयी। तदनन्तर जिसकी स्वयं उत्कण्ठा बढ़ रही थी ऐसी गन्धवदत्ताने कामके विकारसे काँपते एवं हर्षको प्रकर्पतासे उत्पन्न रोमांचोंसे जर्जरित त्वचाक धारक हाथरूपी पल्लबसे जीवन्धरकुमार के गले में ऊँची-नीची) स्वयंवर माला बाँध दी।
१. क० आविभवद् भङ्गरामर्गतरङ्गितहृदयेषु ।