________________
श्रु
-स्वयंवरवृत्तान्तः ]
तृतीयो लम्भः
सादितपराजयलज्जाकज्जलितहृदयेषु पार्थिवपृथ्वीसुरवेश्येषु विश्रुतविश्वविद्या वेशा रद्यविस्मापितजीवको जीवकrवामी स्वयंवरकृते कृतमण्डनः पितुरनुज्ञापुरःसरमनुसद्भि रात्मनि विशेष रशेषः स्वमित्रमित्र इव मयूखैः शतमख इव मखाशनैः शातकुम्भगिरिरिव कुलगिरिभिरर्धारितविन्ध्यगिरिगरिमाणं गन्धकरिणमधिरुह्य धराधरशिखरनिषण्णं केसरिणमवधीरयन्नधः कृत्तमदनरूपाभिमान ग्रहो ५ निजगृहान्निरगात् ।
१७७
$ ११०. अनन्तरं तदीयलावण्य प्रसूवणे प्रवहति प्रक्षालयितुमीक्षणयुगल मतिदोह्लादहमहमिकया समधिरुह्य सौधमणिवल भीमनुगवाक्ष माहितवदन चन्द्रमसामिन्दीवरदृशाम् 'इन्दुशेखरेण पुरापुरत्रयेन्धन समिद्धहुतवहविरोचमाने विलोचने सरभसमदाहि मन्मथ इति वितथमालपति
मनेन प्रकारेण उपक्रमसमय एवं प्रारम्भकाल एव समासादितेन प्रासेन पराजयेन पराभवेन या लक्षा १० पा तथा कज्जलितानि मलिनानि हृदयानि येषां तेषु पार्थिवाः क्षत्रियाः पृथ्वीसुरा विप्रा वैश्या वणिज एष द्वन्द्वस्तेषु विश्रुतं प्रसिद्धं यद् विश्वविद्यासु निखिलविद्यासु वैशारथं वैदुष्यं तेन विस्मापिता आश्चर्यकितीकृता जीव लोका येम राधा जीवकस्वामी जीवंवर स्वयंवरकृते कृतमण्डनो तालंकारः पितुस्वातस्य अनुज्ञापुरःसरमादेशपूर्वकम् अनुसरद्भिरनुगच्छद्भिः धात्मनिर्विशेषः स्वः अशेषैनिखिलैः स्वमित्रैः स्वकीयसुहृद्धिः, मयूखैः किरणैः मित्र इव सूर्य इव, मखाशनैर्देवैः शतमख व शक्र इव कुल १५ गिरिभिः कुलाचलैः शातकुम्भगिरिरिव सुमेरुरिव, अधरितस्तिरस्कृतो विन्ध्यगिरिगरिमा विन्ध्याचलगौरवो येन तं गन्धकरिणं मदस्राविमतङ्गजम् अधि घरावरस्य पर्वतस्य शिखरं निषण्णं विद्यमानं केसरिणं मृगेन्द्रम् अवधीरयन् तिरस्कुर्वन् अधःकृतो दूरीकृतो मदनस्य मारस्य रूपाभिमानग्रहः सौन्दर्यगवंही न तथाभूतः सन् निजगृहात् स्वभवनात् निरगात् निरगच्छत् ।
१०. अनन्तरमिति - अनन्तरं तदनु प्रवहति प्रगच्छति तदीयलावण्यमेव 'प्रस्रवणं तस्मिन् तदीयसौन्दर्यनिर्शरे' ईक्षणयुगलं नयनयुगं प्रक्षालयितुम् अतिदोहलान्प्रचुराभिलाषात् अनुगवाक्षं वातायने वानायते श्रतिवदनचन्द्रमसां स्थापितमुखमृगाङ्कानाम् इन्डीवरदृशां ललनानाम्, 'इन्दुशेखरेण शिवेन पुरा पूर्व पुरत्रयमेवेन्धनं तेन समिन्द्र प्रज्वलितो यो हुतवहो वह्निस्तेन विरोचमानं देदीप्यमानं तस्मिन् विलोचने नयने सरभसं सवेगं यथा स्यासधा मन्मथो मदनः अदाहि दुग्ध इतीरथं लोको जनो वितथ
२०
करके निन्दा हो फल पाया। इसप्रकार जब ब्राह्मण, क्षत्रिय और वैश्य प्रारम्भ समय में ही प्राप्त पराजय सम्बन्धी लजासे मलिनमुख हो गये तत्र प्रसिद्धिको प्राप्त समस्त विद्याओंके २५ पाण्डित्य से जिन्होंने बृहस्पतिको भी आश्चर्य में डाल दिया था तथा स्वयंवर के लिए जिन्होंने आभूषण धारण किये थे ऐसे जीवन्धरकुमार, पिताकी आज्ञा प्राप्तकर विन्ध्याचल के गौरवको निरस्कृत करनेवाले मदमाते हाथीपर सवार हो पर्वत के शिखर पर स्थित सिंहको तिरस्कृत करते हुए . अपने घर से निकलें। उस समय उन्होंने कामदेव के सौन्दर्य के अभिमानको नष्ट कर दिया था तथा पीछे-पीछे चलनेवाले अपने समस्त समान मित्रोंसे वे किरणोंसे सूर्य के समान, देवोंसे इन्द्र के समान और कुलाचलों से सुमेरुके समान सुशोभित हो रहे थे।
३०
२३
$ ११०. तदनन्तर उनके बहते हुए सौन्दर्यरूपी झरने में नेत्रयुगल धोने के लिए स्त्रियाँ, महकी मणिमयी छपरियों और झरोखों में मुखरूपरी चन्द्रमाको लगाकर परस्पर इस प्रकार बार्तालाप करने लगी- कोई कहनी है कि 'पहले महादेवने पुरत्रयरूप इनसे प्रज्वलित अग्निसे देर्दाध्यमान नेत्रमें शीघ्र ही कामदेवको भस्म कर दिया था' यह लोग झूठ ही कहते हैं ३५